________________
ISIBHĀSIYĀIM
ņ' asevejjā muņi gehi ekantam aņupassato kame kā memāņā akāmā janti doggatim (2) je lubbhanti kāmesu tivihan havati tuccha se ajjhovavaņņā kāmesu bahave jiva kilissanti (3) sallam kāmā, visam kāmā, kāmā āsivisóvama bahu-sādhāraṇā kāmā, kāmā samsāra-vaddhaņa (4) patthanti bhāvao kāme. je jivāmoha-mohiya duggame bhaya-samsāre te dhuvam dukkha-bhāgiņo (5) kama-sallam aņuddhittā jantavo kāma-mucchiya jarā-maraņa-kantāre pariyattant' avukkamam (6) sadeva-māņusā kāmā mae pattā sahassaso ņa yâham kāma-bhogesu titta-puvvo kayāi vi (7) tittim kāmesu n'āsajja patta-puvvam anantaso dukkham bahuvih'akaram kakkasam paramâsubham (8) kāmāņa magganam dukkham, titti kāmesu dullabhā pijj'ujjogo param dukkham, taṇha-kkhaya para subam (9) kāma-bhogabhibhūt'appā vitthiņņā vi narahiva phitim kittim imam bhoccā doggatim vivasā gayā (10) kāma-mohita-citteņam vihar'ābāra-kankhiņā duggame bhaya-samsare parītam kesa-bhagiņā (11) appa-kkatavaraho 'yam jivāņam bhava-sägaro seo jaraggavāņam vā avasāṇammi duttaro (12) appa.kkatávarāhehim jiva pāvanti vedaņam appa-kkatehi sallebim sallakāri va vedanam (13) jivo appôvaghātāya padate moha-mohito bandha-moggara-māle vā ņaccanto bahuvārio (14) asabbbavam pavattenti, dīņam bhāsanti vikavam kāma-ggahâbhibhūt'appā jivitam payahanti ya (15) himsådanam pavattenti kāmaso keti māņavā vittam ņāņam saviņņāņam keyı ņenti hi samkhayam (16) sadevõraga-gandhavvam satirikkham samānusam kāma-panjara.sambaddham kissate viviham jagam (17)
(2) ovajjā H. gehi HD. ekamttam H. kome H. oti H. (3) havatti H. sa H, ajjhe H. paha H, kilīsamti H. kilisamti D. (5) vau H. (6) jamyavo D. Oti vakkamam HD. (8) tettim H. tattim D. ohāhāram D. (9) tetti H. vijjujjoto HD. tanaha H. (10) vicchio HD. phātam H. (12) appattāvao HD. 'na bha H, seu H. jajaragga Hjaragao D. (13) 'tehim D. tehi jivă păvanti vedanam apakkatehi sao H. Ollohi H. (14) māvodă H, mākodā (voda-lodā) nao D. (15) otenti H pahayanti HD. tam (ya) D, ya H. (15) kamatā H. yittam D. (17) yanjara H.