________________
24
ISIBHĀSIYĀIM
bhavam parinamati, se tāti. tātiņam ca khalu n' atthi ejaņā vedaņā khobhaņā ghattaņā phandaņā calaņā udiraņā tam tam bhavam pariņāme, tāti khalu appāṇam ca param ca cāurantão samsāra-kantārão tātiti tai
asammūdho u jo netā magga-dosa-parakkamo gamaņijjam gatim nāum jaņam pāveti gāmiņām (1) sittha-kammo tu jo vejjo sattha-kamme ya kovio moyaņijjāto so viro rogā moreti rogiņam (2) samjoe jo vihānam tu davvāṇam guna-lāghave so u sam joga-nipphaņņam savvam kuņai kāriyam (3) vijjo'payāra viņnātā jo dhimam satta- samjuto so vijjam sāhaittānam kajjam kuņai tak-khanam (4) nivattim mokkha-maggassa sammam jo tu vijānati
rāga-dose nirākiccā se u siddhim gamissati (5) evam se siddhe buddhe ... no punar-avi icc-attham havvam āgacchati tti bemi.
Mamkhaliputta-nām' ajjhayanam.
12.
jāva tava lo'esana tava tava vitt'esaņā, jāva tāva vitt'esana tāva tava lo'esaņā, se lo'esaņam ca vitt'esaņam ca parinnāe gopahenam gacchejjā, ņo mahāpahenam gacchejja. Ja n n a vak kena arahatā isiņā buitam. tam-jaha : jahā kavotā ya kavinjala ya
gão carantı iha pātarasam evam muội goyariya-ppavithe
no ālave ņo vi ya samjalejjā (1) panca-vanımaka-suddham jo bhikkham esaņãe esejjā tassa suladdbā labhā haņaņāe vippamukka-dosassa (2) panthānam rüva-sambaddham phal'avattim ca cintae
koh’ātiņam vivākam ca appaņo ya parassa ya (3) evam se siddhe buddhe ... no puñar-avi icc-attham havvam agacchati tti bemi.
Jannavakkiya-Dām' ajjhayanam 6 täna H, tātinam D. ca missing H, va D. 7 vedana... paripäme missing HD. 8 au 2 times H. 9 oti tā HD . (1) ijo H. (2) siddha H D. vejje H. viu H. (3) so (u) samo D. (4) vijjoyapa' H.
1 Janna. loge(ke H)sanā. 1 ānaccā H, ā(a)naccă D before jāva. täva tāva vio (2) H. 2 tāva (2) missing. H loe sa looH. 3 pahennam H. nā H, pehe H, (2) tikkham H. (3) cittae H. vipākam D. Colophon missing H.
12, 1. 2-41, 16. 15.