SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई 95 एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ॥ इइ वरुण-णामज्झयणं । ४५. अप्पं च आउं इह माणवाणं । सुचिरं च कालं णरएसु वासो । सव्वे य कामा णिरयाण मूलं को णाम कामेसु बुहो रमेज्जा ? ॥१॥ पावं ण कुज्जा, ण हणेज्ज पाणे । अतीरसे णेव रमे कदायी । उच्चावएहिं सयणासणेहिं वायु व्व जालं समतिक्कमेज्जा ॥२॥ वे स म णे णं अरहता इसिणा बुइतं । जे पुमं कुरुते पावं ण तस्सऽप्पा धुवं पिओ । अप्पणा हि कडं कम्मं अप्पणा चेव भुज्जती ॥३॥ पावं परस्स कुवन्तो हसते मोहमोहितो । मच्छो गलं गसन्तो वा विणिघायं ण पस्सति ॥४॥ पच्चुप्पण्णरसे गिद्धो मोहमल्लपणोल्लितो । दित्तं पावति उक्कण्ठं वारिमच्झे व वारणो ॥५॥ परोवघाततल्लिच्छो दप्पमोहबलु रो । सीहो जरो दुपाणे वा गुणदोसं ण विन्दती ॥६॥ सवसो पावं पुरा किच्चा दुक्ख वेदेति दुम्मती । आसत्तकण्ठपासो वा मुक्कधारो दुहडिओ ॥७॥ पावं जे उ पकुव्वन्ति जीवा सोताणुगामिणो । वड्ढते पावकं तेसिं अणग्गाहिस्स वा अणं ॥८॥ अणुबद्धमपस्सन्ता पच्चुप्पण्णगवेसका । ते पच्छा दुक्खमच्छन्ति गलुच्छित्ता जधा झसा ॥९॥ आताकडाण कम्माणं आता भुंजति जं फलं । तम्हा आयस्स अट्ठाए पावमादाय वज्जए ॥१०॥ जे हुतासं विवज्जेति जं विसं वाण मँजति । जं गं गेण्हति वा वालं गुणमत्थि ततोऽभयं ।।११॥
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy