Book Title: Iryapathiki Shatrinshika
Author(s): Jaysomgani
Publisher: Jinduttsuri Gyanbhandar
Catalog link: https://jainqq.org/explore/020384/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Adriana Kenda Acharya Shrikalega Gyamandi श्रीजिनदत्तमरिप्राचीनपुस्तकोद्धारफण्डे ग्रन्थाङ्कः ३६ सकलभट्टारकपुरन्दरसंविज्ञचूडामणिगप्रधानाचार्यवर्यश्रीमज्जिनचन्द्रसूरिशेखरसाम्राज्यवर्तीवाचनाचार्यश्रीमत्प्रमोदमाणिक्यवाचंयमविनेयावतंसश्रीमदकब्बरसाहिसंसलब्धजयमहोपाध्यायश्रीजयसोमगणिवरविनिर्मिता स्वोपज्ञवृत्तिविभूषिता प्रखरात्मजनिन्हवानन्दपूर्वजोत्सूत्रभाषकशिरोमणिधर्मसागरीयेर्यापथिकीपदिशिकायाः प्रत्युत्तररूपा ईर्यापथिकीषट्त्रिंशिका. प्रकाशक-श्रीजिनदत्तसूरिज्ञानभाण्डागारस्य कार्यवाहकः पानाचन्द्र भगुभाइ झवेरी, गोपीपुरा-सुरत. मुद्रक-नारायणराव लक्ष्मणराव नौकम, श्री 'शङ्कर' प्रिन्टींग प्रेस, चौटानीज टांकी पासे-सुरत. वीर संवत् २४५९ विक्रम संवत् १९८९ मूल्य १-८. For Private And Personal use only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir પ્રસ્તાવના. સજ્જને ! “સામાથં નામ સાયગ્નલો પરિવાળું નિવડોનકિલેવનું વ(આવશ્યકસૂત્ર)રેમિ અંતે !^(પૂરી)પા ફરિયાવરિયા વડિામ ”(ટીકા) "अडिक्कताए इरियाबहियार न कप्पर चैव कार्ड किंचिवि चिइवंदणसज्झायझाणाइअं " ( महानिशीथसूत्र ) ' દુહા—પાપ તજી પછી ઈરિયાવહિએ, શુદ્ધિ સામાયિકે જાણુ। સૂત્ર સૃણિ ટીકાદિમાં પછી, સજ્ઝાય ચૈત્ય વંદન ધ્યાન ।। સામાયિકધારી પાપ ન તજી, કરે ઈક્રિચાવદ્ધિએ શુદ્ધિ જે તે ડિ ઇચ્છિત પાપ કરે, ન શુદ્ધિ ન સામાયિક તેહ ારા “સેત્રિમાસમાં જ્ઞા, પરંપરા માવો વિયìમિ । સિદ્ધિલાયારે ટવિયા, ટુબ્વેન પરંપરા વધુ। ।૬।” આગમઅષ્ટોત્તરિમાં શ્રીઅભયદેવસૂરિજી કહે છે કે શ્રીવીર માક્ષ પછી એક હજાર વર્ષે શ્રીદેવદ્ધિગણિ ક્ષમાશ્રમણુજી સુધી ભાવ પરંપરા જાણું છું. બાદ ઘણા પ્રકારે શિથિલાચારમાં સ્થાપિત દ્રવ્ય પરંપરા-દ્રવ્ય વેષધારી ચતિએ જિન ચૈત્યવાસી થયા, ત્યાંથી ચતુર્વિધસંઘમાં સમાચારિના ભેદો પાડ્યા તેનું ખંડન સંબંધ પ્રકરણમાં શ્રીહરિભદ્રસૂરિજીએ કર્યું તેમાં એટલા સુધી લખ્યું છે કે– “ો સાદ જ્ઞ, વિ સાદુળી સાવો ય છઠ્ઠી ય। ત્રાળાનુત્તો સંયો, તેનો પુળ ટ્ટિસંધાવો ।।” અર્થ-એક સાધુ એક સાધ્વી એક શ્રાવક એક શ્રાવિકા પણ જે જિન આગમ આણુા યુકત તે સંઘ છે, અને ખાકી અસ્થિસંઘાત (હાડકાના સમુદાય) છે। એ રીતે જેમ શ્રીહરિભદ્રસૂરિજીએ તેમ અનુક્રમે શ્રીઉદ્યોતનસૂરિજીના પાટે શ્રીવદ્ધમાનસૂરિજી ચૈત્યવાસી વિજેતા શ્રીજિનેશ્વરસૂરિજી શ્રીઅભયદેવસૂરિજી શ્રીજિનવલુભસૂરિજી શ્રીજિનદત્તસૂરિજી શ્રીજિનપતિસૂરિજી આદિએ સિદ્ધાંત વિરૂદ્ધ ચૈત્યવાસી ચિતાની નવી નવી સમાચારનું ખંડન સંઘપટ્ટક-ઉત્રપોદ્ઘાટનકુલકાર્દિ ગ્રંથામાં કરેલું, તે દેખી બીજાએ અને ધર્મસાગરે દ્વેષથી ટ્રિકમàત્રકુટક અને પહેલાં શુદ્ધિ પછી મળ પાપ પંક ત્યાગ જેવી ઈર્ચાપથિકીષત્રિંશિકા આદિ ગ્રંથા કરેલાં, તે આ જમાનામાં ખરાત્માનાં નિહૅવવસ્થાપનાવાદ” ઇત્યાદિ લખનાર પ્રખરીયાત્માનંદેજ છપાવી પ્રસિદ્ધ કરાવેલાં તેના ઉત્તરરૂપ તેજ સમયે કરેલાં ધર્મસાગરીય ઉત્સૂત્રખંડન-ખરતરગચ્છના શ્રીજયસામજીકૃત ઈર્યાપથિકીષત્રિશિકા એ પ્રાચીન ગ્રંથા છપાવી પ્રસિદ્ધ કરાવેલાં છે, તે વાંચી સાંભળી ૪૫ આગમ પંચાંગી આદિ પ્રાચીન સિદ્ધાંત મંતવ્યથી જે મળતું હોય તે સત્ય મંજૂર કરવું, ન બને તે વિપરીત થવું નહીં એજ વ્યાજખી છે ઈતિ શમ ્। For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shin Kasagarsun Gymandir सकलभट्टारकपुरन्दरसंविज्ञचूडामणियुगमधानाचार्यवर्यश्रीमज्जिनचन्द्रसरिशेखरसाम्राज्यवर्तीवाचनाचार्यश्रीमत्ममोदमाणिक्यवाचंयमविनेयावतसश्रीमदकब्बरसाहिसंसल्लब्धजयमहोपाध्यायश्रीजयसोमगणिवरविनिर्मिता स्वोपज्ञवृत्तिविभूषिता प्रखरिकात्मजनिन्हवानन्दपूर्वजोत्सूत्र भाषकशिरोमणिधर्मसागरीयेर्यापथिकीपत्रिंशिकायाः प्रत्युत्तररूपा ईर्यापथिकीपट्त्रिंशिका. जैनचन्द्रं वचः स्मृत्वा, ध्यात्वा श्रीश्रुतदेवतां । पत्रिंशिका मिहेर्यायाः, विवृणोमि समासतः ॥१॥ इह हि तावदेवाभिमतप्रकरणसमयाव्यवहितपूर्वसमये समयानुसारेण समभिधेयप्रयोजनं संबंधादिनिवेदनपुरस्सरं निर्विघ्नशास्त्रसमाप्तिप्राप्तये शिष्यानुशिक्षायै च समुचितेष्टदेवतानमस्काररूपं वाचिकं मङ्गलं निरूपयन्पथमा गाथामाह पणमिय पासजिणिंद, जणिआणंदं जणाण पणयाणं । इरियावहियवियारं, वुच्छं सुगुरूवएसेणं ।१। व्याख्या-'संहितादिक्रमेणैव व्याख्यान'मिति शिष्टजनसङ्केतात्संहितापदयोः सूपपाद्यखात्तेऽपहाय पदार्थाद्याह-पार्वजिनेन्द्र प्रणम्येपिथिकाविचारं वक्ष्ये इति सम्बन्धः, पार्वश्चासौ जिनेन्द्रश्च पार्वजिनेन्द्रस्तं पार्वजिनेन्द्र, श्रीवर्द्धमानजिनस्यासनोपकारकस्य सत्वेऽपि श्रीमत्परमगुरुनबाङ्गविवरणकरणप्रवणश्रीमदभयदेवाचार्याणामासनतरोपकारकत्वेनास्माकं मुतरामुपकारिखात्पार्षनाथस्यैवेष्टदेवत्वेनाप्र पुर t०प० For Private And Personal use only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kalasagasun Gymandir खरतर जय| सोमीया ईर्यापथीको स्कारः, पुरुषादेयखात्समातिहार्यखादा तन्नमस्करणमुचितमेव, अय लोकोपकारकखज्ञापक विशेषणेन तमेव विशिनष्टि, किम्भूतं ? पट्त्रिंशिका व 'जनितानन्द जनित आनन्दो येन स जनितानन्दस्त, केप ? 'प्रणतानां' मनोवाकायैः प्रहीभूतानां जनानां'लोकानां, प्रणमताना- | मानन्दसम्पादकत्वेन समर्थत्वं तस्य समर्थित तथा तेनैव शास्त्रादौ विघ्नविनाशाय समीप्सितसम्पादनाय च समुपादेयत्वं तस्य प्रशंसितं, ईरणमीर्या-गमनमित्यर्थः, तत्प्रधानः पन्था ईर्यापथः, तत्र भवा ऐर्यापथिका, अथवा पथि जाता पथिका. ईर्यायां ईरणे वा पथिका ईर्यापथिका, गच्छतः पथि या काचिद्विराधना सा ऐर्यापथिका ईर्यापथिका वा, तस्याः प्रतिक्रमणत्वप्ररूपिका सूत्रपद्धतिरपि ईर्यापथिकेत्युपर्यते, तस्याः यो विचारचर्चा, सामायिकवते सामायिकदण्डकोच्चारात्पूर्व वा पश्चाद्वा श्रमणोपासकानामीर्यापथिकाप्रतिक्रमणमिति विप्रतिपत्तिविषयतयोपलब्धस्तमिति कर्मनिर्देशः, केन करणभूतेन ? 'सुगुरूपदेशेन' मुगुरूणां-श्रीमयुगप्रवरखरतरगणनायकानां श्रीजिनचन्द्रमूरिराजानां उपदेश-आज्ञा तेन. अथवा सुगुरूणां-पूर्वाचार्याणामुपदेशो-विधिनिषेधात्मको वामसरस्तेनेत्यनेन परमोपकारिश्रीमद्गुरुपरम्परायाः समनुगतत्वेन समस्तसुविहितयतिजनादेयत्वमेतस्य ध्वनितं, एतावताऽभिधेयमुक्तं, 'वक्ष्य' इत्यात्मनेपदिकरूपोपादानेनात्मन एवार्थ:-प्रयोजनमाविष्कृतं परार्थस्यापि वा वस्तुवृत्त्याऽऽत्मार्थत्वमेवाबसेयं, सम्बन्धादिकं स्वयमभ्यूहां, न च 'जयति रागद्वेषाविति जिन' इत्येतदव्युत्पत्या तस्मिानितानन्दत्वमसिद्धमिति वाच्य, तस्याचिन्त्यमहात्म्योपेतत्वेन चिन्तामण्यादेरिव मनश्शुद्धचाऽऽराधयन्तोऽभीष्टफलमाप्नुवन्ति प्रणताः इति चालना प्रत्यवस्थाने, इति गाथार्थः ।। अथाधिकृतग्रन्थे सामायिकरूपनवमव्रताधिकारे एवेर्यामतिक्रान्तेः पौर्वापर्यरूपविचारो विचारयितुमुपक्रान्तोऽतः प्राक् सामायिकस्वरूपमेव निरूपयन् गाथामाह सावजजोगपरिव-जणाउ अणवजजोगसेवणओ । देसेण य सामाइयं, इत्तरियं देसविरयाणं ।२। For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kasagarsuri Gyanmandir व्याख्या-'देशविरताना' देशेनेकदेशेन यथागृहीतभङ्गकपालनपरतया विरताः देशे वा विरताः देशविरतास्तेषां सामायिक-सामायिकवतं, देशेनानुमोदनायाः प्रत्याख्येयेऽपि करणत्रयेणाप्यमत्याख्यातत्वात्करणकारणरूपाभ्यामेव करणयेन प्रत्याख्येयस्य प्रत्याख्यातत्वाद्देशेनेति निर्देशः, 'इपचरिक' स्वल्पकालीनं, भवतीत्यध्याहार्य, वीरतीर्थस्थस्य नव्यसाधोवस्तुवृच्या इच्चरसामायिकत्वेऽपि करणकारणानुमतिभिरिति करणत्रयेणापि सावद्ययोगानां प्रत्याख्यातत्वाद्देशेनेति विशेषणं व्यावर्तकमेव, नापार्थ, कस्मात् ? 'सावधयोगपरिवर्जनादनवद्ययोगसेवनात 'कोलिकनलिका'न्यायेन देशेनेति पदं पश्चादपि योज्यं, सहावयेन-दोषेण वर्तन्ते ये ते सावद्यास्ते च ते योगाश्च मनोवाकायरूपास्तेषां परि-सामस्त्येन वर्जन-निषेधस्तस्मादनवद्यानां-निर्दोषाणां योगाना-ध्यानमौनक्रियादिनिबद्धानां सेवनात्समाचरणाद्देशेनैवोपासकानां सामायिके-सावद्ययोगपरिवर्जनमनवद्ययोगासेवनं चेति भावः, सर्वविरतिसामायिके तु भूयसां नयानां समवतारस्तथाचाहावश्यकचूर्णिकृत् “सावज्जजोगविरतो तिगुत्तो छमु संजतो उवउत्तो जतमाणो अत्ता सामाइयं भवति ति" इत्यादि बहुज्ञेयं इति गाथार्थः ।। तदेवं सामायिकस्वरूपं निरूप्य सामायिकस्य फलमाह विहिपुवं गहणणं, विहिपुव्वं पालणण य पसत्थं । सामाइयवयमेयं, वंछियफलदायगं होइ ।३। १न बेदमनागमिक, आवश्यकसूषे बृहवृत्ती च तथैवोक्तत्वात, तथाहि-" सामाश्यं नाम सावज्जजोगपरिवज्जण निवजजोगपडिमेवणं च" इत्येतत्सूत्रव्याख्याने श्रीमदरिभानमरिभिः "अवयं-गर्हित पाप, सहानद्येन सावद्यः, योगो-व्यापारः कायिकादिस्तस्य परिवर्जन-परित्याग: कालावधिनेति गम्यते, तत्र मा भूत्सावधयोगपरिजर्जनमात्रमपापल्यापारासेवनशून्पमित्यत भाइ-निरवद्ययोगप्रतिसेवनं चेति" इत्यनेन सावधयोगपरिवर्जनपुरस्सरमेव निरवद्ययोगप्रतिसेवनं कर्तव्यतया स्पष्ट प्रतिपादितं, ततश्च युक्तमेव पूर्व सावधयोगपरिवर्जनरूपसामायिकदण्डकोचारण पश्चादेन निरबद्ययोगप्रतिसेवनरूपमीर्यापथिकीप्रतिक्रमणमिति । For Private And Personal use only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aadhana Kenda Acharya Shri Kalasagasun Gymandir खरतर जय सोमीया ईर्यापथिकी व्याख्या-'एय'मित्येतत्पूर्ववणितस्वरूप सामायिकवतं वाञ्छितफलदायकं भवति, वाञ्छित-सदृष्टिभिस्समीहितं यत्फलं कर्मनिर्जरारूपं पत्रिंशिका | तददातीति वाञ्छितफलदायक, केन ? 'विधिपूर्व ग्रहणेन विधिवत्तयाऽङ्गीकारेण तथा 'विधिपूर्वं पालनेन च' कायिकवाचिकमानसदोषा- | णामसाङ्गत्येन यथागृहीतव्रतपारमापणेन च, किम्भूतं तत् ? 'प्रशस्त'मधानं, अविधिना ग्रहणे पालने चाभीष्टफलानाप्त्या निष्फल तैव भवेदिति ॥ २ ॥ भावः ।। अथ विधिगृहीतसामायिकस्य सफलत्वे सिद्धे येन विधिना विहित तत्सफलं स्यात्तमेव विधि ग्रन्थमूलं दर्शयन् अन्धनामान्येवाह तस्स विहि विन्नेया, आवस्सगवित्तिपमुहगंथाओ। सच्छंदकप्पिआ पुण, देइ फलं दुग्गईरुवं ।।। व्याख्या-'तस्य'सामायिकस्य विधिःकरणपद्धतिः, श्रीमदावश्यकबृहदृत्तिप्रमुखग्रन्थान् विज्ञेयो विशिष्टश्रुतपरिकर्मितमतितया विशेपेणाभ्युपगन्तव्यः, प्रमुखग्रहणादावश्यकचूर्णिपश्चाशकविवरण(तच्चूर्णि)नवपदप्रकरणवृत्तिममुखमसिद्धसकलशिष्टजनसम्मतग्रन्थग्रहणं ज्ञेयं, 'स्वच्छन्द कल्पित'स्तत्तछाननिरपेक्षतया स्वाकुशलमज्ञावलेपावलिप्तमतितया स्वच्छन्देन'स्वाभिप्रायेण शास्त्रनिबद्धार्थानां विपरीतार्थमरूपणतया कल्पितः' कल्पनाविषयी कुतो विधिः, पुनः शब्दः पूर्वपदर्शितफलापेक्षया फलान्तरद्योतको, 'दुर्गतिरूप'नरकतिर्यकुदेवकुमानवरूपकुगतिस्वरूपं फलं ददाति, स्वमतिविहितक्रियाऽनुष्ठानानुगततया विपरीतागमार्थप्ररूपितत्वेन च दुर्लभवोधित्वं जनयतीति भावः, तत्परूपणाकारकाणां त्ववश्यमनाराधकत्वमिति गाथार्थः ।।। अथ विप्रतिपत्तिपरिज्ञानपूर्वकत्वानिर्णयस्येति विप्रतिपत्तिमेवाह तत्थ य इरियावहिया, सामाइअदंडगस्स पाढाओ। पुब्बिं वा पच्छा वा, विप्पडिवत्ती भवे एसा ।५। व्याख्या-'तत्थति अधिकारवशात 'तो'ति सामायिककरणविधौ सामायिकस्य 'करेमि भंते ! सामाइयं सावज जोगं पञ्चख्खामि" For Private And Personal use only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Arachana Kendra Acharya Shri Kalasagas Gyamandir इत्यादि “योसिरामि" इत्यन्तपाठरूपस्य यो दण्ड कोऽव्यवच्छिन्त्रोच्चारतया दण्डककल्पो यः पाठः स सामायिकदण्डकस्तस्य 'पाठात्' उच्चारात् 'ईपिथिका' समयप्रसिद्धक्रियाविशेषरूपा, पूर्व वा पश्चाद्वा, प्रतिक्रमणीयेति योज्य, एषा विपतिपत्तिर्भवतीत्यन्वयार्थः, तत्र पूर्वमिति पदात्पूर्वपक्षपरिग्रहः, पक्षाद्वेति पदात्सिद्धान्तः, पूर्वपक्षपूर्व कत्वात्सिद्धान्तस्येति पूर्व वा पश्चाद्वेति क्रममिर्दशः, इति गाथार्थः ।। तदेवमन्योऽज्यमीर्यापथिकीपतिक्रमणे विप्रतिपत्तिमुपदर्य पूर्वपक्षप्रवृत्तिबीजभूतवस्तुस्वरूपमुपवर्णयितुं शाखाणां नामोचारपूर्वकमीर्यापयिकीपतिक्रमणव्यवस्थां गाथाबयेनाह आवस्सगपंचासग-बरनवपयपयरणाण वित्तीओ । पडिक्कमणस्स य पंचा-सगस्स चुण्णिओ तह पच्छा ।६। पणिवायाणंतरिआ, सामाइअदंडगाउ इह इरिया । उवलद्धा वरगीयस्थ सम्मया सुत्तपडिबद्धा ।