________________
64
ISIBHASIYAIM
duddanta indiya panca samsaraya saririņam
te c' eva niyamiya sammam nevvaṇaya bhavanti hi (13) duddanteh' indieh' appa duppaham hirac bala duddantehim turamgehim sarahi va maha-pahe (14) indiehim sudantehim na samcarati goyaram. vidheyehim turamgehim sarahi vvava samjue (15) puvvam manam jiņittäņam väre visaya-goyaram vidheyam gayam ärüdho süro va gahit'ayudho (16) jitta maṇam kasae ya jo sammam kurute tavam samdippate sa suddh'appā aggi va havisåhute (17) sammatta-ṇiratam dhiram danta-koham jitindiyam deva vi tam namamsanti mokkhe ceva parayanam (18) savvattha viraye dante savva-varihim varie savva-dukkha-ppahine ya siddhe bhavati niraye (19)
evam se siddhe buddhe...... no punar-avi punar-avi icc-attham havvam agacchati tti bemi..
ii Vaddhamaṇa-nam' ajjhayaṇam
30.
adha-saccam inam savvam.
Vayun sacca-samjutteṇam arahata isiņā buitam. idha jam kirate kammam tam parato 'vabhujjai mala-sekesu rukkhesu phalam sahasu dissati (1) jarisam vuppate biyam tarisam bhujjae phalam ṇāṇa-samthaṇa-sambaddham ṇāṇa-sanṇa'bhisannitam (2) jarisam kijjate kammam tarisam bhujjate phalam nana-payoga-nivvattam dukkham va jai va suham (3) kallana labhati kallaṇam, pavam pava tu pāvati himsam labhati hantāram jaittā ya parajayam (4) sudaṇam sūdaittāṇam, ṇinditta vi ya nindaṇam akkosaitta akkosam, n'atthi kammam ņiratthakam (5) manṇanti bhaddaka bhaddaka i, madhuram madhuram ti
mänati kaḍuyam kaḍuyam bhaniyam ti, pharusam pharusam ti māṇati (6)
(15) jae D. (16) vare H.
(13) em ca H. (14) dirae H. pphe H. viveyam H D. (19) cari H D. 30. Vau. ahasavva H. 1 adha-savam H. (1) paralo H. (2) ba(va H)jjhae H D. ttha H. nano (2) H. (5) nimdamta H D. vi a H D. ka H. (6) bhaddakaim HD. ma madhunam H, madhuna D. mã missing HD. ka° (2) missing H. yaim H D. pharusaim (2) H D. ti missing D. maņemti H. Dasaveyaliya 1, 1 e, 19 d see to 1, 3 d.
18 c
39, 1