________________
58
ISIBHĀSIYĀIM
buddhe......ņo
puñar-avi icc-attham
havvam
evam se siddhe āgacchati tti bemi.
Māyangijj'ajjbayaņam.
27.
sadhu-sucaritam avvabata samaņa-sampayā. Varattaen am arabata isiņā buitam.
na ciram jaạe samvase muņi, samvāseņa siņehu vaddhati bhikkhussa aņicca-cāriņo att'atthe kammā duhāyatı (1) payahittu sineha-bandhanam jhaņ'ajjhayaņa-parāyaṇe muội şiddhatteņa sayā vi cetasā ņevvāņāya matim tu samdadhe (2) je bhikkhu sakheyam agate vayanam kanna-suham parassa
büyā se'ņuppiya-bhāsae hu muddhe at'atthe ņiyamā tu hāyati (3) je lakkhaņa-sumiņa-paheliyāu akkhāiyai ya kutubalao bhadda-dāņāim nare paunjae sāmannassa mah’antaram khu
se (4) je celaka-uvaņayaņesu vā vi āvāha-vivāha-vadhu-varesu ya junjei jujjhesu ya patthivāņam sāmaņņassa mah'antaram khu
se (5) je jivaņa-hetu pūyan'aybā kimci iha-loka-suham paunje atthi-visaesu payābiņe se sāmaņņassa mah’antaram khu
se (6) vavagaya-kusale samchiņņa-sote pejjeņa doseņa ya vippa.
mukko piya-m-appiya-sahe akimcane ya at'aytham ņa jahejja
dhamma-jivi (7) evam se siddhe buddhe ...... ņ) puņar-avi icc-attham havvam agacchati tti bemi.
Vārattaya-nām' ajjhayanam
28. chiņņa-sote bhisam savve kāme kuņaha savvaso kāma rogā maņussānam, kāmā duggati-vaddhana (1)
ne H. hãyabh; avvao H, (3) m, for vaddhati)
27. Vārattā. sāhu. 1 athāhatā H. (1) jine H. vattati (for vaddhati) H. (2) ottū D. jjhānao H. oddhu H, ceta D. navvā° H, (3) muham D. pāyā H. *nupiya H D. mutte H. addhe H. hãyabhi H. (4) °kkhảio H D. °yỗi D. bhadda (tahā ya) dā° D, bhadā dānnāim H. On (n D)a-bhāvassa ma'H D. (5) colaka HD vi(vi)vāha D. junjei-ya missing H. jujjei jujjesu D. sãmanna-bhāvassa mao HD. (6) jīvāna D hetum HD. addhi (thi) vise su D, sămana H. (7) yakuruje samo HD. china H, Colophon missing H.
28. Addae. sote.
H. Colophon addhi (thi) visecsu, samanna-bhā.