Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsur Gya mandir
ईर्यापथिकी पत्रिंशिका ॥२३॥
खरतर जयसोमीया
श्रीजिनदत्तमूरिभिर्यजिनप्रतिमानां पूजा स्त्रीषु निषिद्धाऽस्ति तदुष्टमित्युक्तं प्रत्युक्तं द्रष्टव्यं, न हि तैः सर्वासां स्त्रीणां सर्वप्रकारः सर्व| जिनप्रतिमामु पूजा निषिद्धा, तथा च तद्वचः “मूलपडिमं सुइभृइवि छिवइ न साबियइ" इति चर्चरीमकरणे, तथा "पूएइ मूलपडिमें पि, साविया चियनिवासिसम्मत" इत्युत्सूत्रपदोद्घाटनकुलके, अपरं "तं पुण सपाडिहेरं, अपाडिहेरं च मूलजिणविंबं । पूइजइ पुरिसेहि,
१ एतद्विषये सागरमतोत्पत्ती जीर्णपत्रे च एवमस्ति तपोष्ट्रिकापरपर्यायस्य तापसमतस्योत्पत्तियथा-एकः कश्चिज्जगचन्द्रनामा स्तम्भनपोशालयवासिश्रीमणिरत्नमूरिशिष्यः कुतश्चिनिमित्तात्सातकोपः स्वकीयगुरुपाश्च निर्गतः सनवीनविधिनाम्न्या निजमतिकल्पितसामाचार्या कतिचिजनात्मक समुदाय स्वायत्तीकृत्य स वेषधारी जगवान्दाचार्टीभूय प्रवर्त्तमान: स्वाङ्गीकृतमतजये उच्छिष्टचाण्डालिकाऽऽराधनावाप्सचाण्डालिकसंशकः कियता कालेन पत्तने समागतः, अन्यदा व तेन जिनालयं गतेन रुधिर पतितं दृष्ट्वा अहो !! न अपावित्र्य| भाजनं खिय इति विचिनय पूजां कुर्वती भापती भवन्ती बी अधिष्ठायकेन चमत्कारिकापां श्रीजिनशासमोन्नतिकारिकाणां श्रीजिनप्रतिमानो पूजाफरी योग्या इति प्ररूपित, तथा प्रहपणाव्यतिकर च विज्ञाय पत्तनस्वधीसहेन भणित-अहो !! श्रीजिनशासनोभतिनाशकं प्रवचनोपपातकमेतद्वचनं अवाणो जगचन्दाचार्यः प्रावः शिक्षणीयः, यदि सङ्घन ताडितः सन्सकीयं कदापई न त्यत्यति तदा तिरस्कृत्य राकारक्तवाहिः कर्षयिष्यते, इत्येवं सहविचारणां श्रुत्वा भीतः सन् संवत् १२८५ वर्षे उष्ट्रिकाबाइनारुढो नष्ट्या स्तम्भनपुरे गतः, तत्रत्यजनेरूचे
लोक्त-पत्तने कबिदुपदर्य सम्भाव्य ऑष्ट्रिकी विद्या स्मृत्वाऽवाऽऽयातोऽह, तदानीं जने औष्टिक इति नाम्ना रूडिर्जाता, तनामनवणेन सनातकोपो जगचन्द्राचार्यः परुषपचनर्जनेन सह सटि कुणिस्तापप्रकृतिकवादहो !!, अयं तपौष्ट्रिको रक्ष्यते इति अद्वितीय तपोष्ट्रिक नाम दत्त, पर कियकालानन्तर सदपत्येय तपेन तपा इति कृत्वा जनस्तपा इत्याख्यायते इत्यर्थान्तरं निजचित्ततुष्टये नाम्नोऽथै पृच्छतां जनानां प्रत्युत्तराय च विकल्प्यानभिमतमप्यभिमतीकृतं, यतः संवत् १३.०प्राक्तनेषु प्रन्येषु कापि नास्ति एतत, यदुत सं. १२८५ वर्षे अमुकनगरे अमुकनाम्ना राशा वा अमुकनाम्न्या राश्या श्रीजगचन्द्रदिशवर्षाणि यावत् आचाम्लतपः दृष्ट्वा तपागच्छविरुदं दत्त, इति तात्कालिनग्रन्थेषु तदूगन्धोऽपि नास्ति, प्रत्युत देवेन्दाचार्यप्रभृतिभिः कतिचिभिस्तु स्वकृतधर्मरत्नप्रकरणवृत्त्यादिषु चत्रवालकगच्छ एवं स्पष्टतयोल्लिखितः, पर पूर्वनृत्तान्तयुत तपागच्छविरुदं प्राप्तं न लिखित, तदनु गैस्तु कियभिस्तु स्वाभिनिवेशेन अनाभोगेन वा लिखितमपीति तपामतोत्पतिः । तथा एवमपि रश्यते "कलिकाले समुद्भूतो, धर्मसागरनिन्हवः । तपोष्टिकमतरतस्मात, समुद्भूतः कदापहात् १" धर्मसागरेण स्वोपज्ञईपिथिकीर्तिशिकायां खरतरमवोत्पत्तियथाऽलेसि तथव तपामतोत्पत्तिः पुण्यसागरेणालेखि, भतो दोषस्तस्य एवं ज्ञेयः, यदूरागतपरहित युक्तं च तव्यमाणं शेयमिति, एवमेव प्रख्यरात्मजानन्दस्य निन्दवत्वस्थ
क्तं च तव्यमाणं शेयमिति, एवमेव प्रख्खरात्मजानन्दस्य निन्हवत्वस्थापनावादयुतो मूलपुरुषवादोऽपि शेयः।
॥२३॥
For Private And Personal use only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58