७। व्याख्या-'इहे'ति सामायिककरणव्यतिकरे आवश्यकपश्चाशकवरनवपदपकरणानां वृत्तिता, प्रतिक्रमणस्य च पुनः पश्चाशकस्य IRS चूर्णितः सामायिकदण्डकात्पश्चात् 'इर्या'पदैकदेशे पदसमुदायोपचारादीर्यापथिका उपलब्धेति सम्बन्धः, किम्भूतेर्या ?, प्रणिपातानन्तरिता, 'प्रणिपातेन' प्रणिपातदण्डकेन “नमुत्थु ण"मित्यादिस्वरूपेण चैत्यवन्दनेना ऽनन्तरिता'ऽव्यहिता, पुनः किम्भूता ? वरगीतार्थसम्मता, 'वराः' प्रधानास्ते च ते गीतार्थाय वरगीतार्थास्तेषां 'सम्मता'ऽभीष्टा वरगीतार्थसम्मता, गीत' सूर्य 'अर्थ'स्तु तद्व्याख्यानं निर्युक्त्यादि. तद्द्यवन्तो गीतार्थास्तेष्यपि यद्वरत्वं तद्विशिष्टश्रुतधरत्वनिवेदनपरं, अल्पश्रुतैहि-विशिष्टज्ञानविकलः पालवग्रहणमात्रनियुक्तमतिभिर्यथावत्तया व स्तुविधार्यत इति भावः, पुनः किम्भूता ?, सूत्रप्रतिबद्धा, सूत्रत्वेन गणधरकृतत्वात् 'प्रतिबद्धा' रचिता सूत्रपतिबद्धा. आवश्यकसूत्र For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsuri Gyanmandir ईर्यापथिकी पद्दिशिका खरतर जय पी मध्यगतपाठेत्यर्थः, सूत्रप्रतिबद्धति विशेषणेन पूर्वपक्षिणो गमनब्यावृत्तिरूपान्तरघटितयेर्यापथिकयेष्टापत्तिरपास्ता दृष्टव्या, अथ सूत्र ये आवश्यकादयो ग्रन्थाः सङ्घहीतास्तेऽव्यस्तपाठतया दीन्ने, तथा चावश्यकवृत्ति (पत्र ८३२) "इह सावगो दुविधो-इढिपत्तो अणिट्टि- पत्तो य, जो सो अणिट्टिपत्तो सो चेइयघरे साहुसमीवे वा घरे वा पोसहसालाए जत्थ वा बीसमइ अच्छति वा निवाचारो सवत्थ करेइ, तत्थ चउमु ठाणेसु णियमा काय-बेइयघरे साधुमूले पोसहसालाए घरे आवासगं करेंतो ति, तत्थ जइ साहुसगासे करेइ तत्थ का विही ?, जइ परंपरभयं णस्थि. जइ केणइ समं विवाओ णवि. जइ कस्सइ ण धरेइ मा तेण अंछविययिं कहिज्जइ. जइ य धारणगं दणं ण गिण्हइ मा भैडिहि त्ति. जइ वावारं ण बाबारेइ. ताहे घरे चेव सामाइयं काऊण वच्चइ एवं-पंच समिओ तिगुत्तो इरियाए | उवउत्तो जहा साहू भासाए सावजं परिहरेंतो एसणाए कई वा लेहुँ वा पडिलेहिउँ पमज्जिलं, एवं आयाणे णिरूखेवणे, खेलसिंघाणए ण विगिंचइ, विगिचंतो वा परिले देइ य पमज्जइ य, जत्थ चिट्ठइ तत्थ वि गुत्ति णिरोह करेइ, एताए विहीए गंता तिविहेण णमिऊण'साहुणो पच्छा सामाइयं करेइ 'करेमि भंते ! सामाइये सावज जोगं पञ्चख्खामि दुवि तिविहेणं जाव साई पज्जुवासामिति काऊण पच्छा इरियावहियाए पडिकमइ, पच्छा आलोएत्ता वंदइ आयरियाई जहाराइणिया, पुणोवि गुरुं वंदित्ता पटिलेहित्ता णिविट्ठो पुच्छइ पढइ वा, एवं चेइयाइपसु वि, जया सगिहे पोसहसालाए वा आवासए वा तत्थ णवरि गमणं णस्थि, जो इद्विपत्तो सो सबिडिए एइ, तेण जणस्स अत्था होइ, आढिया य साहुणो सुपुरिसपरिग्गहेणं, जइ सो कयसामाइओ पइ ताहे आसहत्थिमाइणा जणेण य अहिगरणे बट्टइ ताहे ण करेइ, कयसामाइएण य पाएहिं आगंतव्वं तेण ण करेइ, आगो साहुसमीवे करेइ, जइ सो सावओ ण कोइ उडेइ, अह अहाभद्दओ एति ता पूया कया होउ ति भण्णति, ताहे पुव्वरइयं आसणं कीरइ, आयरियाणं उहिया य अच्छंति, तत्थ उठेतमणुढेते दोसा विभासियव्वा, For Private And Personal use only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पच्छा सो इडिपत्तो सामाइयं करेइ अणेण विडिणा- 'करेमि भंते! सामाइये सावज्जं जोगं पचरुखामि दुविहं तिविहेणं जाव नियम पज्जुवासामिति एवं सामाइयं काऊण पडितो बंदिता पुच्छति, सो य किर सामाइयं कुर्णतो मउ अवणेति कुंडलाणि णाम मुद्द पुफतवोलपाचारणमादि वोसिरइ" इत्येवं श्रीहरिभद्रसूरिभिश्चतुर्वपि स्थानेषु सामायिकाधिकारे ऋद्धिमासानृद्धिमाप्तयोः श्रादयोः सामायिकदण्डकपाठादव्यवहित एवेर्यापथिकीपाठः स्पष्टीकृतः, तथा (पत्र २३) पञ्चाशकवृत्तिर्यथा "अनेन विधिना गत्वा त्रिविधेन साधून्नत्वा सामायिकं करोति 'करेमि भंते! सामाइयं सावज्जं जोगं पचख्खामि जाब साहू पज्जुवासामि दुविहं तिविहेणं' इत्याद्युच्चारणतः, तत ईर्यापथिकायाः प्रतिक्रामति, पश्चादालोच्य बन्दते आचार्यादीन् यथारात्रिकतया, पुनरपि गुरुं वन्दित्वा मत्युपेक्ष्य निविष्टः पृच्छति वा पठति वा, एवं चैत्येष्वपि यदा तु स्वगृहे पौधशालायां वा तदा गमनं नास्ति, यः पुनर्ऋद्धिप्राप्तः स सर्वद्वर्धा याति तेन जनस्यास्था भवति, आहताच साधवः सुपुरुषपरिग्रहेण भवन्ति, यदि त्वसौ कृतसामायिक एति तदाऽश्वहस्त्यादिभिरधिकरणं स्यात्तच्च न वर्त्तते कर्त्तुमित्यसौतन करोति तथा कृतसामायिकेन पादाभ्यामेवागन्तव्यमिति च तन्न करोतीति, तथा ययसौ श्रावकस्तदा तं न कोऽप्यभ्युत्तिष्टति, अथ यथाभद्रकस्तदा पूजा कृता भवत्विति पूर्वरचितमासनं क्रियते, आचार्याश्रोत्थिता एवासते, मोत्थानानुत्थानकृता दोषा अभूवन् पश्चादसादृद्धिमाप्तश्रावकः सामायिकं करोति, कथं ? 'करेमि भंते! सामाइयं सावज्जं जोगं पञ्चख्खामि दुविहं तिविहेणं जाव नियम पज्जुवासामि' इत्यादि, एवं सामायिकं कृत्येय प्रतिक्रान्तो वन्दित्वा पृच्छति वा पठति वा, स च किल सामायिकं कुर्वन् कुण्डले नाममुद्राञ्चापनयति, पुष्पताम्बूलप्रावारादिकं च व्युत्सृजतीत्येष विधिः सामायिकस्येति गाथार्थः” इति श्रीपञ्चाशकत्तावप्यस्मत्परमगुरवः श्रीमदभयदेवाचार्याः सर्वत्र सामायिकाधिकारे सामायिकदण्डकपाठानन्तरमेवेर्यौ निजगदुः, अथ नवपदप्रकरणविवर णे For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kalasagasun Gymandir खरतर जय सोमीया ईर्यापयिकी | (२४३ पत्रे) उकेश(कमला)गच्छीयाः श्रीयशोदेवोपाध्यायाः “आगतश्च त्रिविधेन साधूनमस्कृत्य तत्साक्षिक सामायिक पुनः करोति पत्रिंशिका | 'कुरेमि भंते ! सामाइयं सावज जोगं पच्चख्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामि' इत्यादिसूत्रमुच्चार्य तत ईर्यापथिकी प्रति॥४॥ क्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारनाधिकतयाऽभिवन्ध सर्वसाधून उपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकाप्रतिक्रमणपूर्वकमागमनालोचनां विधाय चैत्यवन्दनां करोति, ततः पठनादि विधत्ते, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृण्हाति तथैव च गमनविरहितं, न चावश्यक श्राव कस्य न सम्भवतीति वाच्यं 'समणेण सावरण य, अवस्सकायच्वं हवइ जम्हा इत्यादिवचनप्रतिष्ठितत्वादस्य, मुखबखिकाप्रत्युपेक्षणपूर्व च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति, ऋद्धिमाप्तस्तु चैत्यगृहं साधुमूलं वा महद्धवैति. येन लोकस्यास्था जायते, चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषज्यानि भवन्ति, पूजितपूजकत्वाल्लोकस्य, अतस्तेन गृह एवं सामायिकमादाय नागन्तव्यं, अधिकरणभयेन हस्त्यश्चायनानयनप्रसङ्गात, आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभारस्तवेनाभिष्ट्रय यथासम्भवं साधुसमीपे मुखपोतिकाप्रत्युपेक्षणपूर्व 'करेमि भंते ! सामाइयं सावर्ज जोगं पञ्चख्खामि दुविहं तिविहेणं जाब नियमं पज्जुवासामि इत्याधुचार्य-पथिकी प्रतिक्रमम्य यथारात्रिकतया सर्वसाधूश्वाभिवन्द्य प्रच्छनादि करोति" इति वाक्यैरनृद्धिप्राप्तद्धिप्राप्तयोरुभयोरपि श्राद्धयोश्रतर्ष स्थानेषु सामायिकदण्डकपाटादन्येषेर्यापथिकीप्रतिक्रमणं सश्रवणानां श्रवणगोचरी चक्रुः, तथा नवपदपकरणस्यैव ततोऽपि चिरन्तनस्वोपवित्तौ (४२ पत्रे) त्रिसप्तत्यधिक सहस्रमितवर्षकृतायां ओकेशगच्छीयाः श्रीदेवगुप्तसूरयोऽपि "तथा चागमः- 'सोय सावओ (उवा सओ)दुविहो-इद्विपत्तो अणिविपत्तो य, जो सो इद्विपत्तो सो गओ साहुसमीचे करेइ सामाइय, जो पुण अणिविपत्तो सो घराओ For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsuri Gyanmandir | चेव सामाइयं काऊण पंचसमिओ तिगुत्ती जहा साहू तहा आगच्छइ, साहुसमीचे पत्तो पुणी वि सामाइयं करेइ, इरियावहियाए पडिकमइ, तो जइ चेइयाई अस्थि तो पढम चेइयाई वंदइ पच्छा पढइ मुणइ वा' तथा तत्रैव पुनः स्थानान्तरेऽप्युक्त-'इह पञ्चविधाचारातिचारविशुद्धयर्थं श्रावकः प्रतिक्रमणं कर ति. तत्र चायं विधि:-प्रथम साध्वादिसमीपे मुखवत्रिका प्रत्युपेक्ष्य विधिना सामायिकं करोतीत्यादि" इत्येवम्भूतप्रभूतसद्भूतपाठपटनेना ठाहतां सामायिकपाठानुगतामेवेर्यापथिकी व्यक्तिचक्रिरे, तथा श्रावकमतिक्रमणचूर्णावपि चन्द्रगच्छीयश्रीविजयसिंहाचार्याः "वंदिऊण प गुरुणो छोभावंदणएण संदिसाविय सामाइयदंडगमणुकट्टइ, जहा-'करेमि भंते ! सामाइयं सावज जोगं पच्चख्खामि जाव नियम गज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं बोरिरामितओ इरियावहियाए पडिकमिय आगमणं आलोएइ, परछा जहाजेई साहुणो बंदिऊग पदइ मुणइ व ति" एवं अनेनापि पाठेन सामायिकपाठादव्यवहितामेवेर्यापथिकी प्रादुरकार्युः, तथा पञ्चाशकचूर्णावपि श्रीयशोदेवसरिभिः "एएण विहिणा गंतूण तिविहेण साहुणे नमिऊण सामाइयं करेइ 'करेमि भंते ! सामाइयं सावज जोगं पच्चख्खामि जाव साहुणो पज्जुवासामि दुविहं तिविहेणं' एवमाइ उपरिक्षण ततो इरियावहियाए पडिक्कमइ, पच्छा आलोइत्ता बंदइ आयरियाइ जहारायणियाए, पुणरवि गुरुं वंदित्ता पडिलेहित्ता भूमि णिविठ्ठो पुच्छइ पढइ वा, एवं चेइएमु वि, असइ साहुचेइयाणं पोसहसालाए सगिहे वा सामाइयं आवस्सयं वा करेइ, तत्थ नवरि गमणं नत्थि. भणइ-जाव नियम समाणेमि त्ति, जो पुण इडिपत्तो सो सबरिदिए जाइ, तेण जणस्स अत्था होइ-आदर इत्यर्थः, आ ढिया य साहुणो सुपुरिसपरिग्गहेणं भवंति, जइ पुण सो कयसामाइओ पडू तया आसहत्थिमाइहि अहिगरणं होज्जा, तं १ "अन्यत्राप्युक्त "मिति मुद्रिवायां । For Private And Personal use only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org AcharyaShriKalassagarsturi Gyanmandir ईर्यापथिकी पट्त्रिंशिका खरतर जयसोमीया पुण न बट्टइ कार्ड ति, अओ ण करेइ, तहा कयसामाइएण य पाएहिं आगंतवं, तेण न करेइ, आगो चेव साहुसमीचे करेइ, जइ सो सावओ तया तस्स न कोई अभ्भुढेइ, अह अहाभद्दओ तया पूया कया होउ ति पुवरइयं आसणं फीरइ, आयरिया य उठिया चेब अच्छति, मा उहाणाणुहाणकया दोसा भवेज्जा, पच्छा सो इद्विपत्तो सावगो सामाइयं करेइ, कहै ?, 'करेमि भंते ! सामाइयं साव जं जोगं पञ्चख्खामि दुविहं तिविहेणं जाव नियम पज्जुवासामि' एवमाइ, एवं सामाइयं काऊण इरियावहिय पडिकतो वंदित्ता पुन्छइ वा पढाइ वा” इति (प्रथम पञ्चाशकस्य पञ्चविंशतितमाया गाथायाश्चूर्णि) पाठादृद्धिप्राप्तानृद्धिप्राप्तयोरुभयोरपि सामायिककोंः सर्वत्र सामायिक कुर्वतः सामायिकपाठादव्यवहित एवेर्यापाठ: प्रगुणीकृतः, उपलक्षणाद्योगशास्त्र वृत्तावपि (पत्राकारमुद्रिते १७६ पत्रे) श्रीहेमाचार्याः "एवं कृतसामायिक ईर्यापथिकायाः प्रतिक्रामति, पधादागमनमालोच्य यथाज्येष्ठमाचार्यादीन्वन्दते" इत्यादिपाठेन सामायिकपाठानन्तरमेवेर्यापथिका निरूपितवन्तः, (तथा हारिभद्रीयश्रावकधर्मविधिप्रकरणवृत्तौ ८७ पत्रे श्रीमन्मानदेवसूरयोऽप्येनमेव विधि प्रतिपादयाश्चक्रुः) इत्येवं सर्वत्र विधिवादेन सामायिकदण्डकपाठानन्तरमेवेर्या समवसेया, चरितानुवादेन तु विक्रमाञ्चच्चारिंशदधिकैकादशशतवत्सरे वर्तिष्णु नवावृत्तिकारकश्रीमदभयदेवमरिचरणेन्दीवरचञ्चरीकश्रीमद्वर्द्धमानमूरिविरचिते कथाकोशग्रन्थे पञ्चमाणुव्रतफलवर्णनाधिकारे श्रीवर्द्धमानसूरयः "जिणगुत्तो नवकारपुरस्सरं काऊण निसीहियं पविठ्ठो पासाए, कयसामाइओ इरियावहियं पडिकमिऊण जो कोई एत्य अच्छइ देवो वा दाणवो वा भूओ वा सो मज्झ अणुजाणेउ भवणमिणं ति भणिऊण सज्झायं काउमाहत्तो" इति वाक्येन पश्चादेव सामायिकपाठादीयाँ प्रचकदुः, एवं ज्ञेयं, इति गाथार्थः।