Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra 1001+I+II+I+ (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीपिका नन्यामादौ यथा तथा महानिशीथपदप्ररूपणेन साधितेर्यापथिकीमाथम्येनापि सामायिकाधिकारे (१४८ पत्रे) "साध्वाश्रयं गत्वा गुरून्नत्वा गुरुसमक्षं यथाविधिसामायिकदण्डको चारादि कृत्वा यथाज्येष्ठमाचार्यादीन्वन्दते, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः शृणोति पठति पृच्छति वा" इति वाक्यात्सामायिकदण्डकात्पश्चादीर्यापथिकीं स्वमतानुरागात्साक्षादनुक्त्वाऽपि सामायिकात्पुराऽपि उत्सूत्रवादित्वययेवेर्यापथिकी न श्रुतिपथातिथिः कृतेत्यपि विमृश्यं ॥ २४॥ अथ पुनरपि पूर्वपक्षिणं शिक्षयनाद सुद्धितिअजाणगाणं, सामाइअविहिगिहं कुणंताणं । पायप्पाया इरिया, विस्सरिआ !! कहं गुरुणं पि ॥ २५॥ व्याख्या - हे नोदक ! त्वं कथयेति योज्यं, 'गुरूणामपि भवदाचार्यणामपि 'कथं' इति विस्मयोद्बोधकवावयं, ईर्ष्या विस्मृता !!, किं भूतानां गुरूणां ? 'शुद्धित्रयज्ञातृणां' शुद्धित्रयं मनोवाक्कायरूपं, शुद्धित्रितयं जानन्तीति शुद्धित्रयज्ञातारस्तेषां पुनः किं भूतानां ? 'सामायिकविधिगृहं कुर्वतां सामायिकस्य यो विधिः-करणानुक्रमप्ररूपणं, स एव गृहं सामायिकविधिगृहं तत्कुर्वतां रचयतां किम्भूता ईर्ष्या ?, 'पादप्राया' भवदभिप्रायेण सामायिकप्रासादे पादरचनातुल्येति गाथार्थः, भावार्थस्त्वयं-यदीयमीर्यापथिकी सामायिकविधिगृहनिर्मापणे पादसदृशत्वेन भवद्गुरूणामभिमता भवेत्तदा श्रावकदिनकृत्यमकरणे श्रावकमतिक्रमणविवरणे च विस्मृता न भवेत्, न हि सुशिक्षितस्तक्षको वेश्मविधानव्यतिकरे पादं विस्मारयति, ते तु जातुचिदपि न विस्मरणशीलाः, तस्मात्सामायिको चारगृहरचनायां न पादपाया, स्वाध्यायादिकृत्यगृहे तु सा पादमाया, अतो न तैस्तत्पूर्वं विस्मारितेति, अपरञ्च तेऽपि शुद्धित्रयज्ञातारः, ते यदि ईर्यापथिक विनाऽत्र मनःशुद्धिर्न भवेदेवेति निर्धारितवन्तस्तर्हि सामायिकदण्डकात्प्राकू तां कथं विस्मारयाञ्चकुः ११, न हि निराकुलो रजको वासः १ के शुद्धि: ? न हि म्लेच्छोऽपि शौचं कृत्वा मलोत्सर्जनं कुरुते, कथं तु पुनरिहामुत्र च शर्मकर सर्वोत्तम सामायिक कुर्वन् आद्धः पूर्व शौचप्रायमीर्यापथिकीप्रति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58