________________
88
ISIBHĀSIYĀIM
evam se siddhe buddhe ...... no puñar-avi icc-attham havvam agacchati tti bemi.
Sāiputtijjam ņām' ajjbayanam.
39.
je imam pāvakam kammam neva kujjā ņa karave devā vi tam namamsanti dhitimam ditta-tejasam (1) je nare kuvvati pāvam andhakāram maham kare aņavajjam pandite kicca adicce va pabhāsatı (2) siyā pāvam saim kujjā, tam na kujjā puņo puņo ņāņi kammam ca ņam kujjā sādhu kammam viyāņiya (3) siya [............] kujja tam tu puno puņo
se nikāyam ca ņam kujjā, sāhu bhojjo vi jāyati (4) rabasse khalu bho pāvam kammam samajjiņitta davvao khettao 10kālao bhavao kammao ajjhavasāyao sammam apaliuncamāņe jah'attham aloejja. Sa mja eņa m arahata isiņā buitam.
navi atthi rasehim bhaddaehim samvāseņa ya bhaddaeņa ya
jattha mie kaņaņosite uvaņāmeti vabae Sanja e (5) evam se siddhe buddhe ...... ņo puņar-avi icc-attham havvam āgacchati tti bemi.
Samjaijjam nāmajjhayaņam.
40.
iccham aộiccham purā karejjā. Divā ya ņeņa arahatā isiņā buitam.
iccha bahuvidha loe jāe baddho kilissati tamhā iccham anicchae jiņitta suham edhati (1) iccha'bhibhūyā ņa jāṇanti mātaram pitaram gurum adhikkhivanti sādhu ya rāyāņo devayāņi ya (2) iccha-mulam niyacchanti dhana.hāṇim bandhaņāņi ya piya.vippaoge ya bahu jammāim maraņāņi ya (3) icchanten' icchate iccbā, aộiccham tam pi icchati tambā iccham anicchae jiņitta suham ehat (4)
39. Samjaya. pāve. (1) dumam H. du(i)mam D. (3) sivā navam H. (4) siyā kujjā H D sam ti kā° H. na D. 9f. 'au 6 mal H. 10 ajjhavavau H. apaliyamcao HD.
40. Dīvāyane. icch'aņicchā. (1) jāya H, jae D. (2) guru H. ya rā missing H. (3) bamņāņi H. bahum D.