Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
(www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवस्थां, सेयं दुरुत्तरा प्रतिबन्दितरङ्गिणी, भवतस्त्वन्धगजन्यायसत्यीकारस्य स्वस्वरूपं भवद्विधा एवावगच्छन्ति, तत्र च वस्तुवृत्त्याऽनन्यगत्या भुजङ्गगतिन्यायेनान्ततो गला लाभालाभगवेषणैव भवता समाश्रयणीयेति, तस्मात् "कृतश्च शीलविध्वंसो, न चानङ्गः शमं गतः " इति न्यायादसमञ्जसमप्युक्तं कार्यमप्येतन्न सिद्धमिद्धमित्युक्तिलेशः, प्रयोगश्चात्र - इयमाचरणा प्रमाणं, अथ प्रशस्तरागद्वेषाविषयत्वे सति लाभविशेषविषयत्वात्, चतुर्थ्यां पर्युषणाचरणावत् इत्यलं प्रासङ्गिकोक्तेन, प्रकृतमेवोच्यते तथा च वयमागमपद्धतिमवृत्त सुविहितसंविद्मप्राक्तनसूरिपरम्परानुगतत्वादागमं परम्पराश्चेति द्वयमप्याराधयन्तः परिधान (अधोवस्त्र परिधानपूर्वकं कटीदवरकं दृढयन्तो जना इव नोपहसतिपात्रं, भवस्तु शुद्धागमप्रधानश्रीयुगप्रधान सूरिस्वगुरुपरम्परायाः पराङ्मुखत्वात्तदुभयभ्रष्टाः, ततो विपरीतव्यूते कसूत्रपाठमात्रसूत्रतन्तुघटितकटीसूत्रसद्भावेऽपि परम्परारूपवरासि (स्थूलवस्त्र) परिहितेरभावाद् भवदुक्ता शोभा (भवतां विनीता - सुन्दरा) स्वकल्पितार्थप्ररूपणान्न भविष्यतीति कण्टकोद्धार इति गाथार्थः । ३१ । एवं सकलगीतार्थानामत्रैकवाक्यतां निश्चित्याधुनिककल्पितपरम्परायाश्च निर्मूलत्वेन परम्पराभासतां संसूच्य पारम्परिकार्थपरिहारेण स्वमतसिद्धये नव्यार्थकारिणं ( निन्दयन् ) निदर्शयन्नाह -
जो समयसाण, सीसाणहियया व निरवेखो। भिंदद्र सिद्धं सो तेसिं अपणो अहिओ | थ
व्याख्या- 'यो's निर्दिष्टनामाऽग्राह्याभिधानत्वेन वा यदिति कर्त्तृनिर्देशः 'सिद्धान्तायै' सिद्धान्तस्य पूर्वाचार्यलिखितशास्त्रस्य योऽर्थी गुरुपरम्पराऽऽयातानुयोगः सिद्धान्तार्थस्तं 'भिनत्ति' विदारयति स तेषां प्रस्तावाच्छिष्याणामात्मनश्च अहितः स्यादित्यन्वयः किम्भूतो यः १, 'निरपेक्षः' निर्गता अपेक्षा शास्त्रान्तराणां गुर्वाम्नायस्य वा यस्मात्स निरपेक्षः किमिति तमर्थ भिनत्ति ? इत्याह-' स्वमतसाधनायें' स्वकीयं मतं स्वमतं, तस्य यत्साधनं यथा तथा शास्त्रं निरपेक्ष्य स्वकपोलकल्पितयुक्तिभिर्निष्ठामापणं तदर्थं स्वमतसाधनार्थ 'च' पुनः 'शिष्याणां’
For Private And Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58