________________
इसि भासियाइं
एवं से सिद्धे बुद्धे.... णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
मायंगिज्जज्झणं ॥
२७.
साधु सुचरितं अव्वाहता समणसंपया वा र त एणं अरहता इसिणा बुझतं ।
न चिरं जणे संवसे मुणी, संवासेण सिणेहु वद्धती । भिक्खुस्स अणिच्चचारिणो अत्तट्ठे कम्मा दुहायती ॥१॥
पयहित सिणेहबन्धणं झाणज्झयणपरायणे मुणी । णिद्धत्तेण सया वि चेतसा णेव्वाणाय मतिं तु संदधे ॥२॥ जे भिक्खु सखेयमागते वयणं कण्णसुहं परस्स बूया । सेsप्पियभास हु मुद्धे आतट्ठे णियमा तु हायती ॥३॥ जे लक्खण सुमिणपहेलियाउ अक्खाईयइ य कुतूहलाओ । भद्ददाणाई गरे पउंजए सामण्णस्स महन्तरं खु से ॥४॥ जे चेलक उवणयसु वा वि आवाहविवाहवधूवरेसु य । जुंजे जुज्झेसु य पत्थिवाणं सामण्णस्स महन्तरं खु जे जीवणहेतु पूयणट्ठा किंची इहलोकसुहं पउंजे । अट्ठिविसएसु पयाहिणे से सामण्णस्स महन्तरं खुसे || ६ || ववगयकुसले संछिण्णसोते पेज्जेण दोसेण य विपप्मुको । पियमप्पियसहे अकिंचणे य आतट्टं ण जहेज्ज धम्मजीवी ॥७॥
से ॥५॥
59
एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । वारत्तयनामज्झयणं ।
२८.
छिण्णसोते भिसं सव्वे कामे कुणह सव्वसो । कामा रोगा मणुस्साणं, कामा दुग्गतिवड्ढणा ॥ १ ॥