Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology

View full book text
Previous | Next

Page 168
________________ ऋषिभाषितटीका १५७ (१२) ॥ धृतिर्बलं वसुधैका, श्रद्धा च निश्चला मेथिधुरोऽवष्टम्भः, भावना तु तस्य वृतिः, ईर्या सुसंवृतं द्वारम् (१३) ॥ कषायास्तस्य मर्दनं, कीर्तिवादश्च तत्क्षमा, निर्जरा तु ईषां लुनामि, एवं दुःखानां निष्कृतिर्भविष्यतीति तदभिप्रायः (१४)। एतां कृषि कृष्ट्वा सर्वसत्त्वदयावहां ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि विशुद्धयति (१५) ॥ मातङ्गीयमध्ययनम् । ___ साधु साधोः साधु वा सुचरितमव्याहताबाधिता श्रमणसम्पच्छ्रमणैः सह संवासः । न चिरं लौकिकजनेन संवसेन्मुनिः, संवासेन हि स्नेहो वर्धते । अनित्यचारिणो भिक्षोः कर्मणो हेतोरात्मार्थो दुःखायते दुःखमापद्यते (१)॥ स्नेहबन्धनं प्रजहाय ध्यानाध्ययनपरायणो भवति । निहितेन वशीकृतेन सदापि चेतसा निर्वाणाय मतिं संदध्यात् (२) । यो भिक्षुः परेण सख्यमागतस्तस्य कर्णसुख वचनं ब्रूयात् सोऽनुप्रियभाषकश्चाटुकारः खलु मुग्ध आत्मार्थे हीयते नियमात् (३)॥ यो लक्षण-स्वप्न-प्रहेलिकाः कुतूहलादाख्याति, तस्य नरो जनो दानानि प्रयोजयेत् , तत् तादृशं करणं श्रामण्यान्महदन्तरं भवेत् विपरीतं भवेदित्यर्थः (४) । चेल त्ति चेटको दासो, यश्चेटकोपनयनेषु आवाहविवाहेषु वधूवरेषु च पार्थिवानां युद्धेषु चात्मानं योजयति तान्युपतिष्ठति, यो वा जीवनहेतोरात्मनः पूजनाथै किश्चिदिहलोकसुखम् इहलोकस्य मनोज्ञं प्रयुनक्ति प्रकरोत्यर्थिविषयेषु प्रदक्षिणः, उभयेषां तादृशं करणं श्रामण्यस्य विपरीतम् (५. ६ ) ॥ व्यपगतकुशलस्तु संछिन्नस्रोताः शोको वा प्रेम्णा द्वेषेण च विप्रमुक्तः प्रियाप्रियसहोऽकिञ्चनश्चात्मार्थ न जह्याद् धर्मजीवो (७) ॥ वारत्रकाध्ययनम् । - २८ छिन्नस्रोतसो निरुद्धास्वान् भृशं कुरुत सर्वान् कामान् सर्वशः । कामा मनुष्याणां रोगा भवन्ति, कामा दुर्गतिवर्धनाः (१) । नासेवेत मुनिर्गुद्धिमेकान्तमनुपश्यन् । अकामाः पुनः कामान् कामयमाना दुर्गतिं यान्ति (२)। ये कामेषु लुभ्यन्ति तेषां त्रिविधं जगत् तुच्छमिव भवति कामेष्वध्युपपन्ना बहवो जीवाः क्लियन्ति (३) । (४) (५) (६) (७) (८) (९) (१०) (११) (१२) (१३) (१४) (१५) (१६) (१७) (१८) (१९) (२०) (२१) । अञ्जनस्य कज्जलस्य क्षयं वल्मीकस्य च सश्चयं मधुनश्चाहारं चिरकालीनं दृष्ट्वा पुरषस्य संयम उद्यमो वरः श्रेयान् भवेन् , न तु कामः (२२) ॥ उच्चावचं गोत्रमधिकृत्य विकल्प

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198