६-७। ननु श्रीमदावश्यकचूणौँ सामायिकदण्डकपाठात्पश्चाच्चैत्यवन्दनकेन या व्यवहितेर्या उपलब्धा तत्र का गतिरित्याह आवस्सगचुण्णीए, जं पणिवाएण संतरा इरिया । पणिवाए णाणतं, तत्थ य केणवि विसेसेणं ।। १ "तस्थ गइपणिवाए, णाणत्त कहमनि सत्थेसु ।” इति प्रत्यन्तरे। For Private And Personal use only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kalasagasun Gymandir व्याख्या आवश्यकचूौँ पूर्वाचार्यकृतायां यत् 'प्रणिपातेन' प्रणिपात-नमुत्थु णं दण्डकेन चैत्यवन्दनारूपेण 'सान्तरा' सव्यवधाना 'ईर्या'पदैकदेशे पदसमुदायोपचारादीर्यापथिका, सामायिकदण्डकपाठादिति प्रस्तावाद्योज्यं, तत्र च प्रतिविधीयते इत्यावेयं, प्रणिपाते 'केनचिद्विशेषेण सामाचारीविशेषेपादिना 'नानात्वं' भिन्नवाक्यतेत्यर्थः, इति गाथासमुदायार्थः, अथ प्रतिपदं व्याख्यायते, तत्रावश्यकचूर्णिः (मुद्रितोत्तरार्द्धपृष्ठ २९९) "तत्य सामाइयं नाम सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च, तं च सावगेण कह काय ?, सो सावगो दुविहो-इडिपत्तो अणिविपत्तो य, जो सो अणिविपत्तो सो चेइयघरे वा साहुसमीचे वा घरे वा पोसहसालाए वा जत्थ वा बीसमति अच्छति वा णिवावारो सहत्य करेइ सकें, चउसु ठाणेसु णियमा काय, तंजहा-चेइयघरे साधुमूले पोसहसालाए वा घरे वा आवासगं करतो त्ति, तत्थ जइ साहुसगासे करेति तत्थ का विही ?, जइ पारंपरभयं णत्थि. जइवि अ केणइ समं विवाओ णत्थि. जइ कस्सइ दई ण धरेइ मा तेण अंछविअंछियं कढिज्जइ. जइ धारणगं दण ण गिव्हइ मा भंडिज्जिहि त्ति, पढमं जद अ वावारं ण वावारेइ. ताहे घरे चेव सामाइयं काऊण उवाणहाओ मोत्तूण सचित्तदवविरहितो बच्चति, पंचसमिओ तिगुत्तो इरियाए उवउत्तो जहा साहू भासाए सावज्जं परिहरंतो, एसणाए कई वा लेहुं वा पडिले हिउँ पमज्जिउँ, एवं आदाणे णिख्खेवणे, खेलसिंघाणे ण विगिचति, विगिचंतो वा पडिलेहिय पमज्जिय थंडिले, जत्थ चिइ तत्थ गुत्तिनिरोह करेइ, एताए बिहीए गंता तिविहेण साहुणो णमिऊण पच्छा साहुसख्खियं सामाइयं करेइ 'करेमि भंते ! सामाइयं सावज्जं जोग पञ्चख्खामि दुविई तिबिहेणं जाव साहू पञ्जुशसापित्ति काऊणं, जइ चेइयाई अस्थि तो पढम चेइयाई बंदर, साहणं सगासाओ रयहरणं णिसेज्जं वा मग्गति, अह घरे तो से उवग्गहिय रथहरण अस्थि, तस्स असति | १ "तत्र गति विधीयते इत्यावेये, प्रणिपाते 'कथमपि' केनचित्सामाचारीविशेषादिना शालेषु 'नानात्वं' भिन्नवाक्यतेत्यर्थः” इति प्रत्यन्तरे । For Private And Personal use only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kaligans Gymandir ईर्यापथिकी HSI पोत्तस्स अंतेणे, पच्छा इरियावहियाए पटिकमइ, पच्छा आलोइत्ता बंदइ आयरियादी जहारायणियाए त्ति, पुणोवि गुरुं वंदित्ता पडि-12 खरतर जय पटत्रिशिका | सोमीया लेहिता णिविहो पुच्छइ पढइ वा, एवं चेइएमु बि, असति साहूचेइयाणं पोसहसालाए वा सगिहे वा एवं सामाइयं वा आवासयं (आवस्सय) वा करेइ, तत्थ नवरि गमणं णत्थि, भणइ-जाव नियम समाणे मि । जो इडिपत्तो सो किर एंतो सञ्चिदिए एइ तो जणस्स अत्था होइ, आदिता य साहुणो सप्पुरिसपरिग्गहेणं, जइ सो कयसामाइओ एइ ताहे आसहत्थिमाइजणेण य अहिगरणं पवट्टइ ताहे ण करेइ, कयसामाइएण य पाएहिं आगंतवं तेण न करेइ, आगओ साहुसगासे करेइ, जइ सो सावओ ण कोइ उद्देइ, अह अहाभदओ त्ति पूया कया होउ ति भणइ, ताहे पुदरइयं आसणं कीरइ, आयरियाणं उहिया अच्छंति, तत्थ उडेतमणुढेते दोसा भाणियहा, पच्छा सो इद्विपत्तो सामाइयं काऊण पडिकतो वंदित्ता पुच्छइ, सो य किर सामाइयं करतो मउडं ण अवणेति, कुंडलाणि णाममुदं पुप्फतवोलपावारगमादि योसिरइ, अन्ने भणंति-मउडंपि अवणेति, एसा विही सामाइयम्स' इत्यत्र “जइ चेइयाई अस्थि तो पढमं चेइयाई बंदइ" इति वाक्येन सामायिकदण्डकाच्चैत्यवन्दनान्तरिता ईर्यापथिकाप्रोक्ता, तत्र सामायिककरणे चैत्यवन्दनायां सामाचारी विशेषा'नानात्वं' विसदृशत्वमभ्यूह्यं, तद्यथा 'चेइहरसाहुगिहमा-इएमु सामाइयं समो कुज्जा । पणिवायाणंतर साहु-वंदिउं कुणइ सामाइयं ॥२॥” इति गाथाव्याख्यायामाह श्रीनवपदप्रकरणविवरणकृत श्रीमद्यशोदेवोपाध्यायाः "प्रणिपातः-प्रणिपातदण्डको 'नमुत्थु ण'मित्यादिस्तस्मादनन्तरं साधून् वन्दित्वायतीनभिवाय करोति सामायिक, कचिच 'पणिवायाणंतरसाहुबंदणं ति पाठः, तत्र प्रणिपातानन्तरं साधुवन्दनं यत्र सामायिककरणे ॥ ६ ॥ तत्तथेति क्रियाविशेषणं दृश्यं । अयं च विधिः श्रीवसुदेवसरिभिर्व्याख्यातः, परं न प्रायः सामाचार्येवं दृश्यत इति, तदनुसारेणवं व्याख्यामणिपतनं-प्रणिपातः सामान्येन प्रणाममात्र, स च साध्ववग्रहसूचनादत्र साधनामेव द्रष्टव्यः, तस्मादनन्तरं साधुवन्दनं कृखा सामा For Private And Personal use only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsuri Gyanmandir यिकं करोति, यदा प्रणिपातानन्तरमित्यनेनाचित्यासन्नविधिरभिहितः, साधुन्वन्दित्वेत्यनेन तु साध्वासन्नविधिः, यतो यत्राहचैत्यानि तत्र तद्वन्दनापूर्व सामायिकं ग्राह्य, चैत्यवन्दना तु प्रणिपातदण्डकपूर्विर्फवेति" (२४२ पत्रे), एतत्पाठानुसारेणोभयार्थप्ररूपणायां चैत्यवन्दना सामायिककरणात्यागेव प्ररूपिता, अपरं च श्रीनवपदप्रकरणस्य श्रीदेवगुप्तमरिकृतस्वोपज्ञविवरणे (४२ पत्रे) यथा “साहु समीवे पत्तो पुणो वि सामाइयं करेइ, इरियावहियाए पडिकमइ, तो जइ चेइयाई अस्थि तो पढमं वेश्याई वंदइ" एवंविधवाक्येन सामायिकदण्डकोचारादच्यवहिर्यापथिकीप्रतिक्रमणात्पश्चाचं चैत्यवन्दनस्य न्यसनमव्यस्त(मविपरीत)मेव, आवश्यकचूर्णी तु साक्षादेव सामायिकदण्डकात्पादीर्यापथिकायाच पूर्व चैत्यवन्दनापाठाचैत्यवन्दनस्य सामायिकर्ययोरभ्यन्तर्गतत्वं बोधितं, तथा "इहरसाहुगिहमाइएमु" इति पूर्वोक्तगाथा व्याख्याने श्रीयशोदेवोपाध्यायः सामायिकात्यागेव चैत्यवन्दना प्रत्यपादी, तदेवं चैत्यवन्दने सामाचारी विशेषाद्विसदृशत्वं ज्ञेयं, साम्प्रतश्च न कस्मिन्नपि गच्छे इयं सामाचारी-यत्सामायिकेर्यापथिकयोर्मध्ये चैत्यवन्दना क्रियते, यदि च कस्मिंश्चिद्गच्छे सा स्याचदा स्यात् , तथात्वेऽपि सामायिकदण्डकात्पश्चाश्चमेवायातमीर्यापथिकायाः, का नो हानिः १, सिदं नः समीहितं, बद्धा आवश्यकचूणौँ "जइ चेझ्याई अस्थि तो पढमं चेइयाई वंदइ" इति वाक्ये 'प्रथम'मिति सामायिकात्मागू इत्यर्थोऽवसेयः, “पणिवायाणतरसाहुबंदण"मिति पाठे नवपदप्रकरणत्तिकृता “यत्राहश्चत्यानि तत्र तद्वन्दनापूर्वं सामायिक ग्राह्य"मित्यर्थकरणेनैतदर्थस्यैव समर्थनात् , तथा च नाशकालेशोऽपि भाव्यः इति गाथार्थः ।। ननु पूर्वसमाधाने सामायिकेर्यापथिकयोः सम्बन्धः साक्षापो गतः, गते एव कथमिष्टसिद्धिरित्यत आह सामाइयइरियाणं, न य कारणकजभावसंबंधो । पुव्वावरभावाओ, सज्झायाईण सा हेऊ ।९।। व्याख्या-सामायिक चेर्या च सामायिकेर्य, तयोः सामायिकेर्ययोः कारणकार्यभावसम्बन्धः, चस्यैवार्थत्वा न च नैव, अयंभावः For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ईथीकी पत्रिंशिका ॥७॥ (www.kobatirth.org न चेर्यायाः कारणत्वं सामायिकस्य च कार्यत्वं तत्तच्छास्त्रेषु तस्याः (ईर्यायाः) सामायिकात्पूर्ववर्त्तित्वस्यानवबोधनात् महानिशीथ वाक्यस्य तु सामायिकविशेषविषयत्वेन जघन्यचैत्यवन्दनायानिवात्राप्यनवकाश इत्यर्थस्य समर्थ्यमानत्यात् पूर्ववत्तित्वाभावे च कारणत्वमपि ईर्यायाः न सम्प्रतीतस्याऽविरुद्धं भाति, न च सामायिकस्य कारणसमीर्यायाः कार्यत्वं ईयर्थ मया सामायिकमङ्गीक्रियत इति प्रतीतेरभावात् रात्रिपपधिक श्राद्धकृतसामायिके तस्याः पञ्चाद्वृत्तित्वाभावाच्च तथा च सामायिकवते कथं सा सार्थका भवेत् ?, तत्राह - 'स्वाध्यायादीनां' स्वाध्यायवन्दनकोपविशनादीनां 'सा' ईर्यापथिका 'हेतुः ' कारणं, तत्र हेतुमाह-पूर्वापरभावात्, तथा चैर्यायाः कारणत्वं स्वाध्यायादीनां कार्यत्वं, सर्वशास्त्रेषु तस्याः स्वाध्यायादीन्यति नियतपूर्ववर्त्तित्वस्य पूर्वाचार्यैरुद्बोधनान्महानिशीथवाक्येन तान्यति तस्या अनन्यथासिद्धत्वस्यापि प्ररूपणात्, तथा चेर्यापथिकी स्वाध्यायादिकृत्येभ्योऽव्यवहिता कृत्यान्तरेण व्यवहिता वा पूर्व वर्त्तमाना स्वाध्यायादिकृत्यकारिणी भवतीति भावः, तत्रावश्यकनृत्याद्यभिप्रायेणाव्यवहिता सा स्वाध्यायादिकृत्यसाधिका नवपदविवरणाभिप्रायेण तु चैत्यन्दनेनान्तराऽपि सा तत्कार्यकारिणी भवतीति भावः तथा च पौषधोच्चारनिमित्तं उपकरणप्रतिलेखनानिमित्तं वा प्रतिक्रान्ताऽपि ईर्या स्वाध्यायादिकृत्यकारिणी भवति क्रियान्तरव्यवहिताऽपि एतावता च विपक्षविवक्षितार्द्धजरतीयदोषोऽपि दुरापास्त एव । ननु तर्हि पौषध इव सामायिकेऽपि पूर्वमतिक्रान्तैव सामायिकपोतिका प्रतिलेखन सामायिकदण्डकपाठमात्रेण सान्तराऽपीर्या कथं न स्वाध्यायादिकार्यसाधिका भवेत् ?, तत्र तेषु तेषु स्थानेषु सामायिकविधेः पौषधविधेव पार्थक्यदर्शनात्तथा च नास्माकमत्र कदाग्रहोऽस्ति यदुत सर्वत्र सामायिकोच्चारादन्वेवेर्या, • " For Private And Personal Use Only Acharya Shri Kalassagarsuri Gyanmandir , १ " सामायिक प्रति तस्याः विरुवं नापि सामायिकस्य कारणत्य" इति प्रत्यन्तरे । २ कदमण स्वमतस्थापनेकयद्धकक्षत्यादावश्यक चूर्णिवृत्तिका दिनहुश्रुताभिप्रायेण पि विरुद्धः पक्षो विचारो यस्य स विपक्षः धर्मसागरस्तेन स्वकृतेपिथिकीपद्विशिकाया एकोनविंशतितमगाथाया अवतरणिकायां खरतर जय सोमीया ॥ ७ ॥ Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aathana Kendra www.kobatim.org Acharya Shri Kasagarsuri Gyanmandir पश्चाशकचूर्युक्त्या कृतरात्रिपौषधस्य प्रातः पुनः सामायिकग्रहणे पूर्वमपि तस्या अङ्गीकारात् , तथा च तत्पाठः "तो राइए चरम जामे उहिऊण इरियावहियं पडिकमिय पुछि व पोति पेहिय नमुकारपुवं सामाइयमुत्तं कट्टिय संदिसाविय सम्झायं कुगइ" इति, तथा च यत्र यो विधिर्गीतार्थैर्निबद्धः स तथैव विधेय इति वस्तुगतिरिति गाथार्थः ।। एवं वस्तुव्यवस्थायां व्यवस्थापितायां यद्यप्यैर्दयुगीनगच्छव्यवस्थयोपासकानां सामायिके पूर्वमीयाँ प्रतिक्रामयन्तोऽपि गाढाभिनिवेशाभावेनेर्यापथिकाया अर्थान्तरत्वं स्वमत्या सो(शोधयन्तो (कुर्वन्तो) मध्यस्थाः गुरुपरम्परानुगताः सर्वेऽपि गच्छवासिनोऽस्माकं मान्या एव, परमीर्यापथिकेति पदस्य नव्यार्थकरणप्रवणा एव सर्वगच्छवासिनामिवास्माकमपि पूर्वपक्षिवयाऽभिमता, अतस्तत्पूर्वपक्षिस्वरूपं सोपालम्भमाह केवि य महानिसीहे, सामन्नपयं समेच अपईवा । न मुणंति इरियाए, नियसत्थविसेसपयपंतिं ।१०। व्याख्या-केऽपि च 'महानिशीथे श्रीमहानिशीथसिद्धान्ते सामान्य-सर्वकृत्यसाधारणं "अपडिकंताए इरियारहियाए न कप्पइ चेव काउं किंचिवि, चियवंदणसज्झायझाणाइयं फलासायणमभिकंखुगाणं" इत्यादिरूपं यत्पदं सामान्यपद' तत्समेत्य' प्राप्य 'ईर्यायां' सामायिकवताधिकृतेर्यापथिकायां वाच्यायां, निजानि-आत्मीयानि, न तु नग्नाटानां, यानि शास्त्राणि-आवश्यकपश्चाशकवृत्यादीनि, तेषु यानि विशेषपदानि सामायिकवतमात्रगोचरतया "पच्छा इरियावहियाए पडिकमई" इत्येवंरूपाणि, तेषां या पंक्तिस्तां निजशास्त्रविशेषपदपंक्ति 'न मुणंति'त्ति न जानन्ति विद्यमानामपि, किम्भूतास्ते ?, 'अप्रदीपाः' प्रकृष्टो दीप इव प्रदीपः-प्रवचनं, न विद्यते प्रदीपो येषु तेऽपदीपा अनागमा इत्यर्थः । अथवा 'महानिशीथे महार्द्धरात्रसमये, च शब्दो अप्यर्थे, 'सामान्य समस्तसाधारणं यत्पदं स्थानं सार्थन्यासरूपं सामान्यपदं, तत् समेत्य प्राप्यापि-सार्थन सहैकस्थानावस्थिता अपि ईर्यायांसमीप्सितपुरं प्रति प्रस्थितौ सत्यां अभदीपा प्रदीपरहिता For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kaligans Gymandir इपिथिकी पत्रिंशिका ॥८॥ खरतर जय| सोमीया 'निजसार्थविशेषपदपंक्ति'पुरः प्रस्थितात्मीयसार्थविशिष्टचरणपद्धति न जानन्ति, अपदीपाः इत्युपलक्षणं, तेन चन्द्रादिप्रकाशरहिता इति लेषार्थः, तथा च तेषामयमाशयः-'ईर्यापथिकायामप्रतिक्रान्तायां न कल्पत एव किञ्चिच्चैत्यवन्दना स्वाध्यायादि' इत्यागमवाक्येनास्माभिरेवमेव निरधारि यच्चैत्यवन्दकादिवत् किश्चिच्छब्दमूचितानि सर्वाण्यपि धर्मकृत्यान्यविनेर्यापथिकादिकान्येव, तेन सामायिकमपि तदादिकमिति पूर्वपक्षबीजमिति भावः इति गाथार्थः ।१०। अथ सैद्धान्तिको महानिशीथवाक्यसमर्थनाय सामान्यविशेषव्यवस्थां दर्शयन्नाह सामन्नं नूणमिणं, महानिसीहस्स छेयसुत्तस्स । वयणं बहुविसयाओ, णेयं सदाणुसासणओ ॥११॥ व्याख्या-'नूनं निश्चितं महानिशीथस्य छेदसूत्रस्य 'इणं' इत्येतद्वचनं' वाक्यं सामान्य, सामान्यमिति साध्यनिर्देशः तद्वचनमिति पक्षनिर्देशः, तत्र हेतुमाह-'बहुविषयत्वात्' बद्दचश्चैत्यवन्दनस्वाध्यायध्यानप्रतिक्रमणादिरूपाः क्रियाविषयीगोचराः विषयाः यस्य तहहुविषयं, तस्य भावस्तत्वं, तस्माद्बहुविषयत्वादिति हेतुः, यहहुविषयं तत्सामान्यं, सत्ता वत् , यत्सामान्यं न भवति तद्बहुविषयमपि न भवति, घटाद्यकव्यक्तिवदिति सव्याप्तिकमुदाहरणं ज्ञेय'मवसेयमिति, कस्मात् ?, 'शब्दानुशासनतः' शब्दानुशासने-व्याकरणेऽपि सामान्यसूत्रविशेषसूत्रव्यवस्थायां सामान्यसूत्रव्यवस्था तदवस्थैव, एवञ्च तत महानिशीथसूत्रस्यापि सामान्यत्वमिति भावो गाथार्थः । ११। एवं सामान्यसत्रस्वरूपमुपवये विशेषमूत्रव्यवस्थामाह पत्तेयं विहिसुत्तं, जं तं तु विसेसमप्पविसयाओ। उस्सग्गाववायसुर्य, एवं गीयाण सुपसिद्धं ।१२। व्याख्या-'तु'पुनय कचैत्यवन्दनस्वाध्यायादिषु सर्वधर्मकृत्येषु प्रत्येक चैत्यवन्दनाद्यन्यतमकृत्यं प्रति प्रति प्रत्येकं 'विधिसूत्र' तत्कर्त्तव्यार्थीपदेशरूपसूत्रं आवश्यकवृत्त्यादि, 'तद्विशेष' विशेषसूत्र ज्ञेयमिति योज्यं, अल्पविषयत्वात् , तदालापकोक्तसर्वधर्मकृत्येष्वन्यतमव्यक्तिमात्र For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsur Gyli mandir विषयत्वात् , तथा चावश्यकवृत्यायुक्तसामायिकमात्रविधिसूत्रं विशेषमूत्रमित्यायातं, 'एवं' इत्यल्पविषयत्वबहुविषयत्वादिप्रकारेण उत्सर्गापवादश्रुतं' उत्सर्गश्चापवादञ्च (उत्सर्गापवादरूप) यच्छ्रतं तदुत्सर्गापवादश्रुतं, तत् गीताना'मिति गीतार्थानां मुमसिद्धं, समयेऽपि तत्र तत्र स्थाने द्रव्यक्षेत्रादिनिमित्तनिरपेक्षत्वेन प्रवृत्तं सामान्यत्रतया प्रसिद्धमुत्सर्गमूत्रं, तथा द्रव्यक्षेत्रादिनिमित्तसापेक्षत्वेनाल्पविषयित्वाद्विशेषतया प्रसिद्धमपवादश्रुतं, उपलक्षणाच समस्तयतीनां साधारणतया सामान्यमूत्रं मासकल्पादिविहाररूपं, तथा पारिहारिकयथालन्दिका दिविशेषमुनिमुद्दिश्य "गामे इक्कराइयं णगरे पंचराइयं" इत्यादिरूपं विशिष्टसाधुविषयत्वाद्विशेषसत्रं च समयविदां विदितमेवेति गाथार्थः ॥१२॥ तथा च सामान्यसूत्रविशेषसूत्रयोरेकत्र साङ्कर्ये किमङ्गीकार्य ? तत्राह सामन्ने य विसेसे, सुत्ते पत्ते विसेसविसयं जं । गीयाण लोइयाण य, तं सुत्तं बहुमयं तत्थ ।१३। व्याख्या-'सामान्ये बहुविषये अनेकव्यक्तिसाधारण इति यावत् , च पुन विशेषे च :अल्पविषये-एकव्यक्तिमात्रविपये इति यावत, मुत्रे प्राप्ते युगपदेकत्र स्थाने विषयतयाऽऽगते सति यद्विशेषविषय सूत्र-व्यक्तिमात्रगोचरं तत् तत्थति तत्र स्थाने 'गीतानां' सूत्रार्थविदा RET गीतार्थानां 'बहुमतं' सकल शिष्टैकवाक्यतयाऽभिमतं, तथा लौकिकानां वैयाकरणानां च सम्मतमित्येतदत्रापि योज्यं, प्रसिद्ध तत्तथाहि| गीता जिनकल्पिकस्थविरकल्पिक यथालन्दिकमतिमापतिपापारिहारिकप्रत्येकयुद्धादिसमस्तयतिगोचरे "तइयाए भिरूखायरिय "मित्यतस्मिन्सूत्रे प्रसिद्धेऽपि स्थविरकल्पिकानां "काले कालं समायरे" (दश० अ०५ उ० २ गा०४) इति विशेषसूत्र सुप्रसिद्धमेव गच्छवासितयोररीकृतमिति, वैयाकरणैरपि "सामान्यशास्त्रतो न्नं, विशेषो बलवान् भवेत्" इति वाक्यप्रामाण्यात् , इवोंवर्णयोः समान जातीयसम्बन्धे सामान्यसूत्रेण यत्ववत्वमाप्तौ सवर्णयोः स्वरयोः सम्बन्धे दीर्घत्वरूपविशेषस्त्रमङ्गीकृतमेव, इतरथा पदसिद्धिरूपपयोजना For Private And Personal use only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी पत्रिंशिका ॥९॥ (www.kobatirth.org जनकत्वेन व्याकरणस्याप्यन्यथासिद्धत्वमेव, घटोत्पत्तौ रासभादेखि, तथाऽत्रापि महानिशीथवाक्यस्य सर्वकृत्यविषयत्वेन सामान्यत्वं, आवश्यकवृक्ष्यांदिग्रन्थवाच्यसामायिकविधैः सर्वकृत्येषु केवलसामायिकमात्रकृत्यविषयत्वाद्विशेषत्वमित्यादि तथैव विवेचकैरङ्गीकारकैरङ्गीकार्यमिति गाथार्थः ॥ १३॥ अथ पूर्वपक्षप्रतिपादनपुरस्सरं तदेव सामान्यविशेषरूपत्वं तयोः सोपनयं समर्थयन्नाह - Acharya Shri Kailassagarsuri Gyanmandir आह परो कहमेयं, भण्णइ जइ सुत्तपयमसामन्नं । ता देवनखराणं, चियवंदणयं कहं सुद्धं ? | १४ | व्याख्या- 'परः' पूर्वपक्षी 'आहे 'ति वदति 'एतत्' सामान्यविशेषविषयव्यवस्थारूपं वाक्यं कथं' इति केन प्रकारेण भवेदिति योज्यं, महान सर्वत्रापि चित्तशुद्धयादिफलजनकत्वेन चैत्यवन्दनादिधर्मकृत्येषु प्रतिव्यक्तिप्रमाणिकार्यं नतु प्रतिव्यक्तिविशिष्एँ त्रान्तरे विशिष्टत्वसिद्धावस्य सूत्रस्य सामान्यत्वं भवेत् साध्यमानविशिष्टत्वस्य निराकरिष्यादिति पूर्वपक्षादेशति भण्यते व्यक्ततया प्रतिपाद्यते प्रतिवचनमित्युपस्कारः, यदि सूत्रपदं' महानिशीथसूत्रवचनं 'असामान्यं सामान्यं न भवेत्, अथवा पर्युदासवृत्या व्याख्याने सामान्यसदृशम सामान्यं विशेषरूपं चैत्यवन्दनादिविशेषविषयं भवेत्, 'ता' इति तर्हि चैत्यवन्दनमात्रेऽपि तत्सृत्रनात्रमेरितायां पूर्वमेवेर्यापथिक्यां प्राप्तायां 'देवनरवराणां' देवाथ नराश्व ये ते देवनराः, तेषु ये वराः प्रधानास्ते देवनरवरास्तेषां चैत्यवन्दनं 'कथं' केन प्रकारेण शुद्धं भवेत् ?, अयमर्थः शक्रत्रिकाभादीनां देवविशेषाणां द्रव्यार्हत्स्थापनाऽर्द्वद्भावाईदायवस्थासु प्रणिपातदण्डकस्याशृद्धत्वापत्तिः स्यात् तेषु चित्तशुद्धिकारणभूताया ईर्यापथिकायाः प्रतिक्रान्तेः अश्रवणात् राज्ञाञ्च कृणिकादीनामपि प्रणिपातदण्डकस्याप्यशुद्धत्वमेव स्यात् न चैवं दृष्टमिष्टं वा, तेषामपि चैत्यवन्दनायाः शृद्धत्वेन प्रसिद्धत्वात्, अविरतानां प्रणिपातदण्डकोऽपि चैत्यवन्दनं स्यात् तथा च श्रीज्ञातांगविवरणे षोडशाध्ययने (२११ पत्रे) श्रीमद्गुरुचरणाः (श्रीअभयदेवस्ररयो) निजगदुः “किञ्च अविरतानां + " For Private And Personal Use Only " खरतर जयसोमीया ॥९॥ Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsur Gyli mandir मणिपातदण्डकमात्रमपि चैत्यवन्दना सम्भाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता| बिरतिमतामेव प्रसिद्धचैत्यवन्दनाविधिर्भवति, अन्येषां तथा अभ्युपगमपुरस्सरकायोत्सर्गासिद्धः" इति. एतावताऽविरतानां कायोत्सर्गासिद्धौ 'व्यापकं व्यावर्तमानं स्वव्याप्यमप्यादाय निवर्तत' इति न्यायात्कायोत्सर्गनिवृत्तिरीर्यापथिकीमपि निवर्त्तयति. ईर्यापथिकायाः व्याप्यत्वं, कायोत्सर्गस्याधिकत्तित्वाद्व्यापकत्वं, ईयाँ विनाऽपि पडावश्यकादौ पञ्चमाध्ययनरूपकायोत्सर्गश्रुतेः, र्यापथिकी तु कायोत्सर्गाव्यभिचारिणीति, तथा च तेषां चैत्यवन्दना विनाऽपि ईयाँ शुद्धति भावः इति गाथार्थः।१४। न केवलमविरतानामेवेाँ विना शुद्धत्वं चैत्यवन्दनायाः प्रत्युत यतीनामपि चैत्यवन्दनाया ईर्यापतिक्रमणमन्तरेणापि शुद्धत्वं समर्थयबाहजिणगिहगयस्स जिणवं-दयस्स साहस्स अणुवविठस्स । नियठाणगयस्स कहं ?, गमणागमणाण पडिक्कमणं।१५। व्याख्या-पाक्षिकादिषु 'जिनगृहगतस्य जिनगृहे गतो यः स जिनगृहगतस्तस्य जिनगृहगतस्य 'जिनबन्दकस्य' जिनान् स्थापनाईतः वन्दते इति जिनवन्दकस्तस्य, तथा भूतस्य साधो'रनगारस्य 'अनुपविष्टस्य' स्नानादिदर्शनार्थ जिनगृहे अनिषेदुषस्तदानीं स्नानादेरसद्भावत्वादिहेतुना विश्राममकतवतरसतो 'निजस्थानगतस्य'स्वोपाश्रयमागतस्य गमनागमनयोः प्रतिक्रमण कथमुक्तं ? इति योज्य, तथा चागमः श्रीमद्व्यवहारभाष्यवृत्तिपीठिकायां (४० पत्रे) "एमेवे"ति (११४ भा०) गाथाव्याख्यायां "पाक्षिकादिषु जिनभवनादौ चैत्यबन्दको गत्वा यदा स्नानादिदर्शननिमित्तमैर्यापथिकी प्रतिक्रम्य विश्राम्यति तदा केवलं गमनमेव प्रतिक्रमणीयं, ततः स्वीपाश्रये प्रत्यागतावागमनं. विश्रामणाभावे गमनागमनं प्रतिक्रमणीयमिति" तथा च यदि साधुना चैत्यवन्दनात्पूर्वमेवेर्या प्रतिक्रान्ता भवेत्तदा तव गमनमायालोचितं भवेदेव, गमनाद्यालोचनस्येर्यायाः सहचरितत्वात् , तथा च स्वोपाश्रये समायातेनानेनागमनमेवालोचनीयं स्यात्र गमना For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kal s u Gymandir ईर्यापथिकी घनिशिका ॥१०॥ गमनं, गमनस्य जिनभवने एवालोचितत्वेन कल्पमानत्वादुक्तं तु गमनागमनालोचनमेवेति बहुविमृश्य, साधूनामपि त्यक्तसंगत्वेन चेतःशुद्धि खरतर जयरूपतया कृत्यफलाभिकांक्षावत्त्वात् , यथा साधोस्तथा देशविरतानामपि पौषधादिषु स एव विधिरिति, तदेवमविरतिसम्यग्दृष्टीनां विरतानां सोमीया विरताविरतानां च ईर्यापथिकी विनाऽपि चैत्यवन्दनस्योपलभ्यमानत्वात्सिद्धान्तवाक्यानां महानिशीथवाक्येन सह भवदुक्त्या विरुद्धता स्यात्, न च तेषां विरुद्धत्वं, तस्मान्महानिशीथवावयं चैत्यवन्दना विशेषपरं, न सामान्यचैत्यवन्दना परमिति ।१५। एवं महानिशीथवाक्यस्यान्यग्रन्थैः सह तदभिप्रायेण विरुद्धतामुद्भाव्य साम्प्रतं पुनस्तदभिप्रायेण परस्परं महानिशीथवाक्यैर्विरोधमाविर्भावयन्पूर्वपक्षिणं शिक्षयितुमाह किंचिवि सदेण इह, जइ गहियं धम्मकिच्चमविसेसं । ता उवहाणं पढमं, इरियापाढं विणा कहन्नु ।१६। __व्याख्या-'यदि इति पूर्वपक्षोहोधकवाक्यं, यदिइहे'ति श्रीमहानिशीथे 'किंचिवि सहेण ति “न कप्पइ चेव काउं किंचिचि चियवंदण" इत्यादिवाक्ये "किंचिकि" शब्देन सर्वमपि धर्मकृत्य 'अविशेष विशेपनिरपेक्षं यथास्यात्तथा यदि भवदुक्त्या गृहीतं स्थविरैरिति विशेषः, 'ता' | इति तर्हि 'प्रथम'माय'मुपधान तपोविशेषस्तत्रैव नु' इति वितर्के. ईर्यापाठं विना 'कथं' कथमपि घटने ?, न घटत इत्यर्थः, परस्परविरोधात, | यदि ईर्यापथिकी प्रतिक्रमण बिना निर्विशेष न किमपि शृद्धयेत्तर्हि ईर्यापथिक्या अध्ययनं विना कथं (नमस्कार) प्रथमोपधानविधानं रे तव ग्रन्थे प्ररूपितं ?, उपधानस्य विशिष्टक्रियावत्त्वादिति भावः, साम्प्रतं स्व स्वगुरुसम्पदायविशेषादुपधानादितपसां विसदृशक्रियाकलापो पलब्धावपि श्रीमहानिशीथसिद्धान्ते तस्मिन्नेव तृतीयाध्ययने एवमेव सप्रपञ्चमुक्तं, तद्यथा-" से भय ! एवं जहुत्तविणओबहाणेणं ॥१०॥ पंचमंगलमहासुभरखंधहिकित्ताणं पुछाणुपुछीए अणाणुपुदीप सरविंजणमत्ताविंदुपयऽस्वरविमुद थिरपरिचिय काऊण महया महया पर्वणं सुत्तऽत्थं च विनाय तो ण किमऽहिज्झिज्जा, गोयमा! ईरियावहियं, से भयवं ! केणं अढणं एवं बुच्चइ ?, जहा-पंचमंगलमहा For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kaligans Gymandir सुअख्खंघमऽहिज्झिताणं पुणो ईरियाव हिय अहिएजा" इत्यादिवाक्येन सह सर्व कृत्येष्वीर्यापूर्वकखप्रतिपादकसूत्रं भवदभिप्रायेण विरुद्धतामामोति, अयं भावः-यदि ईर्याप्रतिक्रमणमन्तरेण सर्वमपि करणीयमकरणीय भत्तदोपधानप्रत्याख्यानस्वाध्यायकृत्यं नमस्कारपठनविधावधीतमविधिपूर्वकन्वेनागृत्रणीयमेव भवेत् , नमस्कारोपधान विधानादन्येवेर्यापथिकीपाठाध्ययनस्य प्ररूपितखात् , अनधीतायां तस्यां नमस्कारोपधान बहने करारं सर्वकृत्येषु तत्पूर्वकता भवेत् ?, सति धर्मिणि धर्मचिन्तायाः समुचितत्वात , महापुरुषप्ररूपितग्रन्थेषु पूर्वापरविरोधाभाव एव "अप्पर खरमसंदिद्धं, सारवं विस्सतो मुझे । अत्योभमऽणबज्ज च, सुत्तं सुत्तविउ विऊ ।।" इति वाक्यात् , यदिवा "अपडिकताए ईरियावहियाए" इति वाक्यं भवदुक्या विशेष-प्रतिव्यक्तिविषयं भवेत्तदाऽनेन सूत्रेण सह विरुद्धता भवेत् , अस्माभिस्तु व्यक्तिविशेषविषयित्वेन तदाक्यस्याङ्गीकारान्न विरोधगन्धोऽपि समुपलब्धः, तथा चैतस्मिन्साधारणे सूत्रे विद्यमानेऽपि यत्र विशेपे विधिमूत्रे पूर्वमीर्योक्ता तत्रैव सा पूर्व प्रतिक्रमणीया. यत्र तु तस्याः पश्चात्पतिक्रमणमाविष्कृतं तत्र पश्चादेव प्रतिक्रमणीया, न चेदमीयसाधारणसूत्रेण पश्चात्प्रतिपादिताऽपि ईति निवार्थति भावः ।१७। अथावश्यकबृहद्वृत्त्यादिबोधित 'पच्छा ईरियावहियाए पडिकमइ” इति वाक्यस्यार्थान्तरकरणेन श्रीमहानिशीथवाक्येन सह विरोधो निवार्य इति पूर्वपक्षीयवासनामपास्तुमाह अहवा गमणनिवित्ती, रूवो अत्थो य अभिनिवेसकओ। बालाणं चिय चित्तं, रंजइ इरियापडिक्कमणे ।१८। ___व्याख्या-'अथवे ति पक्षान्तरे, “पच्छा इरियावहियाए पडिक्कमई" इति वाक्येऽधिकरणे गमननिवृत्तिरूपो अभिनिवेशकृत, 'अभिनिवेशेन' कदाग्रहेण कृतोऽभिनिवेशकृतोऽर्थों 'बालानामेवा'ल्पमेधसामेव चित्तं रञ्जयति, न विवेचकानां प्रतिभाभास्वत्मभाऽपहस्तितदंविदग्धमुग्धपेचकानामित्यक्षरार्थः, स्वरूपार्थ वाय-यदावश्यकवृत्त्यादी "पच्छा ईरियाव हियाए परिकमइ” इति वाक्यं तत् "जइ चेइयाई अस्थि For Private And Personal use only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kaligans Gymandir खरतर जयसोमीया ईपिथिको तो पढमं चेइयाई बंदइ” इति बोधितचैत्यान्तरगमनादन्तायातस्योपासकस्य मार्गगमन क्रियानिोधपरं. न तु महानिशीथग्रन्थोक्तवेताशुद्धि पत्रिंशिका | विधानरूपफलजनकर्यापथिकी निवेदक, इति बाक्येन ईर्यापथिकायाः गमननिवृत्तिरूपोऽर्थः प्रवर्तितस्तृतीयमिथ्यात्वोदयमेव व्यनक्ति ॥११॥ तत्केषुः, तस्मिन्नभिनिपेशस्तु सर्वजनमतीत एव, अभिनिवेशतोऽदृष्टाऽश्रुतार्थकथने तस्य अनायासेनापि सिद्धेः, वीरजिनजामातृजमालेरिव, यदागमः-"आयरियपरंपरएण, आगये जो उ आणुपुधिए । लोवेइ छेयवाई, जमालिनासं स नासिहि ति ।। (स एवं छेकवादी'निपुणोऽहमित्येवं वादी पण्डिताभिमानी जमालिनिन्हववत सर्वज्ञमतविकोपको विनश्यति अरहयटीयन्त्रन्यायेन संसारचक्रवाले वंभ्रमिष्यति)" नवीनार्थकरणेन परंपरायातापलपनेन जिनाऽऽशातनाया अपि भावात् , तथा युक्तमेवाभिनिवेशिकत्वं स्वमतानुरागीणामिति ।१८। ननु श्रीपञ्चाशकयोगशस्वित्यादौ "पश्चादीर्यापथिकायाः प्रतिकामति" इति पञ्चम्यन्तप्रयोगदर्शनाद्गमनादिव्यावृत्तिरूपार्थापत्तौ नाभिनिवेशिकत्वं भविष्यति इत्याहन य पंचमी विभत्ती, सत्थविरोहेण बाहए इरिअं। अन्नंच पञ्चयऽत्थो, विस्सरिओ तुह पाढियस्सावि ।