Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra (www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir तरगुणविषयविशेषं श्रीगुरुचरणा निजगदुः तद्यथा - मुकुमालिकाया उत्तरगुणविषया वकुशत्वमात्रकारिणी विराधनाववादीशाने उत्पाद इति, विशेषविराधनया तु सौधर्म इति, अत्रेद मैदम्पयै- सामायिकाधिकारे प्रतिश्रुतं "पच्छा इरियावहियाए पडिक्कमइ” इत्यावश्यकवृत्यादि पदं "अपडिकंताए इरियावहियाए न कप्पड़ चैव कार्ड किंचिवि चेहयवंदणसज्झायाणाइये” इत्यादि श्रीमहानिशीथपदेन केनचित्पल्लवग्राहिणा पल्लवकेनेव जनेन विसंवाद्यमानमधिगम्य तदुपेक्षापरिहारेण शिष्यव्युत्पत्तिप्रवृत्त्या विसंवादकाभासभूतपाश्चात्य पदस्याविवेकीजनचेतश्चमत्कारकारि शास्त्रान्तरविरोधि स्वबुद्धिबोध्यबुधजननिधिपतिनिधिसामान्यं प्रतिव्यक्तिवृत्तिरूपमर्थमपार्थीकृत्य सकलसमयवेदिसंवादिनं व्यक्तिविशेषविषयतयाऽर्थविशेषं परिकल्पयन्तो विद्वज्जनावष्टम्भाः पूर्वाचार्यास्तदनुयायिनश्वात्मनः शिष्याणां च हितपरा एवेति गाथार्थः |३२| तदियता सामायिकाधिकारे 'ईर्यापथिका पदस्य' गमननिवृत्तिरूपनव्यार्थ निर्वर्त्तकस्य संयतापशदस्यात्मपराहितत्वरूपं फलमुपदर्थं परपक्षविघटनापूर्वकं तद्दत्तकण्टकोद्धारपुरस्कारेण स्वपक्षं निगमयन्नाह - तम्हा इरिआवहिआ, पुव्वायरिएहिं निव्विरोहेहिं । सामाइया उ पच्छा, कहिया लिहिआ य सद्दहिया |३३| व्याख्या- 'तस्मा' दिति निगमनवाक्यं पूर्वोक्तयुक्ति लेशम रूपणादि हेतोः 'पूर्वाचार्यैः' श्रीहरिभद्रमूरिश्री अभयदेवरश्रीयशोदेवसूरिश्रीविजयसिंहाचार्थश्रीयशोदेवोपाध्याय श्री देवगुप्तरि श्री हेमाचार्य श्रीदेवेन्द्राचार्यादिभिः 'सामायिकात् सामायिकदण्डकात् " करेमि भंते ! सामाइअं" इत्यादिपाठरूपात् 'पश्चात्' अनन्तरं 'ईर्यापथिकी' श्रीमहानिशीथोक्तशुद्धिफलरूपा 'कथिता' "कथत्कवाक्यमबन्धे " इति धातुप्रयोगाद् वाक्यमबन्धतां मापिता-जनसमक्षमाक्षेपपरिहारादिना मरूपिता, ननु तेषामदृष्टत्वेन कथं तत्कथनमेवमवगतं ? तत्राह 'लिखिता'च' “लिखि अक्षरविन्यासे” इति प्रकृतिप्रयोगादक्षर विन्यासी कृता च, पूर्वजानां हि कथितं लिखितेनानुमीयन एव, लौकिकानामपि देयोद् For Private And Personal Use Only.

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58