Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
१३६
ऋषिभाषितटीका प्रतिपन्नैवमवादीद् यथा “आयुष्मंस्तेतलिपुत्र एहि तावद् आजानीहि यत् पुरतो विस्तीर्णो गिरिशिखरकन्दरप्रपातः, पृष्ठतो कम्पमानमिव मेदिनीतलम् , संकृष्यमाण इव पादपः, निःस्फोटयन्निवाम्बरतलम् , सर्वतमोराशिरिव पिण्डितः, प्रत्यक्षमिव स्वयं कृतान्तः भीमरवं कुर्वन् महावारणः समुत्थितः; उभयतःपार्श्व चक्षुर्निपाते सुप्रचण्डधनुर्यन्त्रविप्रमुक्ताः पुलमात्रावशेषा धरणीप्रवेशिनः शरा निपतन्ति, हुतवहज्वालासहस्रसंकुलं समन्ततः प्रदीप्तं धगधग इति शब्दायते सर्वारण्यम् अचिरेण च बालसूर्यगुजार्धपुञ्जनिकरप्रकाशं क्षायत्यङ्गारभूतं गृहम् । आयुष्मंस्तेतलिपुत्र क व्रजावः ? ततः स तेतलिपुत्रामात्यः पोट्टिलं मूषिकारदुहितरमेवमवादीद यथा “पोट्टिले, एहि तावद् आजानीहि यल्लोकभातस्य जनस्य खलु भोः प्रवज्या हिता, अभियुक्तस्य हितं प्रत्ययकरणम् , अध्वपरिश्रान्तस्येत्युक्तज्ञाताद् अध्याहार्यं वहनकृत्यम् , मायिनो रहस्यकृत्यम् , उत्कण्ठितस्य स्वदेशगमनकृत्यम् क्षुधितस्य भोजनकृत्यम् पिपासितस्य पानकृत्यम् , परं पुरुषमभियोक्तुकामस्य शास्त्रकृत्यम् । क्षान्तस्य तु दान्तस्य गुप्तस्य जितेन्द्रियस्यैषामेकमपि न भवति । तेतलिपुत्राध्ययनम् ।
आज्ञाय लौकिकज्ञानमधिगम्य शिष्टजन इवेति वा एवेति वा भवत्यमुनिः, परंत्वज्ञात्वालौकिकज्ञानमनधीत्याऽऽध्यात्मिकं सङ्ख्यायावधावेष स एव मुनिस्त्रायी भवति । त्रायी तु कीदृश इत्युच्यते-स पुरुष एजति व्येजति क्षुभ्यति धट्टति स्पन्दति चलति उदीरयति तं तं भावं परिणमति, न स त्रायी । स नैजति यावत् परिणमति, स त्रायो । त्रायिणां च खलु नास्त्येजनं व्येजनं क्षोभनं घट्टनं स्पन्दनं चलनं उदीरण तं तं भावं परिणामः । त्रायी खल्वात्मानं च परं च चतुरन्तात् संसारकान्तारात् त्रातीति त्रायी । असंमूढस्तु यो नेता मार्गदोषात् कुमार्गदोषं वर्जयन् पराक्रमो यस्य स तथा, सन्मार्गेण व्रजन्नित्यर्थः । गमनीयां गतिं ज्ञात्वा गामिनं तां प्रापयति (१) ॥ शिष्टकर्मा तु यो वैद्यः शस्त्रकर्मणश्च कोविदः स वोरः सन् रोगिणं मोचयति मोचनीयाद् रोगात् (२) यस्तु द्रव्याणां गुणलाघवे विधानं संयोजयति तृणमिव तानि गणयति, स सत्यं संयोगनिष्पन्न कार्य करोति (३)विद्योपचार विज्ञाता विद्योपचारयोः कोविदो यो घीमान् सत्त्वसंयुतो भवति स विद्या साधयित्वा तत्क्षण कार्य करोति (४)। (५)॥ मस्करिपुत्राध्ययनम् ।

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198