Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kaligans Gymandir खरतर जयसोमीया ईपिथिको तो पढमं चेइयाई बंदइ” इति बोधितचैत्यान्तरगमनादन्तायातस्योपासकस्य मार्गगमन क्रियानिोधपरं. न तु महानिशीथग्रन्थोक्तवेताशुद्धि पत्रिंशिका | विधानरूपफलजनकर्यापथिकी निवेदक, इति बाक्येन ईर्यापथिकायाः गमननिवृत्तिरूपोऽर्थः प्रवर्तितस्तृतीयमिथ्यात्वोदयमेव व्यनक्ति ॥११॥ तत्केषुः, तस्मिन्नभिनिपेशस्तु सर्वजनमतीत एव, अभिनिवेशतोऽदृष्टाऽश्रुतार्थकथने तस्य अनायासेनापि सिद्धेः, वीरजिनजामातृजमालेरिव, यदागमः-"आयरियपरंपरएण, आगये जो उ आणुपुधिए । लोवेइ छेयवाई, जमालिनासं स नासिहि ति ।। (स एवं छेकवादी'निपुणोऽहमित्येवं वादी पण्डिताभिमानी जमालिनिन्हववत सर्वज्ञमतविकोपको विनश्यति अरहयटीयन्त्रन्यायेन संसारचक्रवाले वंभ्रमिष्यति)" नवीनार्थकरणेन परंपरायातापलपनेन जिनाऽऽशातनाया अपि भावात् , तथा युक्तमेवाभिनिवेशिकत्वं स्वमतानुरागीणामिति ।१८। ननु श्रीपञ्चाशकयोगशस्वित्यादौ "पश्चादीर्यापथिकायाः प्रतिकामति" इति पञ्चम्यन्तप्रयोगदर्शनाद्गमनादिव्यावृत्तिरूपार्थापत्तौ नाभिनिवेशिकत्वं भविष्यति इत्याहन य पंचमी विभत्ती, सत्थविरोहेण बाहए इरिअं। अन्नंच पञ्चयऽत्थो, विस्सरिओ तुह पाढियस्सावि ।१९।। व्याख्या-"पश्चादीपथिकायाः प्रतिक्रामति" इत्यत्र पञ्चमीविभक्तिर्गमनव्यावृत्तिरूपार्थसमर्थनेन ईयाँ'महानिशीथोक्ताओं ईर्यापथिकी व 'न बाधते' न बाधाविषयी करोति, केन हेतुना ?, इति हेतुमाह-शास्त्रविरोधेन' शाखः सह यो विरोधः स शास्त्र विरोधस्तेन शास्त्रविरोधेन, व अयमर्थः-शानेषु तेषु तेषु प्रस्तावेषु पञ्चमीविभक्त्याऽपि समभिलषितार्थेवेर्या बोधिताऽस्ति, तयथा-'तओ सो पणओ 'सामि ! करिरसं जत्तंति उवगतो सिवकुमारसमीवं, निसीहियं काऊण इरिआए पडिकतो दुवालसावत्तं किइकम्मं काऊण पमज्जिऊण 'अणुजाणह मे'त्ति आसीणो" इत्यादि श्रीसङ्घन्दासगणिकृतवमुदेवहिण्डिप्रथमखण्डे (मुद्रिते २४ पत्रे), अत्र पञ्चम्यामप्युकावेर्या बोध्या, न तु गमनव्या वृत्ति For Private And Personal use only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58