Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kaligans Gymandir
खरतर जयसोमीया
ईर्यापथिकी ग्राहणिकादिकं पूर्वजानामक्षरविन्यासेनैव निर्धार्यते, ततो लिखितेति युक्तमेवोक्तं, ननु तेषां कथनं लिखनश्च समधिगतमेव हेतुमद्भाव- पत्रिंशिका || सम्बन्धेन, लिखितस्य कथनाऽविनाभूतखात , परं तेषां चेतसि तथा श्रद्धानं न भविष्यति ? अदित्सोवणिजः पनलिखितश्वस्तनदिनभण॥२६॥
न न्यायेन, तत आह-'अद्धिता च' श्रद्धाविषयीकृता, "काकाक्षिगोलक"न्यायेन मध्यस्थः च शब्द उभयत्रापि सम्बध्यते, तथा च सतां करणत्रयेऽपि समानत्वं ध्वनितं, यदाहु:-"यथा चित्ते तथा वाचि, यथा वाचि तथा क्रिया । चित्ते बाचि क्रियायां च, साधूनामेकरूपता ।।" इति कथितेत्यनेन वाचाम्पत्तिनिर्दिष्टा, लिखितेत्यनेनाक्षरविन्यासस्य कायिकखात्कायिकप्रवृत्तिरपि समुपदिष्टा, अद्धितेत्यनेन श्रद्धानस्य मनोधर्मत्वान्मनः प्रवृत्तिः, एवं करणत्रयेऽप्येकतैवात्र तेपामिति गाथार्थः ॥३३॥ अथ पूर्वाचार्यानुयायिनां फलमाह
तं तह य सद्दहंता, परूवयंता य कारता य । जिणचंदाणाणुगया, भविया निस्सेयां पावंति ।३।। . व्याख्या-'ता'मीर्यापथिका चस्यैवार्थत्वात्तथैव' पूर्वाचार्यप्ररूपणानुगततया सामायिकदण्डकपाठादनु श्रद्दधतः' श्रद्धाविषयीकुर्वन्तः 'प्ररूपयन्त' उपदिशन्तश्च पुनः कारयन्तोऽन्येभ्याकुर्वद्भ्यो 'जिनचन्द्राज्ञानुगता' जिनचन्द्राणां-'जिनेषु सामान्यकेवलीषु चन्द्रेव ये ते जिनचन्द्रास्तीर्थङ्करा अर्हन्तस्तेषां गुरूणां वा श्रीजिनचन्द्रसूरीणां अनुगताः 'भविकाः' मुक्तिगमनयोग्या जीवा 'निम्यां' सिद्धि प्राप्नुवन्तीति गाथार्थः ।३४। तदियता नियतागमाधिगमनेन सदाचरणया च निश्चित स्वाभिधेयमभिधाय साम्प्रतमेतत्पकरणसमर्थनार्थ गाथाद्वयमाहएवं लद्धजयाणं, जिणचंदगुरूण गुरुपमोयाणं । नह नीरहि रस ससहर, वरिसे लहिऊण उवएस ३५॥ इरियावहिअसरूवं, दंसणसहियाण हियकरं लिहिअं। जयसोमेण सुविहिणा, सोहिंतु विउ पसन्नमणा।३६। युग्मम् ।
H२६॥
For Private And Personal use only

Page Navigation
1 ... 52 53 54 55 56 57 58