SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १३५ ऋषिभाषितटोका सम्यगासाद्य मेधावी न प्रमाद् यथाऽऽर्यो न प्रमाद्यति मर्मग्राहमासाद्य (१८)।। (१९)॥ पूर्वायुक्तया च विद्यया क्षणं व्याधिर्निगच्छति (२०)।।(२१)(२२)(२३)(२४) (२५)(२६)|| वस्त्रादिषु शोध्येषु शुद्धि प्रापयितव्येषु मार्गितव्येषु वा तपसश्च संताने षष्ठादिभक्तावल्यां पिण्डग्रहणे च देशधर्मित्वमपूर्ण धर्मानुष्ठानं बहुशो दृष्ट, एतत् धर्मित्वं तु सम्यङ् निःशेष विभावयेत् प्राकाश्यं नयेत् (२७)॥ तस्य फलमुच्यते यथा आपद्यते कर्मप्रदेशानां समुद्घातः स्फोटनकल्पः, योगानां काय-वाङ्-मनःकर्मरूपाणां निरोधः, अनिवृत्तिरपुनर्भवः, शैलेशी योगनिरोधरूपावास्था, सिद्धिनिर्वाणं तथा कर्मक्षयः (२८)॥ पूर्वयोगेनासङ्गतानि भवन्ति कायो वाङ् मन इति वा, एकान्तेन कर्माभावादिहलोकागतिर्न विद्यते (३०)। नवग्रहाभावाज्ज्ञानदर्शनावरणक्षयाच्च परं ति परमं सुखी भवति पुरुषः, ध्रुवमसंशयं स नित्यः परमश्चास्त्युक्तलक्षणसद्भावात् (३१)॥(३२) (३३)॥ महाकाश्यपाध्ययनम् । कः कं स्वस्थाने नामगोत्रादिलक्षणे स्थापयति नान्यत्र स्वकीयानीमानि कर्माणि ! तेतलिपुत्रार्हतर्षिणा भाषितमिति अत्रैव प्रवेशनीयं श्रद्धेयमित्यादिवाक्यानां पूर्वगतेनासम्बद्धत्वात् । श्रद्धेयं खलु भो श्रमणा वदन्ति ब्राह्मणाश्च, एकोऽहमश्रद्धेयं वदिष्यामि । सपरिजनमपि नाम मां दृष्ट्वा अपरिजनोऽहमस्मीति को मे तच्छृद्धास्यति न कश्चिदित्यर्थः, एवमेव सपुत्रं समित्रं सवित्तं सपरिग्रहम् । दान-मान सत्कारोपचारसंगृहीतश्च तेतलिपुत्रः सस्वजन-परिजनो विरागं गतः, जाति-कुल-रूप-विनयोपचारशालिनी पोटिला मूषिकारदुहिता मिथ्या विप्रतिपन्ना, काल-क्रम-नोतीविशारदस्तेतलिपुत्रो विषादं गतः, तेतलिपुत्रेणामात्येन सता गृहं प्रविश्य तालपुटं नाम विषं खादितं तत् तु प्रतिहतम् । तेनैव नीलोत्पल-गवल-गुलिकाऽतसी-कुसुमप्रकाशोऽसिः क्षुरधारः स्कन्धे निपातितः, सोऽपि च तस्यासिरुच्चलतीति ॥-पुस्तकस्य पाठः, तेनैव मयाऽतिमहान्त वृक्षमधिरुह्य च्छिन्नः पाश इत्यपूणो कथा, तथाऽपि च न मृतः, तेनैव मयाऽतिमहान्तं पाषाणं ग्रीवायां बद्ध्वाऽस्ताघायां पुष्करिण्यामात्मा प्रक्षिप्तः तथाऽपि च स्थाघो लब्धः, तेनैव मयाऽतिमहान्तं काष्ठराशिं प्रदोप्याऽऽत्मा प्रक्षिप्तः सोऽपि च तस्याग्निकायो विक्षामः, सर्वमेतत् को मे श्रद्धास्यतीति ? ( ततः सा पोट्टिला मूषिकारदुहिता पञ्चवर्णानि सखिखिणिकानि प्रवरवस्त्राणि परिधाय देवी भूतेति ज्ञाताधर्मकथानां चतुर्दश तेतलिज्ञातमनुसृत्याध्याहार्यमन्तरिक्ष
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy