Book Title: Iryapathiki Shatrinshika Author(s): Jaysomgani Publisher: Jinduttsuri Gyanbhandar View full book textPage 6
________________ Shri Mahavir Jan Aadhana Kenda Acharya Shri Kalasagasun Gymandir खरतर जय सोमीया ईर्यापथिकी व्याख्या-'एय'मित्येतत्पूर्ववणितस्वरूप सामायिकवतं वाञ्छितफलदायकं भवति, वाञ्छित-सदृष्टिभिस्समीहितं यत्फलं कर्मनिर्जरारूपं पत्रिंशिका | तददातीति वाञ्छितफलदायक, केन ? 'विधिपूर्व ग्रहणेन विधिवत्तयाऽङ्गीकारेण तथा 'विधिपूर्वं पालनेन च' कायिकवाचिकमानसदोषा- | णामसाङ्गत्येन यथागृहीतव्रतपारमापणेन च, किम्भूतं तत् ? 'प्रशस्त'मधानं, अविधिना ग्रहणे पालने चाभीष्टफलानाप्त्या निष्फल तैव भवेदिति ॥ २ ॥ भावः ।। अथ विधिगृहीतसामायिकस्य सफलत्वे सिद्धे येन विधिना विहित तत्सफलं स्यात्तमेव विधि ग्रन्थमूलं दर्शयन् अन्धनामान्येवाह तस्स विहि विन्नेया, आवस्सगवित्तिपमुहगंथाओ। सच्छंदकप्पिआ पुण, देइ फलं दुग्गईरुवं ।।। व्याख्या-'तस्य'सामायिकस्य विधिःकरणपद्धतिः, श्रीमदावश्यकबृहदृत्तिप्रमुखग्रन्थान् विज्ञेयो विशिष्टश्रुतपरिकर्मितमतितया विशेपेणाभ्युपगन्तव्यः, प्रमुखग्रहणादावश्यकचूर्णिपश्चाशकविवरण(तच्चूर्णि)नवपदप्रकरणवृत्तिममुखमसिद्धसकलशिष्टजनसम्मतग्रन्थग्रहणं ज्ञेयं, 'स्वच्छन्द कल्पित'स्तत्तछाननिरपेक्षतया स्वाकुशलमज्ञावलेपावलिप्तमतितया स्वच्छन्देन'स्वाभिप्रायेण शास्त्रनिबद्धार्थानां विपरीतार्थमरूपणतया कल्पितः' कल्पनाविषयी कुतो विधिः, पुनः शब्दः पूर्वपदर्शितफलापेक्षया फलान्तरद्योतको, 'दुर्गतिरूप'नरकतिर्यकुदेवकुमानवरूपकुगतिस्वरूपं फलं ददाति, स्वमतिविहितक्रियाऽनुष्ठानानुगततया विपरीतागमार्थप्ररूपितत्वेन च दुर्लभवोधित्वं जनयतीति भावः, तत्परूपणाकारकाणां त्ववश्यमनाराधकत्वमिति गाथार्थः ।।। अथ विप्रतिपत्तिपरिज्ञानपूर्वकत्वानिर्णयस्येति विप्रतिपत्तिमेवाह तत्थ य इरियावहिया, सामाइअदंडगस्स पाढाओ। पुब्बिं वा पच्छा वा, विप्पडिवत्ती भवे एसा ।५। व्याख्या-'तत्थति अधिकारवशात 'तो'ति सामायिककरणविधौ सामायिकस्य 'करेमि भंते ! सामाइयं सावज जोगं पञ्चख्खामि" For Private And Personal use onlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58