________________
36
ISIBHĀSIYAIM
arahatā isiņā buitam. pāņâtivata-veramaņeņam jāva miccha-damsaņa-salla-veramaņeņam soindiya 5-niggaheņam ņo vajjam samajjinitta hattha-ccheyaņāim pāya-ccheyaņāim java domaņassaim vitivatitta stva-m-acala- jāva citthanti. .
sakuņi sanku.ppaghatam ca varattam rajjugam tabā
vāri-pattadharo cc'eva vibhāgammi vihavae (1) evam se siddhe buddhe...no punas-avi_ ice-attham havvam āgacchati tti bemi.
Varisava-ņām'ajjhayaņam.
19.
savvam iņam purâriyam āsi. Āriyā y a ņenam arahatā isiņā buitam.
vajjeji' aņāriyam bhāvam kammam ceva aņāriyam aņāriyāņi ya mittāņi ariyattam uvathie (1) je jaņā 'nātie ņiccam kammam kuvvant' aņāriyā aņāriehi ya mittehi, sidanti bhava-sägare (2) samdhijjā āriyam maggam kammam jam và vi äriyam ariyāņi ya mittāņi āriyattam uvalthie (3) je jaņā āriyā ņiccam kam mam kuvvanti āriyam ariehi ya mittebi, muccanti bhava-sāgara (4) ariyam ņāņam sāhū, āriyam sābu damsaņam
āriyam caraṇam sābū, tamba sevaya ariyam (5) evam se siddhe buddhe...ạo icc-attham punar-avi havvam agacchati tti bemi.
Ariyāyan'ajjhayanam.
20.
panca ukkalā pannatta, tam-jaba : [1.] dand'ukkale [2.] rajj'u. kkale [3.] taş'ukkale [4.] des'ukkale [5.] suvv'ukkale. [1.] se kim tam daņd'ukkale'? daņd'ukkale nāmam je nam
danda-ditthantenam adilla-majjh'avasāņāņam paņņavaņāe 'samu5 daya-metta'bhidhāņāim “ņ'atthi sarırāto param jivo' tti bhavagati-voccheyam vadati. se tam dand'ukkale.
6 buittam H 7 soindiya tā ni HD
8 °săim H. (1) sanku(cancu)ppao D. ppathātam H. veratta(m D) H D. rajja" HD. Colophon missing H. For the solution of the java compare 9.
19 Ariya. āriya. Ayario H D. (3) samdhijjo H. °thite H. (4) je yamnā H. mujjhanti H. Colophon missing H. Ayario D.
20. ukkalavāda (by Weber II 949 partly ovādi). ukkala. 4 ao— nänam (ādilla-majjhâvasāņa) pao D. ovaņā, esa D 'ņāi H. 5 rāto-7 je nam missing H. bhagavati D.