Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
१३५
ऋषिभाषितटोका सम्यगासाद्य मेधावी न प्रमाद् यथाऽऽर्यो न प्रमाद्यति मर्मग्राहमासाद्य (१८)।। (१९)॥ पूर्वायुक्तया च विद्यया क्षणं व्याधिर्निगच्छति (२०)।।(२१)(२२)(२३)(२४) (२५)(२६)|| वस्त्रादिषु शोध्येषु शुद्धि प्रापयितव्येषु मार्गितव्येषु वा तपसश्च संताने षष्ठादिभक्तावल्यां पिण्डग्रहणे च देशधर्मित्वमपूर्ण धर्मानुष्ठानं बहुशो दृष्ट, एतत् धर्मित्वं तु सम्यङ् निःशेष विभावयेत् प्राकाश्यं नयेत् (२७)॥ तस्य फलमुच्यते यथा
आपद्यते कर्मप्रदेशानां समुद्घातः स्फोटनकल्पः, योगानां काय-वाङ्-मनःकर्मरूपाणां निरोधः, अनिवृत्तिरपुनर्भवः, शैलेशी योगनिरोधरूपावास्था, सिद्धिनिर्वाणं तथा कर्मक्षयः (२८)॥ पूर्वयोगेनासङ्गतानि भवन्ति कायो वाङ् मन इति वा, एकान्तेन कर्माभावादिहलोकागतिर्न विद्यते (३०)। नवग्रहाभावाज्ज्ञानदर्शनावरणक्षयाच्च परं ति परमं सुखी भवति पुरुषः, ध्रुवमसंशयं स नित्यः परमश्चास्त्युक्तलक्षणसद्भावात् (३१)॥(३२) (३३)॥ महाकाश्यपाध्ययनम् ।
कः कं स्वस्थाने नामगोत्रादिलक्षणे स्थापयति नान्यत्र स्वकीयानीमानि कर्माणि ! तेतलिपुत्रार्हतर्षिणा भाषितमिति अत्रैव प्रवेशनीयं श्रद्धेयमित्यादिवाक्यानां पूर्वगतेनासम्बद्धत्वात् । श्रद्धेयं खलु भो श्रमणा वदन्ति ब्राह्मणाश्च, एकोऽहमश्रद्धेयं वदिष्यामि । सपरिजनमपि नाम मां दृष्ट्वा अपरिजनोऽहमस्मीति को मे तच्छृद्धास्यति न कश्चिदित्यर्थः, एवमेव सपुत्रं समित्रं सवित्तं सपरिग्रहम् । दान-मान सत्कारोपचारसंगृहीतश्च तेतलिपुत्रः सस्वजन-परिजनो विरागं गतः, जाति-कुल-रूप-विनयोपचारशालिनी पोटिला मूषिकारदुहिता मिथ्या विप्रतिपन्ना, काल-क्रम-नोतीविशारदस्तेतलिपुत्रो विषादं गतः, तेतलिपुत्रेणामात्येन सता गृहं प्रविश्य तालपुटं नाम विषं खादितं तत् तु प्रतिहतम् । तेनैव नीलोत्पल-गवल-गुलिकाऽतसी-कुसुमप्रकाशोऽसिः क्षुरधारः स्कन्धे निपातितः, सोऽपि च तस्यासिरुच्चलतीति ॥-पुस्तकस्य पाठः, तेनैव मयाऽतिमहान्त वृक्षमधिरुह्य च्छिन्नः पाश इत्यपूणो कथा, तथाऽपि च न मृतः, तेनैव मयाऽतिमहान्तं पाषाणं ग्रीवायां बद्ध्वाऽस्ताघायां पुष्करिण्यामात्मा प्रक्षिप्तः तथाऽपि च स्थाघो लब्धः, तेनैव मयाऽतिमहान्तं काष्ठराशिं प्रदोप्याऽऽत्मा प्रक्षिप्तः सोऽपि च तस्याग्निकायो विक्षामः, सर्वमेतत् को मे श्रद्धास्यतीति ?
( ततः सा पोट्टिला मूषिकारदुहिता पञ्चवर्णानि सखिखिणिकानि प्रवरवस्त्राणि परिधाय देवी भूतेति ज्ञाताधर्मकथानां चतुर्दश तेतलिज्ञातमनुसृत्याध्याहार्यमन्तरिक्ष

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198