________________
80
ISIBHASIYAIM
36.
uppatata uppatata uppayantam piena vocchami. kim santam vocchami ? na santam vocchami: 'kukkusaya vittena Täräy a nena arahata isiņa buitam.
pattassa mama ya annesim mukko kovo duh'avaho stamba khalu uppatantam sahasä kovam niginhitavvem
kovo aggi tamo maccu visam vādhi arı rayo jara hani bhayam sogo moham sallam parajayo (1) vanhino no balam chittam, koh'aggissa param balam appa gati tu vanhissa, kov'aggiss' amita gats (2) sakka vanhi niväretum värinä jalito babi savvôdahi-jaleṇāvi kov'aggi dunnivarao (3)
ekam bhavam dahe vaṇhi, dadḍhass' avi suham bhave imam param ca kov'aggi nissankam dahate bhavam (4) aggiņā tu iham daddha santim icchanti māṇavā
koh'aggina tu daddhaṇam dukkham santi puno vi hi (5) sakka tamo pivaretum maniņa jɔtiņa vi va kova tamo tu dujjeyo samsare savva-dehiņam (6) sattam buddhi mati medha gambhiram saralattanam koha-ggah' abhibbayassa savvam bhavati nippabham (7) gambhira-Meru-sare vi puvvam hoana samjame kov'uggama-rayo-dhute asarattam aticchati (8) maba-vise vahi ditte care datt'ankurôdaye citthe citthe sa rüsante nivvisattam upagate (9) evam tavo balatthe vi niccam koha-parayane aciren' avi kāleṇam tavo-rittattam icchati (10) gambhiro vi tavo-rāsī jivāṇam dukkha-samcito akkhevinam dav'aggi va kov'aggi dahate khaņā (11) koheņa appam dahati param ca
attham ca dhammam ca taheva kamam tivvam ca veram pi karenti kodha
adharam gatim va vi uvinti koba (12) koh'aviddha na yaṇanti mataram pitaram gurum adhikkhivanti sadha ya rayano devayani ya (13)
36. Vitte. uppata. 2 neyamtam vo° H. kuku 5°vantam H. (2) vahi H. (8) yamam instead of pu° H. da H D. ru° H. nivva H D. H. adhara D.
36,
1 tato uppa D. oppayantam H. H. 4 yam H. ko du H, ko (5) amggi H. santi D. va H. hotu H. tasa H, ta(a)sã° (10) °lena H. (11) dakheve
13=40,2.
°mi (2) H. (vo) du° D.
(6) kovam D,
D. (9) bahi D. °re
H. (12) vairam