________________
ISIBHĀSIYAIM
bhasa-cchaņņo jaha vaṇhs, güdba-kobo jaba ripu pāva.kammam taha liņam dukkha-samtaņa-samkadam (24) patt'indhanassa vanhissa uddāmassa visassa ya micchatte yâvi kammassa dittā vuddhi duh'avaha (25) dhuma-hiņo ya jo vanhi chiņņādāņam ca jam anam mantāhatam visam jam, ti dhuvam tam khayam icchati (26) chiņn'ādāņam dhuvam kammam jhijjate tap tab' ābatam aditta-rassi-tattam va chinn'adāņam jalaq (27) tamba u savva dukkbāņam kujjā müla-viņāsaņam valaggahi va sappassa visa-dose-viņāsaņam (28)
siddhe
buddhe...no punar-avi havvam
āgacchati
evam se tti bemi.
Madhurāyaṇijja-ņām'ajjhayanam
16.
jassa khalu bho visay'ayārā ņa parissavanti indiya va davehim, se khalu uttame purise tti Soriyā y a ņeņa arahatā isiņā buitam. tam kabam iti ? maņuņņesu saddesu soya-visaya-pattesu no sajje jja ņo rajjejjā ņo gijjhejjā ņo mujjhejjā ņo viņighāyam āvajje6jja. manuņnesu saddesu sotta-visaya-pattesu sajjamāṇe rajjamane
gijjhamāne mujjhamāṇe asevamāņe vippavahato pava-kammassa ādāņãe bhavati. tamhā maņunpåmaņuņņesu saddesu soya-v. p. no s. no r. no g. no mujjheija ņo āsevamāņe vi ppavabato... bhavejja). evam rūvesu gandhesu rasesu phasesu. evam vivariesu ņo düsejjā.
duddanta indiyā panca samsārāe saririņam te cc' eva niyamiyā santā ņejjāņāe bhavanti hi (1) duddante indie panca räga-dosa-paramgame kummo viva sa-angāim sae debammi sahare (2) vanbı sarıram ahāram jabā joena , junjatı
indiyāņi ya joe ya tabā joge viyaņasu (3) evam se siddhe buddhe...no icc-attham punar-avi havvam āgacchati tti bemi,
Soriyāyaṇa-ņām ajjhayaņam (24) chano H. (25) dikşā vatu H. (27) jjhio H, adiccao H. cchio H. (28) volao H. gāhi D. colophon missing H.
16. Soriyāna (°yāyā H), visaye. 1ņa ya dario HD. Ovatti H. oya H. 3 saddesu missing H. na rao H, po muo missing H. 6 sumano D for muo asovao H. 7 no gio no su no ano vi (for āse vio) H. po gio ne anne vi D. (8) pajoe ya taha jogo H. jahā D. colophon missing H.