Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology

View full book text
Previous | Next

Page 152
________________ ऋषिभाषितटीका १ सोयवंत श्रोतव्यं शिक्षितव्यमेव वदतीति श्रोतव्यमेव प्रवदति येन समय यद् आदाय मुच्यते लोकः सर्वदुः खेभ्यः । - तस्माच्छ्रोतव्यात् परं न किञ्चिदस्ति श्रोतव्यम् । सोयं ति शौचमिति पुस्तकानां पाठः वृद्धलेखकानां भ्रम इति नाद्रियते । प्राणातिपातं त्रिविधं त्रिविधेन काय वाङ् मनोभिरेव चरण-करण-त्रिकाभ्यामिति चेन्न, नैव कुर्यान्न कारयेदिति करणात्रेकस्य प्रथम- द्वितीयाङ्गयोरुक्तत्वात् । मृषावादोदत्तादानमब्रह्म-परिग्रहाविति द्वितीयादीनि श्रोतव्यानि चतुर्थ - पञ्चमे त्वेकीभूते इति चित्रम् । (१) (२) || अडयं ति अटमान इति मन्यामहे, उपधानं तपस्, तत् सेवमान उपधानवान् भवति (३)॥ सत्यमदत्तं ब्रह्मचर्यम् चेति त्रोण्येवोपसेवते श्रद्धी, उपधानवन्ति चैतानि त्रीण्येवोक्तानि महात्रते द्वितीय ( प्रथम ) पञ्चमे अनादृत्य । एवं स बुद्धो विरतो विगतपापो दान्तो द्रव्योऽलं ति समर्थस्त्यागी त्रायी वा न पुनरपि इच्चत्थं ति इत्यर्थं लौकिक वृत्त्यर्थ इत्थत्तं ति वाऽत्रत्वमत्रभावित्वं समागच्छति समागमिष्यतीति ब्रवीमीति सर्वेष्वप्यध्ययनेषूक्तमालापकमस्मिन् प्रथम एव लिखितुमलमिति । नारदाध्ययनम् । यस्मात् कृत्यात् पापकर्मणो भीताः पलायन्ते दीर्णेऽव वाहिनी सेना तदेवादाय जीवाः कर्मानुगामिनो भवन्तीत्यस्य श्लोकस्य द्वितीय चतुर्थपादयोरपरिहार्यौ विनिमयः (१) ॥ - अति आत्मनि ( २ ) || (३) (४) (५) (६) (७) | दुःखमूलं च मोहजन्मनीति सप्तमे श्लोक उक्ते अज्ञानेन संसारे समर्जितं यस्मात् तस्मात् कर्माणि मूलतो हन्यात् । मृगारिः सिंहो यथोषरं प्राप्य सरउत्पत्ति मार्गतीति पञ्चदशाध्ययनानुसारेणाध्याहार्यम्, अस्य तु श्लोकस्य तृतीयपादोऽन्यस्मात् कस्माच्चिदन्वयादिहैव प्रविष्टो भविष्यति ( ४ ) || वात्सीपुत्राध्ययनम् । ३ लेपः कर्म कषायो वा । भवितव्यं खलु सर्वलेपोपरतेन । लेपोपलिप्ताः खलु भो जीवा अनमदग्रं दीर्घाध्वानं चतुरन्तं संसारसागरमनुपरिवर्तन्त इत्याद्यनेकशब्दा लुताः । लेपोपरतास्तु संसारं व्यतिक्रान्ता जीवा शिवेत्यादिविशेषितं स्थानमभ्युप

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198