१९।। व्याख्या-"पश्चादीपथिकायाः प्रतिक्रामति" इत्यत्र पञ्चमीविभक्तिर्गमनव्यावृत्तिरूपार्थसमर्थनेन ईयाँ'महानिशीथोक्ताओं ईर्यापथिकी व 'न बाधते' न बाधाविषयी करोति, केन हेतुना ?, इति हेतुमाह-शास्त्रविरोधेन' शाखः सह यो विरोधः स शास्त्र विरोधस्तेन शास्त्रविरोधेन, व अयमर्थः-शानेषु तेषु तेषु प्रस्तावेषु पञ्चमीविभक्त्याऽपि समभिलषितार्थेवेर्या बोधिताऽस्ति, तयथा-'तओ सो पणओ 'सामि ! करिरसं जत्तंति उवगतो सिवकुमारसमीवं, निसीहियं काऊण इरिआए पडिकतो दुवालसावत्तं किइकम्मं काऊण पमज्जिऊण 'अणुजाणह मे'त्ति आसीणो" इत्यादि श्रीसङ्घन्दासगणिकृतवमुदेवहिण्डिप्रथमखण्डे (मुद्रिते २४ पत्रे), अत्र पञ्चम्यामप्युकावेर्या बोध्या, न तु गमनव्या वृत्ति For Private And Personal use only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aathana Kendra www.kobatirtm.org Acharya Shri Kasagarsuri Gyanmandir रूपार्था, पञ्चम्या द्वादशाव-वन्दनरूपकार्य एतस्या एवेर्यायाः समुचितत्वात , तथा "एगतमबक्कमित्ता. अचित्तं पडिलेहिय । जय परिहने जा, परिदृप्प पडिकमे । (दश०५-१-८६ च्या०) अचित्तं नाम जं सत्थोवहयं अचित्तं तं च आगमणथंडिलादी, पडिलेहणाए गहणेण पमजणा वि गहीया, चलखुणा पडिलेहणा रयहरणादिणा पमज्जणा, जयं णाम अतुरि, अप्पख्खोडेतो विहिणा तिणि पुंजे काऊण 'वोसिरामिति उच्चारेत्ता परिवेज्जा, परिदृयेऊण उवस्सयमागंतूण इरियावहियाए पडिक मेज्जा" इति दशवकालिकचूर्णी (१८६ पत्रे), तथा "जइ दो वचंता ता तिन्ह परिमाणेण गिण्डिजइ. अह बहये ताहे अपरिमिअं गिहिज्जा, चित्तण आगो बाहि पडिले हित्ता पमज्जित्ता दंडयं ठाबित्ता इरियावहियाए पडिक्कमित्ता आलोएत्ता दाएत्ता पुणो वि आपुच्छति" इति श्रोहारिभद्रीयपञ्च वस्तुकवृत्तौ (६५पत्रे) तथा “इरियावहिया हत्थं-तरेवि मंगलनिवेयणा समय' इति व्यवहारभाष्य (७ उ०३५७) गाथाब्याख्यायां श्रीमलयगिरयः “आगत्य हस्ताभ्यन्तरेऽप्यर्यापथिक्याः प्रतिक्रान्तव्यं, मुखपोतिका प्रतिलेखनानन्तरं वन्दनकं दातव्यं, ततः 'शुद्धः काल' इति मङ्गलनिवेदनं कर्तव्य"मिति (६३ पत्रे), तथैवैताच्यगाथैकदेशव्याख्यायां व्यवहारचूर्णावपि "इरियावहियाए हत्थं तरे वि पटिकमिय" एवं बहुषु स्थानेषु पञ्चमीविभक्तावप्यस्मदभीष्टार्थैर्यापथिका समवसेया, गीतार्थसम्मतत्वात् , तथा च (धर्मसागरीयेर्यापथिका २२ पत्रे) “द्वितीयान्तप्रयोगेणाप्युक्तार्यानपाये" इत्यपि पूर्वपक्षिवाक्यमपास्तं द्रष्टव्यं, तुल्ययोगक्षेमत्वात् , ननु पञ्चाशकविवरणे "पश्चादी-पथिकायाः" इति पञ्चम्यन्तरदे गमनार्थ विना प्रतिकायतीति पदेन सह विरोधभावमासादयत्तपर्थमनुमापयतीति चेन, अभिमाचाररिज्ञानात , हि ई-पत्रिकायाः सहानिशीथोक्तायाः 'प्रतिक्रमण' निवर्तनमित्येवम्भूतो विपरीतार्थतार्थनिरूपणात्मकोऽभिनायो अर्थान्तरमनुभाषपति, पूर्थिवाघेऽर्थान्तरकरणस्य न्याय्यत्वात् , न च पूर्थि कोऽपि वाधस्तथाहि-"ईरणमीर्या-गमनं, तयुक्तः पन्था ईपिथस्तत्र भवा ऐ(ई)पिथिकी विराधना-जन्तु For Private And Personal use only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsur Gyli mandir ईर्यापथिकी पत्रिंशिका खरतर नयसोमीया ॥ १२॥ बाधा, मार्गे गच्छतां या काचिद्विराधना भवति सा ईपिथिकीत्युच्यते" इति श्रीदेवेन्द्राचार्यकृतायां वन्दारुखन्दारकादिकायां पडावश्यकवृत्ती (१४ पत्रे), तथा “अथ तत्र वा ईरणमीर्या-गमनमित्यर्थस्तत्पधानः पन्था ईर्यापथस्तन भवा ऐर्यापथिका, अथवा पथि जाता पथिका, ईर्यायां इरणे वा पथिका ईपिथिका तस्यां, तथा गच्छतः पथि या काचिद्विराधना जाता भवनि सा ऐर्यापथिकेत्युच्यते' इति श्रीश्रीचन्द्रमरिकृतपडावश्यकवृत्ती नयनयुगनेन्दु (१२२२) वर्षकृतायां, तथा "आवस्सियाइ थंडिलदेसं गंतूण काइयं काऊण निसीहियं भणतो पविसइ, इरियं पडिकमइ” इति सूत्र, तत्र “प्रविष्टः सन् ईर्यापथिकी प्रतिक्रमति, तत्र 'ईरण' ईर्या-गमनं, तद्युक्तः पन्था अपि ईर्यापथः, तत्र भवा ईपिथिकी विराधना-जन्तुबाधा, मार्गे गच्छता या काचिद्विराधना भवति सा ईपिथिकी उच्यते" इति यतिदिनचर्यावृत्ती, एवं स्थाने स्थाने ईर्यापथिकीव्याख्यानावसरे मार्गजनितविराधनाया एवेर्यापथिकीति विशेषणमासाद्यते, अत'ईर्यापथिकायाः' मार्गजनितविरा. धनायाः प्रतिक्रामतीति सम्यगेवार्थसङ्गतिन कोऽपि दोपः, 'अनंच'त्ति अन्यच्च प्रत्ययार्थः' भवाद्यर्थिकप्रत्ययस्यार्थः तव पाठितस्यापि 'विस्मृतः स्मृत्तिगोचरमतीतः पूर्वपक्षं विवक्षोरिति शेषः, अयं भावः-ईर्यापथे भवा इर्यापथिका इति भवायर्थिकपत्ययस्य त्वदुक्तार्थविपक्षस्य जागरूकत्वेऽपि भवता प्रत्यायार्थनिरपेक्षतर्यवोच्यते, न च कुत्राप्यागने ईपिथिकायाः गमनादिरूपोऽर्थः समवसितः, (तत्) प्रत्ययेन गमनादि भवायाः एव कस्याश्चिद्वोधनात , तथा र्यापथिकेति विशेषणपदमनुक्तमपि विराधनारूपं विशेष्यपदमवगमयति, इतरथा 'इच्छाकारेण संदिसह भगवन् ! इरियावहि पडिकमामि' इति क्षमाश्रमणे(न मागितादेशे) किमाश्रयणीयं स्यादर्थोपपत्तावित्यपि चिन्त्य. तथा चैवम्भूतः प्रत्ययार्थों यदि स्मृतिविषयमुपगतो भवेत्तदैवम्भूताऽऽकस्मिकार्थकल्पना न विहिता भवेत्, ततः प्रत्ययार्थो विस्मृत एवेति सम्भावना ।१९। ननु अस्मदुत्त युक्तीनां युक्तानां विद्यमानदेऽपि कहानिशीथवावयस्यास्मत्पूर्वजैः सर्वधर्मकृत्येषु साधारणत्वमेवाङ्गीकृतमिति ॥१२॥ For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aathana Kendra www.kobatirm.org Acharya Shri Kasagarsuri Gyanmandir गतानुगतिकत्वेनास्माभिरप्यनन्यगत्याऽर्थान्तरमुररीकृतमिति विपक्षस्य वाक्यमदृढमूलतानिरूपणपूर्वकत्वेन कुशकाशावलम्बनमाय दर्शयितुमाह सुत्तं विसेसविसयं, लिहिअं गंथेसु तुम्ह सूरीहिं । ता इरिआवहिआए, कहमऽत्थो घडइ निम्मूलो।२०। व्याख्या-'सुत्तं' ति श्रीमहानिशीथसूत्रपदं “अपडिताए इरिआवहिए" इत्यादिरूपं 'युष्माकं सरिभिः' युष्मत्पूर्वाचायः 'ग्रन्थेषु' निजनिजग्रथितशास्त्रेषु विशेषविपर्य'लिखितं' लिपिसात्कृतं, युष्मदुक्त्या तत्सूत्रस्य प्रतिव्यक्तिनिर्विशेषतया वादकैरपि व्यक्तिविशेषविषयितया तत्सत्र खत्पूर्वनिवेदितमिति भावस्तथाहि-"अत्र च सम्पदाया दुत्कृष्टचैत्यवन्दनेर्यापथिकी प्रतिक्रमणपुरस्सरं विधेयेत्यतःसैवादी व्याख्यायते" इति षडावश्यक(वन्दारु)त्तौ (१३ पत्रे) दिनकृत्यबृहद्वृत्तौ च देवेन्द्राचार्याः, तथा “सम्पूर्णायामस्यां क्रियमाणायां पापक्षपणादीन्यष्टौ फलानि स्युः, यदत्रेर्यापथिक्या अपि फलमुपदर्शितं तदीर्यापथिकीपतिक्रमणपुरस्सरैव प्रतिपूर्णा चैत्यवन्दनेति प्रतिपादनार्थ" इति चैत्य वन्दन भाष्यवृत्तौ (३ पत्रे) युष्मत्पूर्वजाः सोमसुन्दरसूरयः, तथा “यदत्रैर्यापथिक्या अपि फलमुपादशि तदीर्यापथिकीप्रतिक्रमणपूर्विकैव परिपूर्णा चैत्यवन्दनेति प्रतिपादनार्थ" इति तावत्प्रोक्तं, पुनरप्यग्रे “वृद्धाः पुनरेवमाहुः उत्कृष्टा चैत्यवन्दना र्यापथिकीप्रतिक्रमणपुरस्सरैव कार्या, अन्यथाऽपि जघन्या मध्यमेति" इति श्रीचैत्यवन्दनभाष्यवृत्ती श्रीदेवेन्द्रमूरिशिष्यमहोपाध्यायधर्मकीर्तिकृतायां सङ्काचाराभिधानायां १३० पत्रे, एवं युष्मत्पूर्वजैरपि यदि महा निशीथवाक्य निर्विशेष सर्वकृत्येषु प्रतिव्यक्तिसाधारण समवगतं स्यात्तदा स्वकीयग्रन्थेषु सर्वचैत्यवन्दनानु साधारणतया स्वीकृताऽपीर्यापथिकी परिपूर्णायामुत्कृष्टचैत्यवन्दनायामेवेति सावधारणवाक्यं नोक्तं स्यादुक्तं च तैः, 'ता' इति तर्हि "इरियाव हियाए” इति पञ्चम्यन्तपदे 'निर्मूलो' गुरुपारम्पर्याभावान्मूलशून्यो गमनब्यावृत्तिरूपोऽर्थः कथं घटते' KI घटामास्कन्दति ?, अयम्भाव:-श्रीमहानिशीथसूत्रवाक्यस्य निर्विशेषखसाधनाय असाधीयानपि नव्योऽर्थः कल्पनागोचरीकृतः, तस्मिस्तु For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org AcharyaShriKalassagarsturi Gyanmandir ईर्यापथीकी पत्रिंशिका व खरतर जयसोमीया सविशेषत्वं गुरुभिरातमित्यायातोऽयं “घटकुट्यां प्रभात" मिति न्यायः इति गाथार्थः।२०। ननु सामायिकेऽपि चेताशुद्धितारूपफलकल्पनया आवश्यकतृत्त्यादावनुक्तापि पूर्वमीर्या भविष्यति इत्याशङ्कामपाकुर्वन्नाह कहियं इरियावहिअं, अकस्तो अकहिअंपकप्पंतो। सामाइअपत्यावे, मूढो अंधं विसेसेइ ।२१। ___ व्याख्या-'सामायिकपस्तावे' नवमव्रतरूपसामायिकाधिकारे “पच्छा इरियावहियाए पडिकमई" इत्यावश्यकबृहत्याधक्षरैः कथितामीर्यापथिकी गमनच्यावृत्तिरूपार्थसमर्थनेनाकथयन् 'अकथितां'सामायिकाधिकारे केनाप्यनिरूपितामीर्यापथिकी पूर्व (प)कल्पयन्'(प्रकर्षण) कल्पनागोचरीव कुर्वन् मूढ' इति मूर्खः 'अन्ध' चक्षुविकलं 'विशेषयति' अन्धादपि स मूर्योऽतिरिच्यते, अयम्भावोऽत्र-यस्त्वन्धः स वर्तमानमग्रेन्यस्तं वस्तुं न पश्यति असदपि न पश्यति. अयं तु मूर्खः सद्रूपामीर्यापथिकीं न पश्यति असद्भूतामीयाँ च दृग्गोचरीकुरुत इति, तस्मादयं सातिशय इत्याशय इतिगाथार्थः, भावार्थस्त्वयं-तेषामयमभिप्राय:-ननु सामायिकेऽपि शुद्धिपूर्वकत्वमनुमतमिति कथं तस्यापि न तत्पूर्वकतेति चेत्तन्न, आरोपे सति निमित्तानुसरणं, न तु निमित्तमस्तीत्यारोप इति, तान्त्रिकाम्नातादेतत्पग्नितमप्राश्निकत्वमेव व्यनक्ति, न व्यक्तत्वं, न चानुक्ताऽपि सामायिकाधिकारे ईर्या यत्पूर्व तेनैव हेतुनाऽनुमास्यते इति (वाच्य)चेन्न, तथा सति श्रीमदावश्यकविवरणादिग्रन्थेषु कृतसामायिकस्यानृद्धिमाप्तस्य साध्वादिसमीपे पुनः साधुसाक्षिकसामायिककरणव्यतिकरे ईर्याप्रतिक्रमणानन्तरमेवागमनालोचनं कथं न्यस्तं भवेत् ?, यदीर्या सामायिकदण्डकात्यागेव भवदुक्त्या तेन प्रतिक्रान्ता तदा गृहादागमनमपि तदेवालोचित, हस्तशतात्परतः समागमने ईर्यागमनालोचनयोः सम्मिलितयोरेव सद्भावात् , तथा च सति सामायिकदण्डकपाटादनु पाठसिद्धेर्यापथिकीपतिक्रमणादन्वेवागमनालोचनं शास्त्रोक्तं कथं घटते ?, पुनर्गमनालोचनकारणभूतस्थानान्तरगमनागमनानुपलम्भादिति भावार्थः, नन्वावश्यकचूर्यभिप्रायेण For Private And Personal use only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsuri Gyanmandir चैत्यादिगमननैमित्तिकैर्यापतिक्रान्तिसत्कमेवागमनालोचनं, तच्छुद्धि निमित्ता वीर्या गमनालोचनयुक्ता पूर्वमेवानुमतेति चेन्न, पूर्वमेव दत्चीसरत्वात्, अत्र सामाचारीविशेषादिरूप एव विशेषः, यदिचूर्णिकाराभिप्रायवदन्येषामप्यावश्यकत्तिकारादीनां तथाऽभिप्रायोऽभविष्यत्तदा तेऽपि इत्थमेवालिखिष्यन् , ततः सामाचारी विशेषादिरूप एव तदभिप्रायनिबन्धनं, अपरश्च यदि पाठसिद्धेर्याप्रतिक्रमणं तदानन्तरिकमागमनालोचनं च चैत्यगमनागमननिमित्तकं स्यात्तदा नवपद(प्रकरणस्य)विवरणे ईर्याप्रतिक्रमणादनु “जइ चेइयाई अस्थि तो पढम चेइयाई वंदइ" इति पाठसिद्धं न भवेत् . निमित्ताभावे नैमित्तिकस्याप्यभावात् , ईर्यापथिक्याः पाठसिद्धायाश्चैत्यवन्दननैमित्तिकत्वस्वीकारात् , अत्र तु नैमित्तिकस्य निमित्तपूर्वकता दुष्करेति कफोणिगुडास्वादनप्रायमेव निमित्तनैमित्तिकत्वमनयोरिति दिक्, अपरञ्च नवपदप्रकरणबृहद्वि वरणकारेणैतत्पश्नावकाश एवाकाशकुशेशयीकृतस्तद्यथा "चैत्यगृहे तु यदि साधवो न सन्ति तदर्यापथिकीप्रतिक्रमणपूर्वमागमनालोचनां विधाय चत्यवन्दनां करोति, ततः पठनादिविधत्ते, साधुसद्भावे तु पूर्व एव विधिः" इति वाक्येन चैत्यगृहे साधुसद्भावेऽन्यत्र गमनाभावेऽपि ईर्याप्रतिक्रमणादन्वेवागमनालोचनं “पूर्व एव विधि"रिति वाक्यादाविष्कृतं, चैत्यानां समिपवत्तित्वेनान्यत्र गमनासम्भवात्तेन पाठसिद्धेर्या आगमनालोचनं च गृहादागमननिमित्तकमेव, न चैत्यान्तरगमननिमित्तक, आवश्यकचूर्णिकृताऽपि समीपस्थचैत्यवन्दनैव बोध्यते, न तु स्थान्तरस्थचैत्यवन्दना, न च साधोः समीपे चैत्यानवकाश इति वाच्यं. 'यदि'इति पदेन कादाचित्कत्वस्यैव सूचनं, इतरथा सार्वदिकत्वे 'यदि' इति पदं चूर्णिकृन्नालिखिष्यन् , कदाचितु तथाऽपि सम्भवात् , यदुक्तं व्यवहारचूणी-"जइ झ्यपरे ठिया वियालियं कालं पडिकतो अकए आवस्सए गोसे कए आवस्सए जइ चेइए न वंदइ ता मासलहू" इत्यादि, तथा च न तेन पूर्वमीर्याप्रतिक्रान्ता न चागमनमालोचितमिति, तेन सूक्ष्मेक्षिकया शुद्धिनिमिचेर्यायाः सामायिकदण्डकपाठात्पूर्व यत्पतिक्रमणानुमानं तद्गर्भश्रावेणेव गतं, तथा पाठसिद्धेर्यायाः For Private And Personal use only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kaligans Gymandir ई-पथिकी पत्रिंशिका ॥१४॥ खरतर जयसोमीया | 'प्रतिक्रामती' त्यस्य 'बइसणं संदिसावेमि, बइसणं ठाएमि' इति यत्कल्पनं तदप्यसज्जल्पनं, यदि ईर्यापथिकायाः काप्यागमे गमनार्थता भवेत्तदा 'प्रतिक्रामती'ति पदेन सह गमन निवृत्तिरूपार्थसम्पत्तेस्तत्कल्पनं स्यात् , न चैवं दृष्टमिष्टं वा शिष्टानां, तस्मात् “पच्छा इरियावहियाए पडिकमइ” इति पदं महानिशीथोक्तेर्यापथिकी निरूपकं, न निजमानसिककल्पनाविषयीकृतार्थस्थानक, ननु यदि न भवेदस्मत्कल्पितोऽर्थस्तदा सकलगच्छसामाचारीमसिद्धानां 'बइसणं संदिसावेमि' इत्यादिक्षमाश्रमणानां का गतिरिति चेन्न, "पडिलेहिता णिविठो पुच्छइ पढइ वा” इत्यादिभिः श्रीमदावश्यकत्तिचूादिवाक्यैरेव चरितार्थत्वात् , तद्यथा-"आणाए तवो आणाए, संजमो तह य दाणमाणाए" इति स्थविरवाक्येन गुरोराज्ञां विना ध्वस्थानं स्वाध्यायश्च कृतसामायिकस्य न शुद्धयेतां, तथा च तच्छुद्ध चै 'वइसणं संदिसावेमि, बइसणं ठाएगि' इति क्षमाश्रमणद्वयमुपविशनपदग्रहणेन सूचितं, 'सज्झायं संदिसावेमि, सज्झायं करेमि' इत्येवम्भूतक्षमाश्रमणद्वयं "पृच्छति पठति वे"ति पदाभ्यां सूचितं, तथा च समअसमिति गाथार्थः ।२१॥ अथ गुडजिहिकया पूर्वपक्षिणं प्रत्याह तुह वयणेणं इरिया, पुब्बि पच्छा व सव्वगीयाणं । सामाइअपत्थावे, कारणभूआ विणो सरिआ ॥२२॥ व्याख्या-हे पूर्वपक्षिन ! 