________________
ISIBHẤSIYÃIM
32.
divvam bho kisim kisejjā, ņo appiņejja. Pingen a māhana-parivāyaeņam arahatā isiņā buitam.
kato chettam, kato biyam, kato te juga-nangalam ? goņā vi te na passāmi, ajjo, ka ņāma te kisi ? (1) ata chettam, tavo biyam samjamo juga-nangalam abimsā samitj jojjā, esā dhamm'antara kisi (2) esā kisi sobhatarā aluddhassa viyāhita --- esa babu-sas hoi para.loka-suh'avaba (3) eyam kisim kasittāņam savva-satta-dayavaham mähane khattie vesse sudde vā vi ya sijjhati (4)
evam se siddhe buddhe ...... no punar-avi icc-attham bavvam agacchati tti bemi.
Ping'ajjbayaņam.
33.
dohim thāņehim bālam jāņejjā, dohim thāņehim panditam ja.' ñejja :
samma-miccha-paoteņam kammuņā bhāsaņeņa ya. dubhasiyae bhāsāe dukkadeņa ya kammuņā bālam etam viyāņejjā kajjâ kajja-viņicchae (1) subhasiyāe bhāsāe sukadeņa ya kammuņā paņditam tam viyānejjā dhammadhamma.viņicchae (2) dubhāsiyae bhāsāe dukkadeņa ya kammuņā joga-kkhemam vahantam tu usu-vāyo va sincati (3) subhasiyāe bhāsāe sukadeņa ya kam muņā Pajjanne kala-vāsi va jasam tu abhigacchati (4) n'eva balehi samsaggim n' eva balehi samthavam dhammadhammam ca bāleliņ ņ' eva kujjā kadāyi vi (5) th' evåkitti pavehim, peccā gacchei dogatim tamba balehi samsaggim neva kujja kadayi vi (6) sabuhim samgamam kujjā sāhūhim c'eva samthavam dhammadhammam ca sāhūhim sadā kuvvejja paņdie (7)
32. Pinge. kisi. (1) ola H. (3) sobha(suddha)tară D. hāi H. Colophon missing H.
33. Arune, bāle, I dohi H. 2 sammā-paoenam D miccha ya pao D. (1) bālom H. eta H. onojjā H. (2) oyāna H. Osae H. (3) bhā° missing H. (bhāsāe) D. jova H. kkheva mamhao H. vāyā HD. (5) olehim (1) HD.
lehim (2) H D. dhamam H. pāleo H. (6) 'vehi H. paccā Holehi H. droo D. (7) saytio (2) H, sådhuo D. kuvvio D.