________________
96
ISIBHĀSIYĀIM
dhavantam sarasam niram saccham dāļhim singiņam dosa-bhịrū vivajjenti, pāvam evam vivajjae (12) pava-kammódayam pappa dukkhato dukkha-bhāyaṇam dosā dosôdai c'eva pāva-kajjā pasūyati (13) uvvi-vārā jal'oh'antā tetanje matohitam jivitam vā vi jivāņam, jivam ti phala-mandiram (14) dejjahi jo marantassa sāgar’antam vasumdharam jiviyam vā vi jo dejjā, jivitam tu sa icchati (15) putta.daram dhanam rajjam vijjā sippam kala guņā jivite sati jivaņam jivitāya rati ayam (16) abar'ādi tu jivāņam loe jivāņa dijjatı pāņa-samdhāran'athāya dukkha-niggahaņā tahā (17) sattheņa vaņhiņā vā vi khate daddhe va vedaņā sae dehe jaha hoti evam savvesi dehiņam (18) pāņi ya pāņi-ghātam ca pāņiņam ca piyā dayā savvam etam vijāṇittā pāņi-ghātam vivajjae (19) ahimsā savva-sattāņam sadā ņivveyakārikā ahimsā savva-sattesu param bambham aṇindiyam (20) dev'indā dāņav'indā ya şar'indā je vi vissuta savva.satta-dayo'vetam mun'isam paņamanti te (21) tamha pāņa-day'atthae tella-patta-dharo jadha egaggayamanıbhūto day'atthi vihare muni (22) āņam jiņ'inda-bhaạitam savva-sattâņugāmiņim sama-cittā 'bhiņandittā muccanti savva-bandhaņā (23) vita-mohassa dantassa dhimantassa bhasitam jae je narā ņâbhiņandanti te dhuvam dukkha-bhayiņo (24) je 'bhiņandanti: bhāveņa jiņ'aņam, tesi savvadha kallāņāim suhāim ca riddhio ya ņa dullahā (25) maņam tadbā rammamāņam ņāņā-bhāva-guņôdayam phullam va paumiņi-saņņam sutittham gāha-vajjitam (26) rammam mantam jin'indāņam ņāņā.bhava-guņôdayam kass' eyam ņa ppiyam hojjā icchiyam va rasāyaṇam ? (27)
(12) 'vatam H. sarisam tāram HD. Phim (ca) sio D. m evam vi (13) pāva missing H. pappa H. dosi H. pāve H D. kujjhā H, kujjā D. (14) Otthitta H,
thitā D. (15) ijo H. (16) puttam D. (17) adim HD. jahā HD. (18) vanhita H. dāddha H. (20) sadā 'Rio H D. (21) visuo H, munissam HD. (22) jathā D.
virahe (hare) D. (23) savva-savvāņugāmiņām H. (24) dhi(i)mantassa bhā° ohne jae D. (25) savvathā H. °ņāi H. riddhio D. (26) jadhā H, jathā D. māņam missing H, bhutio H.