Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
96
ISIBHĀSIYĀIM
dhavantam sarasam niram saccham dāļhim singiņam dosa-bhịrū vivajjenti, pāvam evam vivajjae (12) pava-kammódayam pappa dukkhato dukkha-bhāyaṇam dosā dosôdai c'eva pāva-kajjā pasūyati (13) uvvi-vārā jal'oh'antā tetanje matohitam jivitam vā vi jivāņam, jivam ti phala-mandiram (14) dejjahi jo marantassa sāgar’antam vasumdharam jiviyam vā vi jo dejjā, jivitam tu sa icchati (15) putta.daram dhanam rajjam vijjā sippam kala guņā jivite sati jivaņam jivitāya rati ayam (16) abar'ādi tu jivāņam loe jivāņa dijjatı pāņa-samdhāran'athāya dukkha-niggahaņā tahā (17) sattheņa vaņhiņā vā vi khate daddhe va vedaņā sae dehe jaha hoti evam savvesi dehiņam (18) pāņi ya pāņi-ghātam ca pāņiņam ca piyā dayā savvam etam vijāṇittā pāņi-ghātam vivajjae (19) ahimsā savva-sattāņam sadā ņivveyakārikā ahimsā savva-sattesu param bambham aṇindiyam (20) dev'indā dāņav'indā ya şar'indā je vi vissuta savva.satta-dayo'vetam mun'isam paņamanti te (21) tamha pāņa-day'atthae tella-patta-dharo jadha egaggayamanıbhūto day'atthi vihare muni (22) āņam jiņ'inda-bhaạitam savva-sattâņugāmiņim sama-cittā 'bhiņandittā muccanti savva-bandhaņā (23) vita-mohassa dantassa dhimantassa bhasitam jae je narā ņâbhiņandanti te dhuvam dukkha-bhayiņo (24) je 'bhiņandanti: bhāveņa jiņ'aņam, tesi savvadha kallāņāim suhāim ca riddhio ya ņa dullahā (25) maņam tadbā rammamāņam ņāņā-bhāva-guņôdayam phullam va paumiņi-saņņam sutittham gāha-vajjitam (26) rammam mantam jin'indāņam ņāņā.bhava-guņôdayam kass' eyam ņa ppiyam hojjā icchiyam va rasāyaṇam ? (27)
(12) 'vatam H. sarisam tāram HD. Phim (ca) sio D. m evam vi (13) pāva missing H. pappa H. dosi H. pāve H D. kujjhā H, kujjā D. (14) Otthitta H,
thitā D. (15) ijo H. (16) puttam D. (17) adim HD. jahā HD. (18) vanhita H. dāddha H. (20) sadā 'Rio H D. (21) visuo H, munissam HD. (22) jathā D.
virahe (hare) D. (23) savva-savvāņugāmiņām H. (24) dhi(i)mantassa bhā° ohne jae D. (25) savvathā H. °ņāi H. riddhio D. (26) jadhā H, jathā D. māņam missing H, bhutio H.

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198