'तव' भवतो 'वचनेन' अनन्तरोक्तेन वाक्येन 'सच्चगीयाण'ति सर्वे च ते गीताश्च सर्वगीतास्तेषां सर्वगीतानांसर्वगीतार्थानां, एकस्य गीतार्थस्य कर्हिचित्पठनपाठनादिकृत्यविहस्ततया विधेयस्य विस्मृतिरपि भवेदिति तव्यावृपय 'सर्व' इति पदं । सप्रयोजक, 'पूर्व मिति सामायिकदण्डकादादी 'बा' अथवा 'पश्चात् सामायिकदण्डकानन्तरं 'सामायिकप्रस्तावे' नवमव्रताधिकारे 'कारणभ्रताऽपि' सामायिकस्वाध्यायादिकार्ययोर्भवदभिप्रायेण क्रमात्साधनभृताऽपि 'ईर्या' समयमसिद्धक्रियाविशेषरूपा 'न स्मृता' न स्मृतिगोचरं गतेति गाथाऽक्षरार्थः, भावार्थस्त्वयं-तवाभिमायेण सामायिक दण्डकपाठात्पश्चात्पाठसिद्धेर्या गमनव्यावृत्तिमूचिका, पूर्व तु सामायिका १५ For Private And Personal use only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kasagarsur Gyli mandir द्भवता अनुमता न तु तैलिखितेति पूर्वमपि सामायिकात्सा विस्मृता पवादपि विस्मृता सर्वेषामपि गीतार्थानामिति, तथा च यदि सा सामायिकस्य कारणतया तेषां विदिताऽभविष्यत्तदा तत्पूर्व सा तेविस्मारिता नाभविष्यत्, न हि घटादिकार्योत्पत्तिवाचकः कुम्भकारादिरादौ मृत्पिण्डमेव विस्मारयति, तदुत्पत्तेस्तदधीनत्वात् , विस्मारिता च तैस्तवाभिप्रायेण सा, तथा सामायिकदण्डकात्पाश्चात्याऽपि स्वाध्यायादिकारणभूताऽपि महानिशीथोक्तेर्यापथिकी तवाभिप्रायेण तैर्विस्मारिता, पाठसिद्धायास्तस्यास्त्वयाऽर्थान्तरकरणादिति केसरिकिशोरवदनविवरान्तरगतदंष्ट्राङ्कुरापकर्षणमिव महानर्थनिवन्धनमेतदर्थसमर्थनं, अस्मदभिप्रायेण तु न काऽपि क्षतिः, सामायिकात्पूर्व तु सामायिक प्रति कारणखाभावादेव तस्या अनिबद्धत्वं स्वाध्यायादिकृत्यानां तदपेक्ष्यत्वात्पूर्वमीर्यायाः साक्षादेव निवद्धसमिति सर्वमपि साधीयः, इत्यनेन सङ्कल्पमात्रकल्पितकामधेनुरिवाविद्यमानाऽपि कल्पनामात्रगोचरीकृता सेर्यापथिकी शुद्धिपयसा गात्रपयापात्रीं साधु पूरयिष्यति इत्यपि विचार्य इति गाथार्थः।२२। ननु सर्वगपछेषु श्रादैः सामायिके पूर्वमेव साम्पतमीर्या प्रतिक्रम्यते परम्परया, तेन तेषां पूर्वाचार्याणामपि सामायिकाधिकारे तयापूर्वकखवाचकत्वमस्माभिरनुमास्यत इत्याशयमपाकुर्वनाह मुहपोत्ती पडिलेहण-पुव्वं सामाइअं भणंताणं । ताणं कमऽणुमिज्जइ, कहणिज सहचरिएणं ।२३। व्याख्या-'सट्टचरिएणं ति श्राद्धानां-तद्गच्छीयोपासकानां, चरित-अनुष्ठानं श्राद्धचरितं, तेन श्राद्धचरितेन साधनभतेन 'ताणति Tea तेषां, प्रस्तावात्तपूर्वजानामाचार्याणां 'कथनियं' प्ररूपणां 'कथ'मिति केन प्रकारेण 'अनुमीयते' अनुमानविषयी क्रियते ?, युष्माभिरित्यनुक्तोऽपि कर्त्ता क्रियाया आक्षिप्यते, कथम्भूतानां तेषां ? मुखपोतिकापतिलेखनपूर्व सामायिक भणतां'कथयतामिति गाथार्थः, स्वरूपार्थस्त्वयं-श्रीमदुकेशगच्छीयश्रीमत्ककुदाचार्यसन्तानीयश्रीयशोदेवोपाध्यायैर्नवपदविवरणे (२४३ पत्रे) सामायिकस्य विधि प्ररूपय भिरिति For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shin Kasagarsun Gymandir ईर्यापथिकी पत्रिंशिका ॥१५॥ साक्षादेवोक्तं, तद्यथा "मुखवत्रिका प्रत्युपेक्षणपूर्वं च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्य"मिति. अनृद्धिमाप्तस्य श्राद्धस्य | खरतर जयपुनः साधुसमीपे सामायिकमङ्गीकुर्वतोऽयं विधिः, तथा (२४४ पत्रे) “यथासम्भवं साधुसमीपे मुखपोतिकाप्रत्युपेक्षणपूर्व 'करेमि भंते ! सोमीया सामाइयं सावज जोगं पञ्चख्खामि दुविहं तिविहेणं जाव नियम पज्जुवासामी'त्याधुच्चार्य-पथिकी प्रतिक्रम्य यथारानिकतया सर्वसाधूथाभिवन्द्य प्रच्छनादि करोति" इति वाक्याच पूर्वमकृतसामायिकस्यापि ऋद्धिप्राप्तश्राद्धस्य सामायिककरणविधौ तत्रैव वृत्तौ पुनरप्ययं विधिरुक्तः, तथा च त्रिसप्तत्यधिकसहस्रवर्षे श्रीदेवगुप्तमरिविरचिताऽपरचिरन्तननवपदप्रकरणस्वोपझलघुविवरणेऽपि (४२ पत्रे) "प्रथम साध्वादिसमीपे मुखवस्त्रिका प्रत्युपेक्ष्य विधिना सामायिकं करोति" इति वाक्याच्चानृद्धिमाप्तस्य सामायिक विधौ साधुसमीपेऽयमेव विधिः, एवं मुखवत्रिकाप्रत्युपेक्षणपूर्वकमेव सामायिककरणमुभाभ्यां साक्षादेवोक्तं, नेर्यापथिको प्रतिक्रमणपूर्वकमिति, तथा चेदानीन्तनश्राद्धाचरणेन कथं तेषामाशयानुमानं भवेत् ?, नन्वियं मुखपोतिका प्रतिलेखनोपकरणप्रतिलेखनामध्यगता भविष्यति, न सामायिकनिमित्तका, मुख-पत्र वखिकापादपोञ्छनपतिलेखनायाः सामायिकपूर्वकत्वमस्माकमप्यभिमतमिति चेन, अहो यौक्तित्वं !!, उपकरणप्रतिलेखनामन्तरेण गृहे कथं तेन सामायिकं कृतं भविष्यति ?, गृहे कृतसामायिकस्य गुरुसमीपमायातस्य सामायिककरणविधिरप्यत्रोपात्त एव, न केवलमकृतसामायिकस्यद्धिप्राप्तस्यैव, तस्मानिर्णीतमेतद्यत्कृतसामायिकस्यैतन्मुखपोतिकाप्रतिलेखनं नोपधिप्रतिलेखनामध्यगतं, किन्तु सामायिक निमित्तकं एव, “एकत्र दृष्टो न्यायः सर्वत्रोपयोगी भवतीति न्यायादृद्धिप्राप्तस्यापि पोतिकाप्रतिलेखनं सामायिकग्रहणनिमित्तकमेव, नोपकरणप्रतिलेखनामध्यगतं, तुल्ययोगक्षेमत्वात् , अन्यथा त्वीवित्पूर्वमुक्ता स्यात , तत्पूर्वकत्वात्तस्याः, तस्मात्सामायिक मुखपोतिकाप्रत्युपेक्षणपूर्वकमेव नेर्यापथिकीप्रतिक्रमणपूर्वक ग्रायं, यदि च सामायिकमीर्यापथिकीमतिक्रमणपूर्वकं तैरङ्गीकृतमभविष्यत्तदा मुखवत्रिका For Private And Personal use only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Arachana Kendra Acharya Shri Kalasagas Gyamandir प्रत्युपेक्षणपूर्वकं सामायिकमिति स्फुटाक्षरस्ते कथमलिखिष्यन् ?, लिखितश्चैतत्तेन सामायिके तर्कसहकारिणा प्रत्यक्षममाणेनैव समर्थिता विधिमुखनिषेधमुखाभ्यां तत् ईमितिक्रमणपूर्वकता न इति गाथार्थः ।२३। ननु तावदास्तामन्ये पूर्वाचार्याः, ये त्वस्माकमुपकारकारकाः गुरवस्तः पूर्वमेवेसामायिकदण्डकादुपदिष्टा भविष्यति, ततः परम्परयाऽस्माभिरपीत्यमेवोपदिश्यते इति पराभिमायमपाकुर्वनाह देविंदायरिएहिं, अन्नेहिं वि तुम्ह पुव्वसूरिहिं । सामाइअपाढाओ, पच्छा इरिया सयं लिहिया ।२४। व्याख्या-श्रीदेवेन्द्राचार्यैरन्यैरपि कुलमण्डनमरिप्रमुखै'युष्माकं पूर्वसूरिभिः' युष्मत्पूर्वजगणेशः 'स्वय'मात्मना 'सामायिकपाठात' सामायिकदण्डकोच्चारात 'पश्चात्तदनन्तर मीर्या' ईपिथिकी 'लिखिता' लिपिसात्कृतेति गाथार्थः, भावार्थस्तु-श्रीदेवेन्द्राचार्यरपि श्रावकदिनकृत्यप्रकरणे "तओ विशालवेलाए, अस्थमंते दिवायरे। पुत्रुत्तेण विहाणेण. पुणो वंदे जिणुत्तमे।२२८तओ पोसहसालं तु, गंतूर्ण तु पमज्जए । ठावित्ता तत्थ सूरिं तु. तओ सामाइभं करे ।२२९। काऊण य सामाइय, इरि पडिकमिय गमणमालोए । वंदितु मूरिमाई, सज्झायावस्सयं कुणइ ।२३०॥" एवं तिसभिर्गाथाभिः सामायिकविधि प्रतिपादयद्भिर्विद्भिरविरुद्धमेवेर्यायाः सामायिकदण्डकात्पवादेव पतिक्रमणं यथा| सूत्रमसत्रि, यथाश्रद्धानमेव शुद्धानां प्ररूपणात, तथा चैतद्गाथात्रयस्य वृत्तौ "साम्पतमष्टादर्श सत्कारबारमाह-'तभी वि०' ततो पैकालिकानन्तरं-विकालवेलायामन्तर्मुहूर्तरूपायां, तामेव व्यनक्ति अस्तमितेदिवाकरे' अर्द्धविम्बादर्वागित्यर्थः, पूर्वोक्तेन विधानेन पूजां कृत्वेति शेषः, पुनर्वन्दते जिनोत्तमान्मसिद्धचैत्यवन्दनविधिनेति ।२२८। अथैकोनविंशतिवन्दनकोपलक्षितमावश्यकद्वारमाह-"तओ पो०' ततस्तृतीयपूजानन्तरं श्रावकः पौषधशालायां गत्वा यतनया प्रमाष्टि, ततो नमस्कारपूर्वकं, व्यवहित'तु'शब्दस्यैवार्थत्वात् , स्थापयित्वैव तत्र 'सुर्ति' स्थापनाचार्य ततो विधिना सामायिकं करोति ।२२९॥ अथ यत्र साधवोऽपि सन्ति श्रावकेण गृहे सामायिकं कृतं ततः सोऽसौ साधु For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी पत्रिशिका ॥ १६ ॥ (www.kobatirth.org समीपे गत्वा किं करोति ? इति आह 'काऊण०' साधुसाक्षिकं पुनः सामायिकं कृत्वा ईय प्रतिक्रम्यागमनमालोचयेत्, तत आचार्यादीन् वन्दित्वा स्वाध्यायं काले चावश्यकं करोति | २३०|" इति व्याख्यानेन वृत्तिक्रताऽपि सामायिकदण्डकपाठादन्वेवेर्यापथिकी समर्थिता, अन्यदप्यस्मदाशावल्लिपल्लवने तैः प्रयतितं (यत्) ईय विनाऽपि तैः पौषधशालाममार्जनमुपदिष्टं, तथा चेर्यामन्तरेणापि प्रमार्जन क्रियायाः शुद्धिरन्वेष्या, महानिशीथवाक्यस्यापि विशेषविषयत्वमायातं, प्रमार्जनस्याविशिष्टक्रियात्वात्, तथा स्थापनाचार्यस्य नमस्कारपूर्वक स्थापनमिति निर्णीतं तैः तथा च ये नमस्कारोच्चारमन्तरेणापि स्थापनामक्षादिरूपां स्थापयन्ति क्रियाऽवसरे तदपि निरस्तमेव द्रष्टव्यं, बहुवाच्यं चात्रोपेक्ष्य प्रकृतं प्रस्तूयते, तथा कुलमण्डनाचार्या अपि विचारामृतसङ्ग्रहग्रन्थे आवलि (स्तेनि) कमुद्दिश्य "नवमत्रतचूर्णो हि सामायिको चारः ईर्यापथिकीप्रतिक्रमणं गुरुचैत्यवन्दनं चोक्तानि सन्ति एतावता विधावश्यकविधैः समग्रस्याभिधानं तत्स्यादेव " इति वाक्यलेशेन विचारे प्रतिक्रमणाधिकारे गृहीत चूर्णिकाराभिप्रायाः सामायिकदण्डको चारात्पश्चादेवेर्यापथप्रतिक्रमणं व्युत्पादितवन्तः एवञ्च 'टिइ (द्वार)मन्विष्यतो द्वारमतिलम्भ:' इति न्यायाच्चत्पूर्वजेरिति वाक्यप्रतिपादनद्वारा आवश्यकचूर्णावपि ईर्यापथिकाशब्देन गमनव्यावृत्तिरूपोऽर्थो भवत्परिकल्पितो मूलतः समुन्मूलित एव इतरथा भवानिव सोऽपि तथैव प्रत्यपादयिष्यत् ईर्यापथिक्या एव प्रतिक्रमणावश्यकान्तर्गतत्वं, न गमननिवृत्तेरिति बीजमन्वेष्यं, इति भवत्पूर्वजगुरूणामपि ईर्यामतिक्रमणं सामायिकदण्डकपाठात्पश्चादेवानुमतं नैव प्रागिति सम्भावयामः, अपरं भवत्पूर्वजेन गुरुणा सर्वत्रेर्यापथिकीप्रतिक्रमणपुरस्सरत्वश्रद्धाना ग्रहगुरुणाऽपि रत्नशेखरसूरिगुरुणा श्रावकप्रतिक्रमणवृत्तावर्थ " Acharya Shri Kailassagarsuri Gyanmandir , For Private And Personal Use Only " एकमेव स्वमाभिनिवेशं परित्यज्य जिनाज्ञाऽविरुद्ध प्ररूपणाप्ररूपकरुपाध्याय श्रीमन्मानविजयः स्वविरचिते न्यायाचार्य श्रीमयशोविजयोपाध्यायश्च संशोधिते धर्मसङ्ग्रहे आवश्यकचूर्णवृत्तिकारः दिशचीनबहुश्रुताभिप्रायानुकूल एवं एवं विधिः सामादिकस्य प्रतिपादितः। एवमेव श्रीमन्मान देवसूरिभिहरिभद्रीय आवकधर्मविधिप्रकरणवृत्तौ च । खरतर जय सोमीया ॥ १६ ॥ Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1001+I+II+I+ (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीपिका नन्यामादौ यथा तथा महानिशीथपदप्ररूपणेन साधितेर्यापथिकीमाथम्येनापि सामायिकाधिकारे (१४८ पत्रे) "साध्वाश्रयं गत्वा गुरून्नत्वा गुरुसमक्षं यथाविधिसामायिकदण्डको चारादि कृत्वा यथाज्येष्ठमाचार्यादीन्वन्दते, पुनरपि गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः शृणोति पठति पृच्छति वा" इति वाक्यात्सामायिकदण्डकात्पश्चादीर्यापथिकीं स्वमतानुरागात्साक्षादनुक्त्वाऽपि सामायिकात्पुराऽपि उत्सूत्रवादित्वययेवेर्यापथिकी न श्रुतिपथातिथिः कृतेत्यपि विमृश्यं ॥ २४॥ अथ पुनरपि पूर्वपक्षिणं शिक्षयनाद सुद्धितिअजाणगाणं, सामाइअविहिगिहं कुणंताणं । पायप्पाया इरिया, विस्सरिआ !! कहं गुरुणं पि ॥ २५॥ व्याख्या - हे नोदक ! त्वं कथयेति योज्यं, 'गुरूणामपि भवदाचार्यणामपि 'कथं' इति विस्मयोद्बोधकवावयं, ईर्ष्या विस्मृता !!, किं भूतानां गुरूणां ? 'शुद्धित्रयज्ञातृणां' शुद्धित्रयं मनोवाक्कायरूपं, शुद्धित्रितयं जानन्तीति शुद्धित्रयज्ञातारस्तेषां पुनः किं भूतानां ? 'सामायिकविधिगृहं कुर्वतां सामायिकस्य यो विधिः-करणानुक्रमप्ररूपणं, स एव गृहं सामायिकविधिगृहं तत्कुर्वतां रचयतां किम्भूता ईर्ष्या ?, 'पादप्राया' भवदभिप्रायेण सामायिकप्रासादे पादरचनातुल्येति गाथार्थः, भावार्थस्त्वयं-यदीयमीर्यापथिकी सामायिकविधिगृहनिर्मापणे पादसदृशत्वेन भवद्गुरूणामभिमता भवेत्तदा श्रावकदिनकृत्यमकरणे श्रावकमतिक्रमणविवरणे च विस्मृता न भवेत्, न हि सुशिक्षितस्तक्षको वेश्मविधानव्यतिकरे पादं विस्मारयति, ते तु जातुचिदपि न विस्मरणशीलाः, तस्मात्सामायिको चारगृहरचनायां न पादपाया, स्वाध्यायादिकृत्यगृहे तु सा पादमाया, अतो न तैस्तत्पूर्वं विस्मारितेति, अपरञ्च तेऽपि शुद्धित्रयज्ञातारः, ते यदि ईर्यापथिक विनाऽत्र मनःशुद्धिर्न भवेदेवेति निर्धारितवन्तस्तर्हि सामायिकदण्डकात्प्राकू तां कथं विस्मारयाञ्चकुः ११, न हि निराकुलो रजको वासः १ के शुद्धि: ? न हि म्लेच्छोऽपि शौचं कृत्वा मलोत्सर्जनं कुरुते, कथं तु पुनरिहामुत्र च शर्मकर सर्वोत्तम सामायिक कुर्वन् आद्धः पूर्व शौचप्रायमीर्यापथिकीप्रति For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsur Gya mandir खरतर जय| सोमीया ईर्यापथिकी प्रक्षालनाय वानेयसरसि गच्छन् क्षारद्रव्यविशेष विस्मृतिविषयीकरोति, एतदपि चक्षुषी निमिल्य परिभावनीय, यदि च प्राचां भवद्गुषट्त्रिंशिका । रूणामीर्यापूर्वकमेव सामायिक ग्राह्यमित्याग्रहोऽभविष्यत्तदा विचारामृतसङ्ग्रहादिग्रन्थेषु विचारान्तराणीवेर्या विचारोऽपि तैलिपिसात्कृतोऽ भविष्यत् , तदानीमप्यस्मद्गुरूणां स्कन्धास्फालनपूर्वकं सामायिकदण्डकात्पश्चादेवेर्यापरूपकाणां जागरूकत्वादिति गाथार्थः । २५। ननु ॥ १७॥ | देवेन्द्राचार्याणामभिपायोऽपि देवेन्द्राचार्यशिष्यधर्मकीर्तिकृतसडाचारभाष्यवृत्तिवाक्यात्तथैवानुमास्यते, शिष्याभिप्रायस्य गुर्वभिप्रायानुगतत्वा दिति पूर्वपक्षिणो विकल्पजाळमुन्मूलयमाहणय पञ्चख्खपमाणो-वलद्धमत्थं निसेहए नूणं । अणुमाणं ण य सीसा-ऽभिप्पाओ बोहगो वि तस्स ।२६। व्याख्या-'नच निषेधे 'अनुमान'मित्यनुमानप्रमाणं 'प्रत्यक्षप्रमाणोपलब्ध' यत् प्रत्यक्षप्रमाणेनोपलब्धं तादृर्श'अर्थ'वस्तुं निषेधयति 'नून मिति निश्चयेन, न निषेधयत्येव, 'च'पुनः शिष्याभिप्रायो'धर्मकी_भिसन्धिः 'तस्य गुरोर्देवेन्द्रसरेरभिमायस्य बोधकोऽपि न भवतीति गाथाऽक्षरार्थः, अत्रेदमैदम्पर्य-"काऊण य सामाइ, इरि पडिक्कमिय गमणमालोए" इति वाक्येन देवेन्द्राचार्यैः साक्षादर्या पश्चादेवोपम.