SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३६ ऋषिभाषितटीका प्रतिपन्नैवमवादीद् यथा “आयुष्मंस्तेतलिपुत्र एहि तावद् आजानीहि यत् पुरतो विस्तीर्णो गिरिशिखरकन्दरप्रपातः, पृष्ठतो कम्पमानमिव मेदिनीतलम् , संकृष्यमाण इव पादपः, निःस्फोटयन्निवाम्बरतलम् , सर्वतमोराशिरिव पिण्डितः, प्रत्यक्षमिव स्वयं कृतान्तः भीमरवं कुर्वन् महावारणः समुत्थितः; उभयतःपार्श्व चक्षुर्निपाते सुप्रचण्डधनुर्यन्त्रविप्रमुक्ताः पुलमात्रावशेषा धरणीप्रवेशिनः शरा निपतन्ति, हुतवहज्वालासहस्रसंकुलं समन्ततः प्रदीप्तं धगधग इति शब्दायते सर्वारण्यम् अचिरेण च बालसूर्यगुजार्धपुञ्जनिकरप्रकाशं क्षायत्यङ्गारभूतं गृहम् । आयुष्मंस्तेतलिपुत्र क व्रजावः ? ततः स तेतलिपुत्रामात्यः पोट्टिलं मूषिकारदुहितरमेवमवादीद यथा “पोट्टिले, एहि तावद् आजानीहि यल्लोकभातस्य जनस्य खलु भोः प्रवज्या हिता, अभियुक्तस्य हितं प्रत्ययकरणम् , अध्वपरिश्रान्तस्येत्युक्तज्ञाताद् अध्याहार्यं वहनकृत्यम् , मायिनो रहस्यकृत्यम् , उत्कण्ठितस्य स्वदेशगमनकृत्यम् क्षुधितस्य भोजनकृत्यम् पिपासितस्य पानकृत्यम् , परं पुरुषमभियोक्तुकामस्य शास्त्रकृत्यम् । क्षान्तस्य तु दान्तस्य गुप्तस्य जितेन्द्रियस्यैषामेकमपि न भवति । तेतलिपुत्राध्ययनम् । आज्ञाय लौकिकज्ञानमधिगम्य शिष्टजन इवेति वा एवेति वा भवत्यमुनिः, परंत्वज्ञात्वालौकिकज्ञानमनधीत्याऽऽध्यात्मिकं सङ्ख्यायावधावेष स एव मुनिस्त्रायी भवति । त्रायी तु कीदृश इत्युच्यते-स पुरुष एजति व्येजति क्षुभ्यति धट्टति स्पन्दति चलति उदीरयति तं तं भावं परिणमति, न स त्रायी । स नैजति यावत् परिणमति, स त्रायो । त्रायिणां च खलु नास्त्येजनं व्येजनं क्षोभनं घट्टनं स्पन्दनं चलनं उदीरण तं तं भावं परिणामः । त्रायी खल्वात्मानं च परं च चतुरन्तात् संसारकान्तारात् त्रातीति त्रायी । असंमूढस्तु यो नेता मार्गदोषात् कुमार्गदोषं वर्जयन् पराक्रमो यस्य स तथा, सन्मार्गेण व्रजन्नित्यर्थः । गमनीयां गतिं ज्ञात्वा गामिनं तां प्रापयति (१) ॥ शिष्टकर्मा तु यो वैद्यः शस्त्रकर्मणश्च कोविदः स वोरः सन् रोगिणं मोचयति मोचनीयाद् रोगात् (२) यस्तु द्रव्याणां गुणलाघवे विधानं संयोजयति तृणमिव तानि गणयति, स सत्यं संयोगनिष्पन्न कार्य करोति (३)विद्योपचार विज्ञाता विद्योपचारयोः कोविदो यो घीमान् सत्त्वसंयुतो भवति स विद्या साधयित्वा तत्क्षण कार्य करोति (४)। (५)॥ मस्करिपुत्राध्ययनम् ।
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy