SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 58 ISIBHĀSIYĀIM buddhe......ņo puñar-avi icc-attham havvam evam se siddhe āgacchati tti bemi. Māyangijj'ajjbayaņam. 27. sadhu-sucaritam avvabata samaņa-sampayā. Varattaen am arabata isiņā buitam. na ciram jaạe samvase muņi, samvāseņa siņehu vaddhati bhikkhussa aņicca-cāriņo att'atthe kammā duhāyatı (1) payahittu sineha-bandhanam jhaņ'ajjhayaņa-parāyaṇe muội şiddhatteņa sayā vi cetasā ņevvāņāya matim tu samdadhe (2) je bhikkhu sakheyam agate vayanam kanna-suham parassa büyā se'ņuppiya-bhāsae hu muddhe at'atthe ņiyamā tu hāyati (3) je lakkhaņa-sumiņa-paheliyāu akkhāiyai ya kutubalao bhadda-dāņāim nare paunjae sāmannassa mah’antaram khu se (4) je celaka-uvaņayaņesu vā vi āvāha-vivāha-vadhu-varesu ya junjei jujjhesu ya patthivāņam sāmaņņassa mah'antaram khu se (5) je jivaņa-hetu pūyan'aybā kimci iha-loka-suham paunje atthi-visaesu payābiņe se sāmaņņassa mah’antaram khu se (6) vavagaya-kusale samchiņņa-sote pejjeņa doseņa ya vippa. mukko piya-m-appiya-sahe akimcane ya at'aytham ņa jahejja dhamma-jivi (7) evam se siddhe buddhe ...... ņ) puņar-avi icc-attham havvam agacchati tti bemi. Vārattaya-nām' ajjhayanam 28. chiņņa-sote bhisam savve kāme kuņaha savvaso kāma rogā maņussānam, kāmā duggati-vaddhana (1) ne H. hãyabh; avvao H, (3) m, for vaddhati) 27. Vārattā. sāhu. 1 athāhatā H. (1) jine H. vattati (for vaddhati) H. (2) ottū D. jjhānao H. oddhu H, ceta D. navvā° H, (3) muham D. pāyā H. *nupiya H D. mutte H. addhe H. hãyabhi H. (4) °kkhảio H D. °yỗi D. bhadda (tahā ya) dā° D, bhadā dānnāim H. On (n D)a-bhāvassa ma'H D. (5) colaka HD vi(vi)vāha D. junjei-ya missing H. jujjei jujjesu D. sãmanna-bhāvassa mao HD. (6) jīvāna D hetum HD. addhi (thi) vise su D, sămana H. (7) yakuruje samo HD. china H, Colophon missing H. 28. Addae. sote. H. Colophon addhi (thi) visecsu, samanna-bhā.
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy