Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
ऋषिभाषितटीका
" किं तु सर्वतः सर्वथा सर्वकालं नास्ति जीव इति सर्वच्छेदं वदति । एतं नास्तिकवादमुदाहरति यथा ऊर्ध्वं पादतलेऽधः केशाग्रमस्तके एष आत्मपर्ययः कृत्स्नस्त्वक्पर्यन्तो जीवः एष जीवो जीवति एतज्जीवितं भवति । यथा दग्धेषु बीजेषु न पुनरङ्कुरोत्पत्तिर्भवति एवमेव दग्धे शरीरे न पुनः शरीरोत्पत्तिर्भवति । तस्मादिदमेवजीवितं, नास्ति परलोको, नास्ति सुकृतदुष्कृतकर्मणां फलवृत्तिविशेषः । न प्रत्यायान्ति जीवा, न स्पृशन्ति पुण्य-पापे, अफलं कल्याणपापकम् । तस्मादेतत् सम्यगिति ब्रवीमि यथा ऊर्ध्वमित्यादि यावत् त्वक्पर्यन्तो जीवः । एष मृतो, नैतज्जीवितं भवति । यथा नामादग्धेषु बोजेष्वन्याङ्कुरोत्पत्तिर्भवति एवमेवादग्धे शरीरेऽन्याङ्कुरोत्पत्तिर्भवति, तस्मात् तपःसंयमाभ्यां मूले शरोरं दग्ध्वा न पुनः शरोत्पत्तिर्भवतोति I - चिह्नितपुस्तकानुसारेणाध्याहार्ये नास्तिकं प्रत्युक्तम् तस्मात् पुण्यपापाग्रहणात् कर्म लब्धसुखदुःखसंभवाभावाच्छरीरदाहे पापकर्माभावाच्च शरीरं दग्ध्वा न पुनः शरीरोत्पत्तिर्भवति ॥ उत्कटाध्ययनम् ।
II_
१४१
२१
नाहं पुरा किञ्चज्जानामि सर्वलोके । - अज्ञानमूलमज्ञानं कारणं यथा तथा खलु भो पूर्वं न जानामि न पश्यामि नाभिसमवैमि नाभिसंबोधामि, ज्ञानमूलं खलु भो इदानीं जानामि यावद् अभिसंबोधामि । अज्ञानमूलं खलु मम कामैः कृत्यं करणीयम्, ज्ञानमूलं खलु मम कामैरकृत्य करणीयम् । अज्ञानमूलं जीवाश्चतुरन्तं संसारं परिवर्तन्ते, ज्ञानमूलं जीवास्तं व्यतिपतिन्ति । तस्मादज्ञानं परिवर्ज्य ज्ञानमूलं सर्वदुःखानामन्तं करिष्यामि कृत्वा शिवमचलं यावच्छाश्वतं स्थानं अभ्युपगतः स्थास्यामि । (१)। अज्ञानवशान्मृगा विहंगाः पक्षिणो मत्तवारणाश्च पाशैर्बध्यन्ते, मत्स्या आमिषेभ्यः स्रंसन्ति, अज्ञानं सुमहद्भयं भवति ( २ ) | | ( ३ ) ( ४ ) || दीपे पातः पतङ्गस्य कौशिकारेः पक्षिणो बन्धनं किम्पाकफलभक्षणं च त्रोण्येतान्यज्ञानस्य निबन्धनानि भवन्ति (५)| अज्ञानमोहितो वृद्धः सिंहः कथाप्रसिद्धो द्वितीयं सिंहमुदपानस्थं दृष्टवान् संभग्नगात्रयष्टिर्निधनं गतो मृत: ( ६ ) । सिंहश्च भुजङ्गश्चाज्ञानविमोहितौ ग्राह शनिपातेन द्वावपि विनाशं गताविति का कथेति न ज्ञायते ( ७ ) । 'सुप्रियं तनुजं - माता भद्रा नामाज्ञानविमोहिता तत्प्रतिबोधशोकेनात्मघातं कृत्वा व्याघ्रोभूता क्रुद्धा सत्यभिद्रुत्याखादीदिति सुकोशलमातृसहदेवीकथा, सा तु किमिहाधिक्रियते न वेति शङ्क्यते (८) । औषधानां विन्यासः संयोगानां योजनं भेषजानां मिश्रणं विद्यानां च साधनमज्ञानेन न सिध्यति, सिध्यति तु ज्ञानयोगेन (९, १०) | गृहपतिपुत्राध्ययनम् ।

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198