मणं कृत्वा पचान्मलोत्सर्जनप्राय सायद्ययोगपरिवर्जन कुर्वीत !, ततो मलवप्रथमं सावधयोग परित्यज्य पञ्चाच्छौचवदीर्यापथिकी शुद्धियुक्ता । अथवा "तुध्यतु दुर्जन" इति न्यायमनुसृत्यानिष्टमपि सामायिकोचारामागीर्या प्रतिक्रमणं वायुक्त्या यदि क्षणं मन्यते तदा गणधरैः सामायिकसूत्रपाठेऽपि "तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाण बोसिरामि' इति पूर्वमुक्त्वा पश्चात् "करेमि भंते ! सामाइय सावज्ज जोग पचख्खामि जाव नियम पञ्जुवासामि दुविह तिविहेण मणेणं वायाए कारण न करेमि न कारवेमि" इत्थं कथं न भणितं ?, यतो वाद्यभिप्रायेणातीतकालीनसावधयोगात्प्रतिक्रम्य पश्चादेव वासमानिकसावद्ययोगपरिवर्जनं यावनियम कर्तव्यं, तत्तु अनेनैवोपर्युक्तप्रकारेण सार्थकं भवेन्नान्यथा, तथा आवश्यकत्रर्णिवृत्त्यादौ च “सामाइ नाम सावज्जजोगपश्चिज्जण निरबज्जजोगपडिसेवण च" इत्यत्रापि वाद्यभिप्रायेण "सामाइ नाम निरवज्जजोगपडिसेवर्ण सावज्जजोगपरिवजणं च' इत्थं भणितन्यमासीत्, ईप्रितिक्रमणस्य निरवश्योगप्रतिसेवनात्मकस्वारसामायिकोचारस्य साचद्ययोगपरिवर्जनात्मकत्वाच, इत्येतत्सर्वमनाकुलचित्तेन मुष्ठ परिभावनीयम् । ॥१७॥ For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shehavit Jan Aachana Kendra Acharya Shri Kalasagasari Gyanmandir दिष्टा, ततस्तच्छिष्यवाक्यं तु "श्रुत्वैवमल्पमपि पुष्कलिनाऽनुचीर्ण-मीर्याप्रतिक्रमणतः किल धर्मकृत्यं । सामायिका दिविदधीत त(त:)था प्रभूतं, तत्पूर्वमत्र च पदावनिमार्जनं त्रिः॥१॥" इत्येवंरूप. ततो गुरुवाक्ये प्रत्यक्षोपलब्धमीर्यापथिकीपश्चाश्वमपाकृत्य प्रवृत्तेन शिष्याभिप्रायेण गुरूणामाशयस्तथैव कथमनुमीयते ?, प्रत्यक्षबोधितेऽर्थेऽनुमानेन निषेधानवकाशात, साक्षादुपलब्धे धूमध्वजस्योष्णत्वे तत्रैव | पुनर्दाहकत्वेन हेतुना हिमानीव शीतलत्वानुमानवद , एतस्यापि कालात्ययापदिष्टदोषदुष्टत्वमेव, श्रावकदिनकृत्यवाक्योक्तार्थाद्धर्मकीर्तिवाक्ये विपरितत्वमेव बोध्यत इति भावः, तथापि न शिष्याभिप्रायो गुर्वभिप्रायमवगमयति, इतरथा कल्पकिरणावल्या "यनु कश्चिद्बहुवचनं बहुकल्याणकापेक्षं तदुपेक्षणीय" इत्यादिवदतो वृत्तिकार(वावदूक)स्याभिप्रायेण स्वशिक्षिता अपि शिष्याः साधु कुलमण्डनाचार्याभिप्रायमनुमास्यन्ते, तैस्तु श्रीविनयेन्दुसरिकृतचिरन्तनकल्पनिरुक्तमुपजीव्य स्वकृतकल्पव्याख्यायां बहुवचनं बहुकल्याणकापेक्षतयैव व्याख्यातं, शिष्याभिप्रायेण तु तदुपेक्षणीयमिति युक्तमस्मदुवर्त, नैतावताऽपि कृतं, गुरूणां प्रवचनानुपयोगिस्वमिति कल्पकिरणावलीकारवक्तव्यमधिकं गुरोगौरवमापादयति, तथा च शिष्याभिप्रायेण गुर्वभिप्रायानुमानमपि कल्पकिरणावलीकारेण निराकारीति दृश्य ।२६। अथ इपिथिकायाः नूतनार्थकरणेन न केवलं देवेन्द्राचार्याणामेव वाक्यस्य वैपरीत्यं कृतं किन्तु धर्मकीतैरपि गाहमपातमित्याह कहमवि धम्मेण सर्य, कहिआ इरिआ गया अणत्थेण । कत्तियपिंजियरूयं, जायं कम्मेण कप्पासं ।२७) व्याख्या-कथमपि महता कष्टेन 'धर्मण'इति पदेकदेशे पदसमुदायोपचाराद्धर्मकीर्तिना-सगचारकारेण कविता प्रतिपादिता स्वय'मित्यात्मना, न तु गुरुसम्पदायेन 'ईय'ति ईर्यापथिका सामायिकोचारात्यागिति शेषः 'अनर्थेन' गमनब्यावृत्तिरूपेण कुत्सितार्थन भवदु१"अकल्याणकभूतस्ये"ति किरणावल्युत्सूत्रवाक्यमपेक्ष्य "बहुकल्याणकार्थ बहुवचनमिति प्रणेतारो बालिशा एवं ति कल्पयोधिकाद्वितीयावृत्तौ १. पत्रे टिप्पनकारप्रसर्यानन्दीयवचनमपि । For Private And Pessoal Lee Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kal s u Gymandir ईर्यापथिकी खरतर जय सोमीया पतिशिका ॥१८॥ क्तार्थाभासेन 'गता'नाशमाप, तथा च कतितपिअितरूत'कर्मणा'ऽभाग्येन कसं जातमासीत्, अर्थश्लेषश्चार्य-कथमपि बहुतराशुभकर्मक्षयोपशमेन धर्मेण दानाद्यर्जितपुन्येन पुराकृतेन 'ई' गमनागमनादिदोषव्यावृत्तिहेतुरावश्यकपाठविशेषा'स्वयमात्मनाकथिता' पाठगोचरीकृता 'अनर्थन' सावधकरणीयेन 'गता'याता-प्रतिक्रान्ताऽप्यप्रतिक्रान्ताऽऽसीत् , उपाख्यानार्थस्तु स एवेति गाथार्थः श्लेपार्थश्व, भावार्थस्तुधर्मकीर्तिना कथञ्चित्सामायिकाधिकारे सलाचारे पुष्कलिदृष्टान्तेन सर्वाऽन्यकृत्येष्विव सामायिकेऽपि ईर्या माक्साधिता साऽपि भवता गर्भश्रायेणेव गमिता, तद्यथा "तएणं से पुख्खली समणोवासगे जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छइ उवागच्छित्ता गमणागमणाए पडिक्कमइ, ग० पडिक्कमित्ता संखं समणोवासगं बंदइ नमसइ" इति श्रीव्याख्यामज्ञप्तिसत्कद्वादशशतकप्रथमोद्देशकनिबद्धपदैकदेशव्याख्यायां (५५५ पत्रे) “गमणागमणाए पडिकमइत्ति-ईर्यापथिकी प्रतिक्रामतीत्यर्थः” एवंविधं श्रीपरमगुरुश्रीमदभयदेवाचार्याणां वाक्यं प्रतिभूपायं परिकल्प्य "श्रुत्वैवमल्पमपि पुष्कलिनाऽनुचीर्ण"मित्यादि पाठेन पुष्कलिदृष्टान्तेन तेन सामायिकपाठात्याक् यथाकथञ्चिदीर्यापथिकी साधिता तथापि ईर्यायाः भवदीयार्थकल्पनया श्रीपज्ञप्तित्तावपि ईर्यापथिक्याः गमनब्यावृत्तिरूपार्थसमर्थनेन दृष्टान्तासङ्गत्या काकनाशं नाशिता, तथा च सति कथश्चिदुपार्जितार्थोऽपि तदर्थमोपेण भवता धर्मकीतिरपि निःस्वीकृतः, अपरश्च वस्तु गत्याऽनर्थकस्याप्यर्थान्तरस्य करणेन भवता धर्मकीतिरस्माकमभिमतार्थसाधक एव कृतः, युष्माकं त्वभिमतोऽपि त्वयाऽनभिमतकारी कृतः, तदेवमियं कल्पना परविघ्रकरणाय प्रवत्तिताऽपि वस्तुच्या स्त्रोक्तार्थविघ्नकारिण्येवासीत, यतस्तेनापि "ईर्याप्रतिक्रमणतः" इति पदं “तदेव स्वनासा निकलनेन परविन्नकरणमिवेय कल्पना परविभकरणाय प्रवर्तिताऽपि स्वनासानिकरांनमिष वस्तुपस्या स्वात्मकार्यविनकारिण्येव, अस्मान तु शत्रुनासा निकलनमिव परपक्षम्लानिरेव माल" इति प्रत्यन्तरे। ॥१८॥ For Private And Personal use only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir प्रत्यपादि, तस्यापि पदस्य गमन व्यावृत्तिरूपार्थकथनेनाप्यर्थसङ्गत्या सिद्धं नः समीहितं स्वस्थे चित्ते सबै भवतीति सामायिकेऽपि गमनव्यावृत्तिपूर्वकत्वमभिमतं तथा च वः समीहितं तृषितस्य मृगतृष्णाजलपानायोपक्रमे इवात्रापि न निष्पत्तिमायातं, तदेवं धर्मकीर्त्तिवाक्ये ईर्यायाः काल्पनिकोऽर्थंश्चेत्कल्प्यते तदा शिष्यवाक्येन गुर्वभिप्रायानुमानमिति युक्तिः प्रत्युक्ता स्यात्, यदि मुख्योऽर्थः स्वीक्रियते तदा " एकत्र दृष्टो न्यायः सर्वत्रोपयोगी भवती”ति दिनकृत्याद्यन्यसूत्रवृत्यादावपि स एवार्थोऽङ्गीकार्यो, नार्थान्तर मीर्याया अङ्गीकार्य, सोऽयमुभयतः पाशारज्जुरिति, तथा च मुञ्च कदाग्रह, स्वीकुरु सर्वसम्मतं सङ्गतमीर्यापथिकायाः स्वरूपार्थमिति | २७| अथ श्रीदशवेकालिकवृत्तिगतं श्रीमद्धरिभद्राचार्यवाक्यं समर्थयन्नाह हरिभदायरियाणं, वयणं दसयालिअस्स वित्तीए । एमेव य सामन्नं, णेयं सुद्धिवि सुप्पसिद्धा |२८| व्याख्या–‘दसयालिअस्स'त्ति कालेन निर्वृत्तं कालिकं, प्रमाणकालेनेति भावः, दिनस्यान्त्य चतुर्घटिके दशाध्ययनभेदात्मकत्वाद्दशप्रकारं कालिकं प्रकारशब्दस्य लोपादशकालिकं, तस्य दशकालिकस्य, 'एकदेशविकृतमनन्यवदिति' न्यायाद्दशबैकालिकस्य वृत्तौ 'हरिभद्राचार्याणां याकिनीमहत्तराधर्मपुत्राणां जिनभट्टपादोपजीविनां 'वचनं' "इर्यापथिकीप्रतिक्रमणमकृत्वा नान्यत्किमपि कुर्यात्तदशुद्धतापत्ते” रित्येवंरूपमपि 'एमेव 'त्ति एवमेव महानिशीथवाक्यवत्सामान्यं च एवार्थः, 'सामान्यमेव' साधारणमेव, न विशेषरूपं प्रतिव्यक्तिवृत्तिः 'ज्ञेयं' ज्ञातव्यं, अत्रापि युक्तयस्ता एव योज्याः, 'शुद्धिरपि' मनोवाक्कायरूपा सामायिकदण्डको चारात्पूर्वमपीति योगः, 'सुप्रसिद्धा' विदितेति गाथार्थः, सूचितार्थस्तु अयं ननु सुहृद्भावेन प्रच्छामोऽत्र यदि श्रीहरिभद्राचार्यैरावश्यकविवरणे ईर्ष्या विनाऽपि सामायिकदण्डकाचारः स्यादित्यादृतं भवेत्तदा दशवैकालिकवृत्तावेतत्प्रतिपादितं भवेत्, यदुत 'सामायिकाधिकारे "सामायिकं कुर्वतः प्रतिक्रान्तेर्यस्य चित्ताशुद्धिर्भवति For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ईर्याथीकी पत्रिंशिका ॥ १९ ॥ (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उताशुद्धचेतस एव सामायिकं शुद्धयति अथवा शुद्धचेतसः सामायिकमेव न शुद्धयति (अथ च यद्वा सामायिककश्चित्तस्याशुद्धिरेव न सम्भवति (तत्र) तत्सामायिककृत्यो यतस्येर्यामतिचिक्रमिपोजिचैव वा जडायते रोगाद्युत्पत्तिर्वा धनादिनाशो वा जनोपहसतिर्वा परलोकानाराधनं वा अग्रतः क्रियास्थ गितिर्वा इत्याद्यन्यतमेन हेतुना (ध०सा० ई० प० पत्र २६) " अस्माभिरावश्यक विवरणे ईर्यासामायिके प्रागू न्यषेधि' नोक्तञ्च तैस्तस्मात्परस्परं विरोधो दुर्निरोधः, एककर्तुर्वाक्यद्वयस्य विरुद्धता निरुद्धस्यासम्भवा द्विमृश्यमेतदिति चेन्न, दशवेकालिकट्टत्तौ तथा सद्भावेऽपि सङ्घाचारकारेण "ईर्याप्रतिक्रमणतः किल धर्मकृत्यं” इति वदता तत्रैवैवं स्फुटं वाच्यं भवेत्, यदुत 'अस्माभि- "वृद्धाः पुनरेवमाहु-उत्कृष्टा चैत्यवन्दना ईर्यापथिकीमतिक्रमणपुरस्सरैव कार्या, अन्यथाऽपि जघन्या मध्यमा" इति यद्वाक्यमुक्तं तलघुमध्यम चैत्यवन्दनयोः क्रियमाणयोरर्या न शुद्धयति ईर्यायां वा प्रतिक्रान्तायां से चैत्यवन्दने न शुद्धयतः अशुद्धचेतसैव वा ते विधेये उत लघुमध्यम चैत्यवन्दनकर्त्रीचित्तस्या शुद्धिर्न भवेत् अथवा तत्रेर्याप्रतिचिक्रमिषोरेडमुकत्वं स्यात् विवशता वा स्यात् एवं वातप्रकोपदेव्याकोपविषधरस्फटाटोपजिनाझालोपदुर्दोषारोपादिहेतुनेति' अत्राप्युत्तरमन्वेष्यमिति वदतामस्माकमपि वक्त्रं न वक्रीभवेत् भवदुत्तरेणैव वयमपि दत्तोत्तराः, यतश्वोभयोस्समो दोषः परिहारोऽपि स (तत्समः, “नैकः पर्यनुयोक्तव्य-स्तादृगर्थ विचारणे” इति न्यायमुद्राऽपि मनसि धारणीया, तथा च युष्माभिरत्रोत्तरे दत्ते दत्ते वाऽस्माकमिष्टापत्तिः सुजातैव, ननु भवतु तावत्सामायिकोचारे ईययाः पथाचं समयोक्त्या युक्त्या च परं मत्याख्येयद्विविधत्रिविधप्रत्याख्यानस्य शुद्धयै करणशुद्धिर्विधेया, करणत्रयस्येय विना कथं शुद्धिर्भवित्रीति चेन्न, पोतिक्रया कायप्रतिलेखनेन तनुश्शुद्धिः, " निसीहियाए" इति पदेनान्यसावयकृत्यनिषेधान्मनः शुद्धिः, पोतिकामतिलेखनायां शुद्धित्रयस्यापि सत्त्वाद्वचनशुद्धित्वमपि तदवस्थमेव, १ "शुद्धचेतसा वा तेन विधेये तयोः क्रियमाणयोवोऽशुद्धतेव न स्यात् प्रतिक्रान्तायामपि तस्यां तत्र चेतःशुद्धिर्न भवेद, अथवा " इति प्रत्यन्तरे । " For Private And Personal Use Only खरतर जयसोमीया ॥ १९ ॥ Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aathana Kendra www.kobatim.org Acharya Shri Kalasagas Gyamandir तत्मतिलेखनानन्तरमपि सामायिकोपयोगी वाक्याहने नान्यत्किमपि वक्तव्य, एवमपि तस्य बाशुद्धिरायाता, एवञ्चातिनिर्बन्धकरणे शुद्धित्रयमपि गृहाण, किश सामायिकार्थमायातोऽपि प्रतिक्रान्तायामपि ईर्यायां कार्यान्तरव्यासक्तोऽकृतसामायिकोऽपि वस्त्रमतिलेखनादिव्यपदेशान्तरेण सामायिकमतिजानीते (गृहादौ) याति च, सामायिका) प्रतिलेखितायां पोतिकायां गच्छबपि शङ्कते, इत्यपिनोयं चित्तचमत्कृतिकारि, तदेवं सर्वपूर्वाचार्यैर्महानिशीथवाक्यं विशेषविषय समर्थितं भवद्गुरुभिर्देवेन्द्राचार्यधर्मकीय॒पाध्यायाधैरपि, न केवलं तैरेव, किन्तु ईपिथिकायाः नूतनार्थकारिणा भवताऽपि स्वकृतेर्यापथिकीपट्त्रिंशिकायां द्वितीयगाथाव्याख्याने “बृहच्चैत्यवन्दनगुरुवन्दनदेशसर्वचारित्रोपधानप्रतिक्रान्तिसामायिकपौषधादिक्रियाकलापमात्रे श्रीमहानिशीथवचनात् उपलक्षणात् श्रीहारिभद्रीयदशवकालिकवृत्तिवचनाच चित्तशुद्धिहेतुत्वेन प्रथममेवेर्याप्रतिक्रान्तिः 'मुणित्ति ज्ञाता" इति वाक्यान्महानिशीथवाक्यदशवकालिकवृत्तिवाक्ययोर्विशेषविषयत्वं स्फुटमेवोरुरीकृतं, मुखेन च योर्वाक्ययोः सर्वक्रियायां प्रत्येक प्रत्येक गोचरत्वं वदनपि बृहचैत्यवन्दनबृहद्गुरुवन्दनविषयत्वं तयोर्वदन भवान् स्वोक्तमपि न स्मरति, पूर्वापरबाधमपि नाकलयति, विद्वज्जमोपहसति, लज्जामपि त्यजति, तदेवं सर्वसुविहितगीतार्थयतिजनसम्मततया महानिशीथवाक्य विशेषकत्यविषयमेव, न प्रतिव्यक्तिसर्वकृत्यविषयमित्यायातं, तथा र्याया अर्थान्तरमपि तिरोहित द्रष्टव्यमिति ।२८। ननु सामायिकदण्डकस्य गणधरकृतत्वेन सिद्धान्तत्वादप्रतिक्रमितायामीर्यापथिक्या (तस्य) पाठोऽपि न कल्पते किं पुन धर्मसागरेण स्वेर्यापयिकीषट्त्रिंशिकायो १७ पये "मया ने प्रतिकान्तेति थिया समुच्चस्तिसामाविकोऽपि सचित स्पृशाल वाहते' इति यदुक्तं तद्विमृश्य तत्वनिवेचकचिकैः। यसो मथान समुच्चस्ति सामाविरुदण्डकमिति धिया प्रतिकान्तेर्योऽपि सचित्तजलं पिबनपि न शकते तहि सचिवस्पाने तु का कथा । इत्पपि न विष्टं तेन, मूढेन, वस्वतस्तु समुधरितसामाविको जलादिसत्चित्तस्पर्शनेऽपि शकते, अनुचरितमामायिकाः प्रविकान्तेयस्विनेके सचित्तजलं स्पृशन्तः पिबन्तय दृष्टास्तथा रहे गत्वा गृहारम्भादिकार्याणि कुर्वन्तो दृष्टिपथेऽवतरन्ति । For Private And Personal use only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalasagasun Gymandir ईर्यापथिकी पत्रिंशिका ॥