________________
98
ISIBHASIYAIM
naṇhāto va saram rammam vābito vā ruyaharam chuhito va jahâbāram rane müdho va bandiyam (28) vanhim sit'ahato vā vi ņivāyam va 'ạil'abato tātāram va bha'uvviggo an'atto vā dhan'āgamam (29) gambhiram savvatobhaddam hetu-bhanga-ņay'ujjalam saranam payato manne jin' inda-vayaņam tahā (30) säradam va jalam suddham puņņam vā sasi-maņdalam jacca-maņim aghattam vā thiram va metiņi-talam (31) sabhaviya-guņôvetam bhāsate jiņa-sāsaņam sasi-tārā-padicchaņņam sāradam va ṇabh’angaṇam (32) savvaņņu-sāsaņam pappa viņņāņam paviyambhate Himavantam girim pappa tarūņam cāru v agamo (33) sattam buddhi mati medbā gambbırattam ca vaddhati osadham vā su-y-akkantam jujjae bala-viriyam (34) payaņdassa narindassa kantare deslyassa ya arogga-karano c'eva āņa koho duh'avaho (35) sāsaņam jam ņarindāo kantare je ya desaga rog'ugghato ya vejjāto savvam etam bie hiyam (36) ana-kovo jin'indassa sarannassajuti mato samsare dukkha-sambahe duttāro savva.dehiņam (37) telokka-sāra-garuyam dhimato bhāsitam imam sammam kāeņa pbāsettā puņo na virame tato (38) baddha-cindho jadba jodho vamm'ārüờho thir'ayudho siha-ņāyam vimucittā palāyanto na sobhatı (39) agandbane kule jāto jadbā ņāgo maba-viso muncitta sa-visam bhūto piyanto jāti lāghavam (40) jadha ruppi-kul'ubbhūto ramaņijjam pi bhoyaņam vantam puņo sa bhunjanto dhid-dhi.kārassa bhayaņam (41) evam jin'inda-āņāe sall'uddharaṇam eva ya niggamo ya palittāo suhio, subam eva tam (42)
(28) tanhao H D, tã H. ya sao D. vẫrunāgha(tha ? Hram H D. vẽ. jao H. vandio H. (29) va in stead of vă (4) H.D. (30) napujjao H. (31) javvamā° HD. pim a missing H. (32) bhāvate H. D. °gana H. (33) pappa (1) H. Rru căgamam H. cāmagam D. (34) settam H, usao H. suimkao HD. pala H, (35) cc eva H. (36) deseya H. rogughāto H. rogo ghāto D. (37) saramnassa H, saunnassa D. samvāhe H, samgāhe D. (38) guruam H. puno ta vio H. (39) jatha D. vimuncio H. Ottā [vi] pao D. (40) nāgau H, mucio H.
(42) eva ya in stead of evam H D. jio-ao missing H, ya (2) missing H. Ottău H, mahi H.