Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
ईर्यापथिकी पत्रिशिका
॥ २५ ॥
(www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदन्तेवासिनां भविष्यत्कालभाविनां हितार्थे ' हिताय, अयं भावः स स्वयमात्मना पण्डिताभिमानी सदाऽभिमानी स्वशिक्षित शिष्यमशिष्यपरिपन्मध्यवर्त्ती विद्वच्चक्रवर्त्तिनमिवात्मानं कलयन्स गृहेनद यथा तथाऽर्थं कल्पयन्नपि स्वशिष्यप्रशिष्याणामसमर्थार्थकल्पनया तथाविधानर्थनिर्वाहासमर्थत्वेन विचारचञ्चुभिर्विवेचकैः सप्रपञ्च साक्षेपपरिहारमुक्तानां युक्तिमुक्तानां 'अहितः' शत्रुभृतः, भावत उन्मार्गप्ररूपणाद्द्रव्यतस्तदुत्तरदानासमर्थत्वेन तेषां मानम्लानिकारित्वात् 'आत्मनः' स्वस्याहितत्वं तत्त्वदृत्याऽनन्तसंसारपारावारसंसरणकारणस्योत्सूत्रस्य प्ररूपकत्वादर्थान्तरन्यासः, यः 'समयसाधनार्थ' समयस्य- सिद्धान्तस्य सूत्रान्तरवाक्यश्रवणसञ्जातव्या मोहमोहितमतिकपल्लवग्राहिजनविसंवादितार्थस्य यत्साधनं सम्यगनवगतमूत्रपरमार्थप्ररूपणया निष्ठामापणं-विसंवादविद्ध्वंसनमिति यावत्तदर्थं तन्निमित्तं समयसाधनार्थ 'सिद्धान्तार्थं ' विसंवादवीजभूतागम्रपदार्थ 'भिनत्ति' विवेचयति नियुक्त्यादिप्रयुक्तविधिना, किमर्थं ? 'शिष्याणां सम्यगुत्थानेनोत्थितानां शुश्रूषणां'हितार्थ मनुग्रहार्थ, मा सिद्धान्तविपरीतार्थप्ररूपणेन दुर्लभबोधित्वमनन्तसंसारिकत्वमेते प्राप्नुयुरिति हितहेतुत्वं किम्भूतो यः ? 'निरपेक्षो' निर्गता अपेक्षा शिष्येभ्यो ऽर्थशुश्रूषेभ्यो वस्त्रान्नपानादेरादित्सादिरूपा यस्मात्स निरपेक्षः, सापेक्षी हि सम्यगपि व्याख्येयं व्याख्याति विपरीतमपि शिष्यवेतोऽनुष्या व्याकुरुते, सस्पृहत्वात् ततो निरपेक्ष इति व्याकर्तुः विशेषणं, स तेषां शिष्याणां च पुनरात्मनो हितः सन्मार्गप्ररूपकत्वेनात्मनो हितत्वं तत्त्ववृत्त्या शिष्याणामुन्मार्गनिवर्त्तकत्वेन च हितत्वं सुप्रतीतमेव, उभयथाऽपि दर्शनमोहनीय कर्मनिर्वर्त्तनविघातनेनात्महितत्वात् शिष्याणामपि सांशयिकरूपतूर्यमिध्यात्वापगमनेन शुद्धसम्यक्त्वलाभदातृत्वाद्धितत्वं समवसेयं यथा श्रीज्ञाताने द्रौपद्याः मुकुमालिकाभवे विराधितश्रामण्याया अपीशान कल्पे उत्पत्तिं समवगच्छतः श्रीव्याख्याप्रज्ञप्तौ विराधितश्रामण्यस्य जघन्येन भवनपति - पूत्कर्षतः सौधर्मकल्पे इति गतिविसंवादं श्रुतिपथमासाद्य उभयशास्त्रविरोधेन व्याकुलितमतीन् शिष्यानुपलभ्य विराधकत्वे मूलगुणो
For Private And Personal Use Only
खरतर जय - सोमीया
॥ २५ ॥

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58