________________
ISIBHĀSIYĀIM
uvakkamo ya ukkero samchobho khavaṇam tathā baddha-puytha-nidhattāṇam, veyaņā tu ņikayite (12) ukkaddhantam jadhā toyam sārijjantam jadhā jalam samkhavijjā, ņidane vā pāvam kammam udiratı (13) appă țhiti sarirāņam bahum pāvam ca dukkadam puvvam bajjhijjate pāvam, teņa dukkham tavo mayam (14). khijjante pāva-kammāņi jutta-jogassa dhļmato desa-kamma-kkhaya-bbhūtā jāyante riddhiyo bahu (15) vijjósahi-șivāņesu vatthu-sikkhågatisu ya tava-sam jama-payutte ya vimadde hoti paccao (16) dukkham khaveti jutt'appā pāvam myse vi bandhane jadhā mise vi gahammi visa-pupphaņa chaddanam (17) sammattam ca dayam ceva sammam āsajja dullaham na ppamāejja medbāvi mamma-gabam jahârio (18) neha-vatti-kkhae divo jabā cayati samtatim āyāņa-bandha-rohammi taha 'ppā bhava-samtaim (19) dos’ādāņe niruddhammi sammám satthâņusāriņā puvv'autte ya vijjāe khayam vabi niyacchati (20) majjam dosā visam vaṇhı gab'aveso anam arı dhaṇam dhannam ca jivāņam viņņeyam dhuvam eva tam (21) kamm'ayane 'varuddhammi sammam maggāņusāriņā puvv'autte ya ņijjiņņe khayam dukkham niyacchatı (22) puriso raham āsūdho joggāe satta sam juto vipakkham ņihaņam nei, sammad-dithi taha anam (23) vahni.māruya-samyogā jaha hemam visujjhats sammatta-nāņa-samjutte tahā pāvam visujjhatı (24) jaha atava-samtattam vattham sujjhai variņa sammatta-samjuto appa tahā jhāņeņa sujjhatı (25) kancaņassa jaba dhāu-jogeņam muccae malam aņāle vi samtāṇe tavao kamama-sappkaram (26) vatth’adiesu sujjhesu samtāṇe gabaạe taha ditthantam desa-dhammittam, sammam eyam vibhāvae (27) avajjatı samugghāto joganam ca ņirumbhanam aniyatti eva selesi siddhi kamma-kkhao taha (28)
(12) sam chão H. tadha H. (13) jjāņa (pi]dio D. vyā H, udarati H. (15) sijja H, si[khi]jjao D. kammammi H. joginassa H. (16) vijāssao H. vabu H. Occayo D. (17) chatņuņam H. (18) mama H. (19) samtati (1) H. (20) vijjhāe HD. (21) jjīmặhi instead of vanhi H, dhammam H. (22) one niruo H, samma H. puvvātatte H. (25) vattha H. (26) tavao H. sam kara H. (27) ottham te H. (28) jogganam H.