Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
ऋषिभाषितटोका
१३९
परस्य पापं कुर्वन् हसति मोहमोहितः, मत्स्य इव गलमिति ग्रीवादीति न, किं स्वामिषं तद् ग्रसन् विनिघातं विनाशं न पश्यति ( ११ ) | | ( १२ ) || परोपघात परो दर्प-मोहमलैरुद्धुर उद्धतो गुणदोषान् न विन्दति यथा वृद्धः सिंह उदपानं गतः प्राणिनो हन्ति विवेकमकृत्वा यदि वा यथा सिंह एकविंशाध्ययनकथितः परं जिघांसते (१३) ॥ (१४) (१५) (१६) (१७) (१८) (१९) || पाषाणेनाऽऽहतः कीवः पक्षिविशेषः क्षिप्रं पाषाणं दशति, मृगारिः सिंह ऊषरं प्राप्य सरउत्पत्तिमेव मार्गति, कीव - सिंहौ निरर्थकं कुरुत इति भावः (२० ) || तथा तेनैव प्रकारेण बालो दुःखी दुःखपीडितो बहिरं वस्तु भृशं निन्दति, न तु दुःखोत्पत्ति-विनाशौ प्राप्नोति सिंह इवेति द्वे पदे अतिरिक्ते (२१) ॥ व्रणं वह्निं कषायान् ऋणं चाऽऽमगं ति रोगं च यद् वाऽप्यन्यद् दुः स्थितं तद् उद्वहन्तोऽनुभवन्तः पीवरं महद दुःखं प्राप्नुवन्ति मानुषाः (२२) || वहिस्स त्ति वह्नेर्ऋणकर्मण: आमकस्स त्ति रोगस्य व्रणस्य च निःशेषं घातिनां यथासंख्यं निवारयितुर्दातुश्चिकित्सकस्य च श्रेय आनन्दो भवति गतमिति, वह्नचादीनि कालेन प्रत्यागमिष्यन्ति यथा द्रुमश्छिन्नोऽपि पुना रोहति ( २३ ) ॥ यथा वह्निर्भस्मच्छन्नो वा यथा रिपुर्गूढक्रोधो वा तथा लीनं गूढं पापकर्म दुःखसन्तानसङ्कटं भवति (२४)।।(२५) (२६) (२७) (२८) । मधुरायणीयमध्ययनम् ।
१६
यस्य खलु भो इन्द्रियाणि विषयाचारा न परिस्रवन्ति द्रवैरिव, स खलु भवत्युत्तमः पुरुषः । तद् परिस्रवणं कथमिति पृच्छा । मनोज्ञेषु शब्देषु रूपेषु गन्धेषु रसेषु स्पर्शेषु श्रोत्र- चक्षुर्नासा तालु त्वग्विषयप्राप्तेषु न सजेत न रज्येत न गृध्येत नाध्युपपद्येत न विनिघातमापद्येत । मनोज्ञेषु शब्दादिषु श्रोत्रादिविषयं प्राप्तेषु सजमानो रज्यमानो गृध्यमानोऽध्युपपद्यमानः सुमनाः सदभिप्रायवांस्तान् आसेवमानो विप्रवहतः पापकर्मणो भवति आदानाय तत् कर्माssददातीत्यर्थः । तस्मात् तेषु मनोज्ञेषु प्रागुक्तेषु न सजमान इत्यादि न सुमना इस्याद्युक्तपापकर्मणा न दुष्येत् । (१) ॥ ( २ )|| वह्निः परिणामतेजः शरीरमाहारं ति आहारेण यथा युनक्ति योगेन कारणेन तथा योगान् विजानीहीन्द्रियाणि तत्प्रयोगांश्च युञ्जतः इति श्लोकस्योत्त-रार्धस्य शङ्कनीयोऽर्थः ( ३ ) || शौर्यायणाध्ययनम् ।
-
१७
यया बन्धनं च मोक्षं च जीवानां च गत्यागतावात्मभावं च जानाति सा विद्या दुःखमोचनी (२)|| इयं विद्या महाविद्या भवति सर्वविद्यानामुत्तमा, यां विद्यां

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198