Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी पत्रिशिका ॥ २२ ॥ (www.kobatirth.org ग्रन्थमुपलभ्य पुनस्स प्रकटित इति तत्त्वं सम्भावयामः, अत एव महिसाणापुरे पत्तने च बृहत्खरतरगच्छेश्वरश्रीजिनचन्द्ररिभिः सह पूर्वोत्तरपक्षपरिग्रहपूर्वक केवल द्वेषमूलतामेव विभाव्य पूर्वाचार्यमणितग्रन्थैः सह गच्छान्तरीयैव सह विरोधनिरोधाय तपागच्छाधीश श्रीविजयदानसूरिणा उत्सूत्रकन्दकुद्दालेत्यपराभिधानो गुरुतत्त्वप्रदीपग्रन्थो जलशरणमकारि, एतत्संपादार्थिना हीरविजयसूरिलिखितद्वादशप्रश्नोत्तरपत्रमन्वेष्यं, एवं मतानुरागीणामन्येषामपि कियन्ति विरुद्धोक्तानि विभाव्यन्ते ?, साम्प्रतमपि तत्सन्तानीयेन केन चित्तपोवद्गच्छान्तर्गतेन सर्वगच्छद्विषा' प्रागेवं न्य (प्रा) रूपि यत्तपोवद्गच्छ्व्यतिरिक्तयतिप्रतिष्ठिताः जिनमतिमाः वन्दनाऽनह इति, ततस्स केचित्साम्भोगिकैः सत्कृतोऽपि गच्छाधीशन्यक्कृतः जनैर्धिकृतो यद्यपि मौनमाश्रितवान् परं तदा तेन तत्स्वरूपनिरूपको यो ग्रन्थाभासः कृतो भविष्यति सोऽपि कालान्तरे तत्स्वरूपाज्ञातॄणां तद्गच्छीयानां तथैव गच्छव्यवस्था भ्रममाविष्करिष्यति यथा वा श्रीठाणावृत्तौ " तबसेण य पख्खियाईणि वि चउद्दसीए आयरियाणि, अन्नहा आगमुत्ताणि पुष्णिमाए" इति चिरन्तनप्रतिपाठे विद्यमाने (तथा) विचारामृतग्रन्थे श्री कुलमण्डनाचार्येण सम्यक्तथैव निर्णीतेऽपि १६३० वर्षे चतुर्मासकप्रयातिरिक्तपूर्ण मासीनामनाराध्यत्वप्ररूपणाय चतुर्दश्यामागमाभिप्रायतः पाक्षिकत्वस्थापनाय च “चाउम्मासियाणि चउदसीए आयरियाणी” ति पाठः प्रतिमात्रे ऽप्यदृष्टः साक्षात्केनचित्प्रवर्त्तितः, ततः सोऽप्यपपाठः कालान्तरे पाठपरावृत्तिस्वरूपमजानानां जनानां पाठभ्रमं जनयिष्यतीति एवं सर्वमपि स्वमता (स्वमत्य) नुसारिजिनाज्ञाभङ्गकारिजन + Acharya Shri Kailassagarsuri Gyanmandir १ अग्रग्राभिधानत्वादुअन्धकाररनिर्दिष्टनाम्ना धर्मसागरेण २ श्रीहीरविजयरिभिर्द्वादशजल्पपटक प्रकाश्य सङ्घाद्वहिष्कृतः । ३ श्रीयशोविजयोपाध्यायैः प्रतिमाशनके तथा वृत्तिकृता लघुवृत्तों पर अन्यगच्छीयजिनाच प्रतिमाविषये द्वेषस्त्याज्यः' इति ७१ काव्यवृत्तौ तथा "इचडाकल्पितं यदूदूषणं अन्यगण्डीत्यादिकं तेन कृत्वा बहुभिर लुम्पकतां समाश्रित" इति ७२ काव्यवृत्तौ तथैव च "पार्श्वस्थस्तु भवान् अर्थशून्यो धर्मसागरः पार्श्वस्थमध्यवर्ती" इति ७७ काव्यवृती इत्यादिना बहुशस्तिरस्कृतः, विशेष जिज्ञासुभि विलोक्पाः प्रतिमाशतकवृहद्वृत्तिस्योपश धर्मपरीक्षावृत्तिपत्रिंशज्जल्पविचारकुमताहिविषजागुल्यादयो ग्रन्थाः । For Private And Personal Use Only खरतर जय सोमीया

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58