________________
भासियाई
धावन्तं सरसं नीरं सच्छं दाढिं सिंगिणं । दोसभी विवज्जेती, पावमेवं विवज्जए ॥१२॥ पावकम्मोदयं पप्प दुखतो दुक्खभायणं । दोसा दोसोदई चेव पावकज्जा पसूयति ॥१३॥ उव्विवारा जलोहन्ता तेतणीए मतोट्ठितं ।
'
जीवितं वा वि जीवाणं जीवन्ति फलमन्दिरं ॥ १४ ॥ देज्जा हि जो मरन्तस्स सागरन्तं वसुंधरं । जीवियं वा वि जो देज्जा, जीवितं तु स इच्छती ॥१५॥
पुत्तदारं धणं रज्जं विज्जा सिप्पं कला गुणा । जीविते सति जीवाणं जीविताय रती अयं ॥ १६ ॥ आहारादि तु जीवाणं लोए जीवाण दिज्जती । पाणसंधारणट्ठाय दुक्खणिग्गहणा तहा ॥ १७॥ सत्थे वहिणा वा वि खते दड़्ढे व वेदणा । सए देहे जहा होति एवं सव्वेसि देहिणं ॥ १८ ॥ पाणी य पाणिघातं च पाणिणं च पिया दया । सव्वमेतं विजाणित्ता पाणिघातं विवज्जए ॥ १९ ॥
अहिंसा सव्वसत्ताणं सदा णिव्वेयकारिका । अहिंसा सव्वसत्तेसु परं बम्भमणिन्दियं ॥२०॥ देविंदा दाणविंदा य णरिंदा जे वि विस्सुता । सव्वसत्तदयोवेतं मुणीसं पणमन्ति ते ॥ २१॥ तम्हा पाणदयट्ठाए तेल्लपत्तधरो जधा । एगग्गयमणीभूतो दयत्थी विहरे मुणी ||२२|| आणं जिणिन्दभणितं सव्वसत्ताणुगामिणि । समचित्ताऽभिणन्दित्ता मुच्चन्ती सव्वबन्धणा ॥ २३ ॥ वीतमोहस्स दन्तस्स धीमन्तस्स भासितं जए । जे गरा णाभिणन्दन्ति ते धुवं दुक्खभायिणो ॥ २४ ॥ जेsभिन्दन्ति भावेण जिणाणं तेसि सव्वधा । कल्लाणाई सुह- च रिद्धीओ य ण दुल्लहा ॥ २५ ॥ मण तथा रम्ममाणं णाणाभावगुणोदयं । फुल्लं व पउमिणीसण्डं सुतित्थं गाहवज्जितं ॥२६॥ रम्मं मन्तं जिणिन्दाणं णाणाभावगुणोदयं । कस्सेयं ण प्पियं होज्जा इच्छियं व रसायणं ? ॥२७॥
97