________________
ISIBHĀSIYĀIM
ņa ņāri-gana-pasatte appaņo ya abandhave ! purisā ! jatto vi vaccaha tatto vi judhire jane (1) ņirankuse va mātange chiņņa-rassi hae vi vā ņāņa-ppaggaha-pabhathe vividham pavate șare (2) ņāvā akaņņadhārā va sāgare vāyuņêrita cancala dhāvate nāvā sabhavão akovita (3) mukkam puppham va agāse ņiradhāre tu-se nare dadha-sumba-ạibaddhe tu vihare balavam vihim (4) sutta-metta-gatim c' eva gantukame vi se jaha evam laddhā vi sam-maggam sabhāvão akovite (5) jam tu param navaebim ambare vā vihamgame dadha-sutta-ạibaddhe tti siloko (6) ņāna-ppaggaha-sambandhe dhitimam paņihit'indie sutta-metta-gati ceva tadbā sādhu ņirangane (7) sacchanda-gati-payārā jivā samsāra-sāgare kamma-samặtāņa-sambaddha hiņdanti viviham bhavam (8) itth-'ņugiddhe vasae appaņo ya abandhave jatto vi vajjatı purise tatto vi judhire jane
mannati mukkam appāņam, padibaddhe palāyate (9) viyatte bhagavam Vak kalacuri ugga-tave tti. evam siddhe buddhe.....ņo puņar-avi icc-attham havvam āgacchati tti bemi.
chattham Vakkalacıri-nām' ajjhayanam.
savvam dukkh'āvaham dukkham, dukkham sausuyattanam. dukkhí va dukkara-cariyam carittā savva-dukkham khaveti tavasā. tambā adıņa-māņaso dukkhi savva-dukkham titikkhejjasi tti Kummā putteņa arahatā isiņā buiyam.
jana-vado na tāejjā acchittam tava-samjame samadhim ca viraheti je rittha-cariyam care (1)
(1) pasete H, pa[sete] [samvatu] satte D. jine D. (2) rave instead of hae H, rave shael D. näna-pao HD. (3) vavala H. (4) sukkam HD, vāre HD. Pre (su) tu D. je H D. sumve H, sumba D. vihamge H, vio missing D. (5) tumgakäme H, tum ga (gamtu) kāme D. sam-mao H. (6) na vähira ao H. dhe ti miloko nao H, oddhe tti miloko (vāhae tusine jage) não D. (7) nānā-pao HD. gatim HD tathā D. nirangane H. (9) vajjatā H. juvine H, jjhavine D. padivao H, oddho D. 5 viyatte H, viyate D u vägate H, uggavate D. Colophon missing H.
7. Kummã. savvam. 1 okkham ūsu’H. suūsuao D. 2 dukkhara H. vărio H. 3, maņa" HD. jjāse H D. (1) atthio D. °dheti H. rao HD. crio D.
7, 1 compare 8, L. 4.