________________
ISIBHĀSIYĀIM
22. parisādı kamme, aparisādiņo buddha, tamba khalu aparisādiņo buddha pôvalippanti raeņam pukkhara-pattam va vāriņā. Dag abbale na arahatā Isiņā buitam.
puris'adiya dhammā purisa-pavara purisa-jettbā purisa-kappiya o purisa-pajjovitā purisa-samannāgatā purisam eva abhiunjiyāṇam
citthanti. se jahā nāmate aratı siya sarįramsi jātā sarıramsi vaddhiya sar[ra-samannāgatā sarjramsi e' eva abhiunjiyāņa citthati, evam eva dhammā vipuris'ādiya jāya citthanti.
evam gande vammīke thubhe rukkhe vaņasande pukkhariņi navaram 10 pudhaviya jātā bhāniyavvā, udaga pukkhale udagam netavvam.
se jabā ņāmate agaņi-kae siyā araniya jate jäva araṇim ceva abhibhūya citthati, evām eva dhammā vi puris'adiyā tam c eva.
dhit tesim gāma-nagarāņam jesim mahila paņāyika te yâvi dhik-kiyā purisā je itthiņām vasam gatā (1) gah’ākula sudivva va bhavaka madhurôdaka phulla va paumini rammā vāl'akkantā va malavi (2) hemā gubā sasihā vā mala va vajjha-kappita savisa gandha-juttı vā anto.duttha va vāhiņi (3) gar'antā madirā vā vi joga-kaņņā va saliņi ņāri logammi viņneyā jā hojjā sa-guņôdayā (4) ucchayaņam kulāņam tu, davva-hiņāņa laghavo patittha savva-dukkaņam, nitthanam ajjiyana ya (5) geham verāņa gambhiram, viggho sad-dhammacāriņam dutthåso akhaliņam va loke suta kimangaņā (6) itthy u balavam jattha gāmesu nagaresu va aņassayassa hesap tam apavvesu ya mundanam (7) dhit tesim gama-nagaraṇam silogo (8) daho bhayam hutāsāto, visāto maraṇam bhayam chedo bhayam ca satthāto, vālāto dasaņam bhayam (9) sankaņıyam ca jam vatthum appadikaram eva ya tam vatthum sutthu jāņejja jujjante je 'ņujoita (10)
22. Gaddabha. padisādi(osāri H). 1 °diņā buo H. tamhä u H. 'lu pario HD. 3 Dagabhäle(Gaddabhe)na D. 5 pajjao H.' 6 thamli H. arati H. ara D. sayā H, 7 oreņa vao D. abhioo H. evä dhao H. 9 gade D. Osaměthe H. 10 udaga HD. °tbāņi H. ovvāņi D 11 °ņi c'eva H. (1) vit H. vika H. (2) tivvā H. avakā H. mālagi HD. (4) gāratta HD. vijneya H. samano D. (5) dava H. aviyāna H. (6) viggho yamma H. putthao H. galiņam H, sūtă HD. sumanganā (kimanganā ?) D. (7) palao D. mandalam H. (8) 'namsim gama-pagarāņām H. (9) damsao H. (10) vatthu 2 mal H. jusamte H.