________________
76
ISIBHĀSIYĀIM
kim kajjate u dıņassa 'annattha deha-kankhanam kālassa kankhaṇam vā vi ņāņņattam vā vi hayatı (3) ņaccaņa aturam lokam lokam ņāņā-vābihi pilitam ņimmame ņirahaņkāre bhave bhikkhu jitindie (4) panca-mahavvaya-jutte akasae jitindie se hu dante suham suyatı ņiruvasagge ya jivati (5) je na lubbhati kamehim chiņņa-sote anasave
savva-dukkha-pahiņo u siddhe bhavati ņirae (6) evam se siddhe buddhe ...... ņo puņar-avi icc-attham hayvam agaccbati tti bemi. Isigiri ņām'ajjhayaṇam cautysaimam.
35. cauhim hāņehim khalu bho jiva kuppanta majjantā gūhanta lubbhanta vajjam samādiyanti, vajjam samādiitta cāuranta-sasāra-kantāre puņo puņo attāņam parividdhamsanti, tamp.jabā : koheņa māņeņam māyāe lobheņam. tesim ca ņam aham parisgbāta-heum akuppante amajjante agūhante alubbhante ti-gutte tidaņda.virate nissalle agātave cau-vikaha-vivajjie panca-samite pancêodiya-samvude sarira-sadhāraṇ'atthā joga-samdhan'atthā nava-kodi-parisuddham dasa-dosa-vippamukkam uggam’uppayaņā-suddham tattha tattha itarā-itara-kulehim para-kadam para201itthitam vigat'ingālam vigata.dhūmam sattbåtitam sattha pariņatam piņņam sejjam uvahim ca ese bhavemi tti Addala eņa m arahatā isiņā buitam.
aņņāņa-vippa mūdh'appa paccuppaņņabhidhärae kovam kiccā maha-baņam appā vindhai appakam (1) manne baņeņa viddhe tu bhavam ekkam viņijjati kodha-bāņeņa viddhe tu nijjatı bhava-samtatim (2) annāņa-... māņam... (3) maņne...
māņa-... (4) evam māyāe vi lobhe vi do siloka (5)–(8)
(3) udirananna” H. onnatta H D. kakkhao H. (4) palio H. °kkha H. (5) gutte H. me hu H, ham su missing H. ņirū° H. (6) ohi H D, anassave H. Colophon missing H.
35. Attālae, kuppaņā. 1 mejjao H. 2 °diyayamti D. 3 puno 2 ao D. jahā missing H D. 6 jae H. 9 itară H. Ora D. Chem H. kada H. 10 vi. tim ggao H. (1) maha-ppāņam H. (2) mavve H. koddha H. pā° H. one paviţthe (the D) HD. 'tati H. (3) mahä-pā° H. (4) mavve H. māņapāņāni H.
34, 4c=Sūy. 1, 9, 6.