Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी। पत्रिंशिका ॥ २४ ॥ (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुरस्सरेयमाचार्याणामाचरणा स्वगच्छे वर्त्तमाना केन वाध्या ?, प्रत्युत सद्भिराराध्या, ननु सकृदेवेवंभूताशातनायां देवादाविर्भवन्त्यां प्रतिमाभऽभिनवनिर्मापणमिर्वैवंप्रायाणां स्त्रीणां प्रायश्चित्तेन दत्तेन प्रायश्चित्तवृद्धिमाधाय भवद्भिः पुनस्ताभ्यस्तत्पूजनं विशेषतो विधापनीय, यत्तु एकस्यास्तथाभूतापराधे तज्जातीयानां सार्वासां सर्वथा तन्निषेधविधानं तद्विपरीततापरीतमेवेति चेन्न प्रतिगणं दृश्यमानानामेकस्य मन्तुमात्रमादाय दोषप्रवृत्तिनिवृत्त्यै सर्वथैव तन्निवारणतया समाचीर्णानां वाच्यानां सर्वथा निषेधापत्तेः तथा च तद्गतमपि निषेध्यत्वं, तथा चात्यन्तमासमञ्जस्यं स्यात्, कियन्ति च तानि वाच्यानि बोच्यन्ते १, दिङ्मात्रदर्शन निर्बन्धे तु श्रीज्ञाताङ्गे द्रौपद्यधिकारे " मत्थर अंजलि क एवं क्यासिनमुत्थुण "मित्यादिपाठे सत्यपि " एतावता शक्रस्तवपाठादावप्यासां शिरस्य अलिन्यासो न युज्यते, तथा करणे हृदादिदर्शनप्रसक्ते” रिति सङ्घाचारभाप्यवृत्तिवाक्यात्कस्याश्चित्त्रियाः प्रमाददोषाच्छ्कस्तवपाठादौ गोप्याङ्गदर्शनेऽपि तज्जातीयानां सर्वासामपि तन्निषेधनं भवत्पित्राऽपि समाश्रितं भवदुक्त्या तद्ग्रन्थस्य देवेन्द्राचार्याणामाज्ञामवाच्य कृतत्वेन तत्प्ररूपणायाः देवेन्द्राचार्या एव मूलं, तथा च तेषां सिद्धान्तविरुद्धस्य सकलान्यगच्छसत्कगीतार्थासम्मतस्य शक्रस्तवपाठ सिद्धमुद्राभङ्गस्य प्रकटनेन महाप्रायश्चित्तापत्तौ भवता का गतिरनुसरणीया ?, 'इतस्तटीतो व्याघ्र' इति तव सङ्कटप्रकटनं २ तस्मादङ्गीकुरु जैनदत्तीं तदाचरणां परिहर वा स्वगुरुगच्छ १ अतोऽप्यधिकतरा आचरणा स्त्रीणां संयम निषेधरूपा तपोगच्छीये रेवप्रवर्तिता, सा तु अहमदावादस्थ शा. बालाभाइ कफलभाइद्वारा सम्पादितसंविझखाघुयोग्यनियमसह पुस्तिकायां १६७७ वर्षे विजयदेवसूरिणा स्वप्रकाशिते साधुमर्यादापके जयत्तिमा मर्यादा यथा-"मुख्य वृत्तिए हमणां श्राविकाने दीक्षा न देवी, सास जरूर लागे तो पण ३५ वर्षनी अंदरनी वयवालीने न देवी, उपरांत यय (उमर) होय तो देवी, तेमां लेने वेष पात्रादिक लागवानी शक्ति न होय तो सर्वधा न देवी" इत्यनेन मुख्यवृत्त्या सर्वासां स्त्रीणां प्रवज्यादानं सर्वथा निषिद्धं विजयदेवेन, अतो निन्द्रवत्वं व्यवस्थितं तथाऽयतनेः प्रसरिकात्मजनिन्दवानन्यार्थः केचितपोगच्छीयेस्तासां गुरुवन्दनमपि निषिद्धं एतत्सर्वे कथमुत्सूत्रतां निन्दयतां च न व्यनक्ति है। २ दृश्यन्ते च यथा केचिच्छरीरे क्षतस्फोटकादिनाऽकस्माइसीरुधिरनिस्सरणभयेन जिनप्रतिभाऽङ्गपूजा न कुर्वन्ति तथैव अकालसमुद्भूततुमालिन्यभयेन ता अपि पूजां न कुर्वन्ति । For Private And Personal Use Only खरतर जय सोमीया ॥ २४ ॥

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58