________________
İSIBHĀSIYĀIM
koham jo u udirei appaņo vā parassa vā
tam-nimittanubandhenam lippate pāva-kammuņa (3) evam java micchadamsaņa-salle.
pānativato levo, levo aliya-vayaņam adattam ca mehuņa-gamaņam levo, levo pariggaham ca (4) koho bahuviho levo, māņo ya bahuvidha-vidhio māyā ya bahuvidha levo, lobho vă bahuvidha-vidhio (5) tamba te tam vikimcittā pāva-kamma-pavaddhanam uttam'aytha.var'aggabi vīriyattāe parivvae (6) khire düsim jadha pappa viņāsam uvagacchati evam rāgo va doso va bambhacera-viņāsaņā (7) jadha kbiram padhanam tu mucchana' jāyate dadhim evam gehi-ppadosenam pāva-kammam pavaddhati (8) ranne dav'aggiņā daddhā rohante vaņa-padavā koh'aggiņā tu daddbāņam dukkbā dukkhāņa ņivvuta (9) sakkā vaņbi ņivaretum vāriņā jalito babim savvôdahi-jaleņâvi moh’aggi duņņivārao (10) jassa ete parinnātā jāti-maraṇa-bandhaņā
se chinna-jāti-maraṇe siddhim gacchati ņirae (11) evam se buddhe......ņo punar-avi icc-attham havvam āgacchati tti bemi.
taiyam Davil'ajjhayaņam.
4.
āyāņa-rakkhi purise, param kimci ņa jāņati. asāhu-kammakāri khalu ayam purise, puņar-avi pāvehim kammehim codijjati niccam samā piti. Angarisinā Bhāra d. dā eņam arahatā isiņā buitam.
no samvasitum sakkā silam jāņittu maņavā paramam khalu padicchanna māyāe duttha-māṇasā (1) niya-dose nigūhante ciram pi ņôvadamsae
kiba mam kovi ņa jāņe', jāņe n' atta-hiyam sayam (2)
(3) jo udirehi H. papava H. (4) Sväte D levo (2) missing HD. (5) kodho H. levo (2) missing HD vidho (2) H. (6) °ddhane D. viriattāe D. (7) doso ya H D. (9) oti H.
dukkhānam na nivattai D. (10) düņio H. (11) jassete H. pariņā° H.Ona H. sam chio D. Onā D. gacchamti nirayā D.
7 evam se buddhe virate yao (3) H D. Colophon missing H.
4. Angarisi. adana-rakkhi. 2 ohi ohi H. codijjaeti H. somāpīti H, samāpi (samsārammi)ti D. (1) Osittum D. sakkam HD. siham (nâsamvasatā sak kam silam] D. cchatta H. (2) "hämte H. koyi H. jjāne H. jjanam H attha H D.
3,6 c.d=7,3 c. d. 9 c=36, 5 c. 1036, 3. 4, L, 1=7 c. d.