२०॥ खरतर जय सोमीया रनुष्ठानमिति चेन, ईपथिक्या व्यभिचारात, सूत्रत्वेऽपि तां विनाऽपि तस्याः पठ्यमानत्वात्मतिक्रम्यमानत्वाच, नन्वीर्यापथिकी तो विनाऽपि पठ्यते प्रतिक्रम्यते च, परं सामायिकमप्रतिक्रान्तायामीर्यायां न पठ्यते तत्कथमनुष्ठीयते ? इति चेत्र, अन्योन्याश्रयदोपादमतिक्रान्तायामस्यामसौ पठ्यते प्रतिक्रम्यते च, सामायिकं तु प्रतिक्रान्तायामेव तस्यां पठ्यते, सूत्रपठनविध्यतिक्रमे पुष्टालम्बनस्याभावात, अनुष्टीयते त्वप्रतिक्रान्तायां, आगमोक्तत्वाद् वृद्धव्यवहारे तथैव प्रवृत्तत्वाच, किश्च यथा कालवेलायामपाठ्यमपि षड्विधावश्यकं काकवेलायामनुष्ठीयते आप्तोपदेशात, तथा ईर्यापथिकायामप्रतिक्रान्तायामपाठ्यमपि सामायिकं अनुष्ठीयते, आप्तोपदेशप्रतिपालनस्य बहुफलत्वादिति कण्टकोद्धारः, अथ यतिजनोचितशिक्षया विशिष्य पूर्वपक्षिणं शिक्षयतिअसमत्थमुहे गाली, सुसमत्थमुहे कहं भवे ? गाली । सो सत्थेहि विआरिय, तस्सऽत्थविहेडणं कुणई ।२९। व्याख्या-'गालि विरुदासभ्यशंसनं अशमस्थानां-शम उपशमो, न शमो अशमः शमादन्यो वाऽशमस्तत्र तिष्ठन्तीत्यशमस्था-उपशमरहिताः क्रोधात ध्माता इति यावत, तेषामशमस्थानां मुखमशमस्थमुखं, तस्मिन्नशमस्थमुखे भवेत् , सुशमस्थानां-परमोपशमापनगात्राणां मुखं मुशमस्थमुखं तस्मिन् मुशमस्थमुखे कथं केनप्रकारेण गालिर्भ वेत ?, असम्भाव्यमेतत्वेषां, "यदि सत्यं कः कोपः स्या-दऽनृतं किन्न कोपेन ?” इति वाक्यस्य तच्चेतसि प्रतिभासनात् , 'स'इति मुशमस्थसाधुः तस्य पूर्वपक्षिणः 'शास्त्रैः' सिद्धान्तै विचार्य अर्थस्य तदुक्तार्थस्य 'विहेटना विविधाऽर्थविहेटना, तां अर्थविहेटनां करोति. आगमोक्तयुक्त्या तदुक्तमर्थ विघटयतीति भावार्थः, श्लेपार्थस्तु अयं-'असमर्थमुखे' निःसत्त्वमुखे'गालिरऽसज्जल्पनं स्यात् , निःसत्त्वतोऽकिञ्चित्करत्वात् , परं सुसमर्थमुखे कथं गालिर्भवेत् ?, अपि तु नैव स्यात्, किन्तु सुसमर्थः क्षत्रियादिः शविदार्य 'तस्य' विपक्षस्य 'अर्थानां' सुवर्णादिवस्तूनां विहेटनं'विघटन अर्थविहेटनं, तत्करोतीत्यन्योक्तिः, भावार्थस्तु ॥२०॥ For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kasagarsun Gymandir यद्भवता धनिकेनावियुक्तपरक्षेत्रमध्यगतखायफलास्वादाघातेन स्ववसतिभूविवरान्तरालकोणस्थितेन शृगालबालेनेव तुच्छनिन्हवौष्टिककुपाक्षिकत्वादि। विरुद्धशब्दशंसनमकारि तत्स्वात्मन्येव विरुद्धता व्यनक्ति, तद्यथा-पूर्व सामायिकोच्चारं पश्चादीर्यापथिकाप्रतिज्ञावतां यत्तुच्छत्वं त्वया उक्तं, तन्न द्रव्यतोऽपि तुच्छत्वं पूर्वोक्तयुक्त्या सर्वमुवि हितानामीर्यापथिकायाः सामायिकपाठात्पश्चात्मतिक्रान्तौ नियत| मेकवाक्यत्वात , नापि तुच्छत्वं भावापेक्षया, स्वच्छन्दकल्पनाया एव तन्मूलत्वात, सा स्वच्छन्दता चेर्यायाः सकलगच्छसम्मतार्थाद्विरुद्धार्थप्ररूपकत्वेन भवत्येव पर्यवसिता, "आत्मीयो बाणः आत्मानमेव प्रहरती"ति रीतेयुक्तत्वमुत्पश्यामः, तथैर्यापथिकापदस्य स्वपक्षपरपक्ष सम्मतार्थानङ्गीकारेण निन्हवत्वं कुपाक्षिकत्वं च स्वस्मिन्नेव पर्यवस्यतः, आगमोक्तार्थापलापस्यैव तहीजत्वात् , तथा च भवत्पयुक्तानेकास्मदीय विरुद्धशंसनाधारो गुरुतत्त्वप्रदीपकारोऽपि तत्त्ववृत्त्या गुरुत(याप्रदीपक एव)वप्रदीपनक एव, यतस्तद्ग्रथितग्रन्थे एव तथात्वं प्ररूपित, तत्सम्मत्या स्वमत्या भवता प्रशंसितं, अहो !! “अन्धोऽन्धमनुकर्षति" इति न्यायः, यथा वा कूटकापणपण्यो बाणिजकः कूटकार्षापणव्यवहारिणामिव परीक्षाकारिणां कक्षीकृत्य तद्व्यवहर्जुमुपक्रमते परीक्षकपुरन्दराणां पुरतः, तथा त्वमपीति, तेन स्वकृतगुरुतत्त्वप्रदीपग्रन्थे "स्वावधि तच क्षेत्रेऽत्रा ग्रतोऽप्येभ्यो भविष्यति । स्तोकेष्वप्येषु चारित्रं, बजदुष्पसहादिवत् ।१५। व्याख्या-तच्चारित्रं 'स्वावधि निजापधि १ एतत् निन्हवशिरोमणिधर्मसागरकृतेर्यापथिकीषट्त्रिंशिकायां १८ पत्रे “पश्चादीर्वाप्रतिक्रान्तिप्रतिज्ञायतां कुपाक्षिकाणां मते" तथा ३० पत्रे "पश्चादीयोऽभ्युपगन्धारो बल्यतोऽपि तुच्छाः, भावतोऽपि ज्ञानविकलाः" इत्यादिना पश्चादीप्रितिकान्तिप्रतिज्ञाया: मूलभूताः श्रीजिनदासमहत्तराचार्यश्रीहरिभद्रसूरिश्रीमभयदेवसूरिश्रीयशोदेवसूरिश्रीदेवगुप्तसूरिश्रीयशोदेवोपाध्यायश्रीहेमचन्द्रसूरिश्रीदेवेन्द्रसरिधीकुलमण्डनसूरिश्रीमानविजयोपाध्यायश्रीयशोचिजयोपाध्याय-प्रभृतयोऽपि कुपाक्षिका: ज्ञानविकलाति व्यापयन् योऽदीर्घरष्टिमूढो न स्मादृशाने लिखेत्तत्र किमाश्चय , यतस्तरेवोपर्युक्ताचार्यायः "पच्छा इरिवावहियाए पडिकमई" इत्यादिना सामायिकदण्डकोचारात्पश्चादीर्या प्रतिपादिता, तानेवाक्षरा न्दर्शयतामस्माकं बज्जल्पन तबस्तुतस्तेषामेव जल्पनं, अथवाइसमथैमुसे गालिरऽसज्जल्पनमेव भवति तत्र किमार्थम । For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी पत्रिंशिका ॥ २१ ॥ (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात् 'अत्र क्षेत्रे' गौर्जरावनिप्रभृतिके अग्रतोऽपि 'एभ्य' स्तपोवद्द्भ्यो भविष्यति, य एव एभिस्तपोवद् द्भिर्दीक्षितास्त एव चारित्रिण इत्यर्थः इति बलादापनं, 'एषु' तपोवत्सु स्तोकेष्वपि चारित्रमस्ति, न चात्रेदमाशङ्कनीयं अपरं सर्वमप्यचारित्रं एकस्मिन्नेवात्र गच्छे चारित्रमिति कथं घटते ?, 'वज्र' त्यादि, यथा प्रभुश्रीवज्रस्वामिशिष्ये वज्रसेने एकस्मिन्नपि चारित्रमभूत्तथा यथा दुष्पसहाचार्येऽल्पपरिवारेऽपि चारित्रं भविष्यति तथा एष्वपि स्तोकेषु चारित्रं सिद्धमिति । गत्यागतिमिते क्षेत्रे ऽत्रान्यगच्छे हि नाप्यते । एभ्यो विशिष्टतैष्वेवा- शटखासिर्बलात्ततः । १६ व्याख्या- 'अत्र 'अस्मिन् क्षेत्रे 'गत्यागतिमिते' मालवकदेवगिरितिलङ्गप्रभृतिके 'हि' र्यस्मात्कारणादन्यगच्छे' तपोवद्गच्छव्यतिरिक्ते 'एभ्य'स्तपोबद्द्भ्यो‘विशिष्टता’दुष्करकारिता' नाप्यते' न दृश्यते नैव वा श्रूयते, तत 'एष्वेव' तपोवत्स्वेव बलादशठत्वमाप्तिरिति ।" इति प्ररूपणातपोगणादन्यत्र चारित्राभावस्तेनाङ्गीकृतः, तथा तद्गणस्थयतिदीक्षितेष्वेव चारित्रं, यत्र तेषां विहारस्तत्र क्षेत्रे एव च चारित्रं, तपोगणादन्यगच्छानुरागी गच्छस्था वा सर्वेऽपि शठा, अशठत्वं तपोगणयतीनामेवेति च तेनाङ्गी कृतं तथा च यो गाढं स्वगच्छानुरागी गच्छान्तरीयाणां च प्रतिपक्षभूतस्तस्य किं किं न सम्भाव्यं यः सर्वगच्छावज्ञायां बद्धकक्षः सोऽस्मद्गच्छस्य स्वच्छस्य सुतरां दूषक एव 'गृहम प्रवृत्तस्य, कपाटः पर्यटायते' इति ज्ञेयं, यदि तद्वदन्यगच्छीयैर्विनाशतपदीकारं स्वस्वकृतशास्त्रे वयं दूषिता भवामस्तदा तस्य नाऽऽगो मनागपि स्यात् परं केवलं तस्य मतानुराग एव दृष्टिरागी तु न धर्मभागी, यदार्थ - "रतो दुट्टो मूढो, पुर्वि बुग्गाहिओ य चत्तारि । एए धम्माणरिहा, अरिहो पुण होइ मज्झत्थो । १२॥” इति मत्युत आचारप्रदीपकाररत्नशेखरसूरिणा युष्मत्पूर्वजेन (मुद्रिताचारप्रदीपे ११ पत्रे ) कालबेलामरूपणाधिकारे "आचरणया तु रात्रौ द्वे कालवेले - मध्यरात्रे रात्र्यन्ते च दिनेऽपि द्वे-मध्यान्हे दिनान्ते च, खरतरश्रीजिनदत्तसूरिकृते सन्देहदोलावळीसूत्रे ऽप्येवमुक्तं 'चउ पोरिसिओ दिवसो, दिणमज्झं ते य दुन्नि घडिआओ । एवं रयणी मज्झे, अंतम्मि अ ताष चत्तारि ॥ १॥" " For Private And Personal Use Only खरतर जय सोमीया ॥ २१ ॥ Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यादि वदता खरतर श्रीजिनदत्सरीणामेवं बहुमानो दत्तः, ततः गुरुशिष्ययोरुभयोरपि प्रदीपकारयोः कः प्रशंसास्पदं १, शिष्येण गुरुवाक्यमपि श्रुतवरं वा भविष्यति, तथा "व्याख्याताऽभयदेवमुरिरमलप्रज्ञो नवांग्याः पुनः भव्यानां जिनदत्त रिरददादीक्षां सहस्रस्य तु । मटिं श्रीजिनवल्लभो गुरुरधाद् ज्ञानादिलक्ष्म्या पुनः ग्रन्थान् श्रीतिलकचकार विविधचन्द्रमभाचार्यवत् । १।” इति श्रीमुनिसुन्दरस्रयस्त्रिदशतरङ्गिण्यां तथा “पुरा श्रीपत्तने राज्यं, कुर्वाणे भीमभूपतौ । अभूवन् भूतले ख्याताः श्रीजिनेश्वरसूरयः | १| सूरयोऽभयदेवाख्यास्तेषां पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो गच्छः खरतराभिधः | २|" इति तपासोमसुंदररिक्रमकमळमराठमहोपाध्यायश्रीचारित्ररत्नगणितद्विनेय पं० सोमधर्मगणिविरचितायां उपदेशसप्ततिकायां युष्मत्माचः (पूर्वजः), तथा "खरतरपक्षे श्रीनवाङ्गीवृत्तिकारकाः श्री अभय देवसूरयस्तच्छिष्याचारित्रिणोऽनेकग्रन्थकर्त्तारः श्रीजिनवल्लभम्ररय इत्यनुक्रमेण सातिशयाः सूश्विराः बभूवुः” एवंप्रकारो वार्त्तिकः कल्पान्तर्वा च्ये तपागच्छीयश्री हेम हंससूरयः । तथा "वत्सरैर्द्वादशशतै- चतुर्भिरधिकगतेः । भावी विक्रमतो गच्छः ख्यातः (खरतरगच्छशाखा-रुद्रपल्ली य खरतराख्यया | १|” इति दीपालिकाकल्पे तपाश्रीजिनसुन्दरसूरयः एवञ्चैतेषु भवत्पूर्वजेष्वेको ऽस्मद्गुरुगुणोक्तिमपरः खरतरगच्छप्रतिष्ठा मन्यः खरतरगच्छीयाचार्याणां सातिशयत्वमन्योऽस्मद्गच्छस्य ख्यातिं प्राह. नावर्णवाद, गुरुतत्त्वप्रदीपकारस्त्वेवं (पूर्वोक्तं) वक्तीति, एवमेकस्मिन्नेव गच्छे सर्वेऽस्मद्गणप्रशंसामुक्तवन्त, अयं त्वविराधितो विराधितो वा निन्दक इति सतां चेतसि वैरुध्यं विधत्ते परं मतानुरागरक्तः स इति न मतीतिपात्रं तदप्रतीतौ तद्वाक्यमपि नोपादेयं भ्रान्तविमलम्भकवाक्यवत्, अपरञ्च स तदानीन्तनैः साम्भोगिकैः समनोज्ञैरसाम्भोगिकैः सत्तीर्णैश्च शिक्षितोऽपि भविष्यति परं केनाप्युत्कटद्वेषानुगतत्वादिहेतुनाऽभिनिवेशावेशमेव प्राप्तो ग्रन्थं गुरुतत्त्वमदीपमारचितवान्, मोक्षार्थिभिर्गच्छ्वासिभिरेकगच्छनिवासित्वदाक्षिण्यादेः स उपेक्षितः, पुनः कालान्तरे भवद्भिर्गच्छान्तरद्वेषिभिस्तत्मायैः कुतश्चित्तं For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी पत्रिशिका ॥ २२ ॥ (www.kobatirth.org ग्रन्थमुपलभ्य पुनस्स प्रकटित इति तत्त्वं सम्भावयामः, अत एव महिसाणापुरे पत्तने च बृहत्खरतरगच्छेश्वरश्रीजिनचन्द्ररिभिः सह पूर्वोत्तरपक्षपरिग्रहपूर्वक केवल द्वेषमूलतामेव विभाव्य पूर्वाचार्यमणितग्रन्थैः सह गच्छान्तरीयैव सह विरोधनिरोधाय तपागच्छाधीश श्रीविजयदानसूरिणा उत्सूत्रकन्दकुद्दालेत्यपराभिधानो गुरुतत्त्वप्रदीपग्रन्थो जलशरणमकारि, एतत्संपादार्थिना हीरविजयसूरिलिखितद्वादशप्रश्नोत्तरपत्रमन्वेष्यं, एवं मतानुरागीणामन्येषामपि कियन्ति विरुद्धोक्तानि विभाव्यन्ते ?, साम्प्रतमपि तत्सन्तानीयेन केन चित्तपोवद्गच्छान्तर्गतेन सर्वगच्छद्विषा' प्रागेवं न्य (प्रा) रूपि यत्तपोवद्गच्छ्व्यतिरिक्तयतिप्रतिष्ठिताः जिनमतिमाः वन्दनाऽनह इति, ततस्स केचित्साम्भोगिकैः सत्कृतोऽपि गच्छाधीशन्यक्कृतः जनैर्धिकृतो यद्यपि मौनमाश्रितवान् परं तदा तेन तत्स्वरूपनिरूपको यो ग्रन्थाभासः कृतो भविष्यति सोऽपि कालान्तरे तत्स्वरूपाज्ञातॄणां तद्गच्छीयानां तथैव गच्छव्यवस्था भ्रममाविष्करिष्यति यथा वा श्रीठाणावृत्तौ " तबसेण य पख्खियाईणि वि चउद्दसीए आयरियाणि, अन्नहा आगमुत्ताणि पुष्णिमाए" इति चिरन्तनप्रतिपाठे विद्यमाने (तथा) विचारामृतग्रन्थे श्री कुलमण्डनाचार्येण सम्यक्तथैव निर्णीतेऽपि १६३० वर्षे चतुर्मासकप्रयातिरिक्तपूर्ण मासीनामनाराध्यत्वप्ररूपणाय चतुर्दश्यामागमाभिप्रायतः पाक्षिकत्वस्थापनाय च “चाउम्मासियाणि चउदसीए आयरियाणी” ति पाठः प्रतिमात्रे ऽप्यदृष्टः साक्षात्केनचित्प्रवर्त्तितः, ततः सोऽप्यपपाठः कालान्तरे पाठपरावृत्तिस्वरूपमजानानां जनानां पाठभ्रमं जनयिष्यतीति एवं सर्वमपि स्वमता (स्वमत्य) नुसारिजिनाज्ञाभङ्गकारिजन + Acharya Shri Kailassagarsuri Gyanmandir १ अग्रग्राभिधानत्वादुअन्धकाररनिर्दिष्टनाम्ना धर्मसागरेण २ श्रीहीरविजयरिभिर्द्वादशजल्पपटक प्रकाश्य सङ्घाद्वहिष्कृतः । ३ श्रीयशोविजयोपाध्यायैः प्रतिमाशनके तथा वृत्तिकृता लघुवृत्तों पर अन्यगच्छीयजिनाच प्रतिमाविषये द्वेषस्त्याज्यः' इति ७१ काव्यवृत्तौ तथा "इचडाकल्पितं यदूदूषणं अन्यगण्डीत्यादिकं तेन कृत्वा बहुभिर लुम्पकतां समाश्रित" इति ७२ काव्यवृत्तौ तथैव च "पार्श्वस्थस्तु भवान् अर्थशून्यो धर्मसागरः पार्श्वस्थमध्यवर्ती" इति ७७ काव्यवृती इत्यादिना बहुशस्तिरस्कृतः, विशेष जिज्ञासुभि विलोक्पाः प्रतिमाशतकवृहद्वृत्तिस्योपश धर्मपरीक्षावृत्तिपत्रिंशज्जल्पविचारकुमताहिविषजागुल्यादयो ग्रन्थाः । For Private And Personal Use Only खरतर जय सोमीया Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsun Gymandir विज़म्भितमिदमिति दिङ्मात्र, अलं प्रसङ्गेनाथ प्रकृतं प्रस्तुमः ॥२९॥ अथ स्वमतिकृतनव्यार्थानां निरतिशयानामनर्थ विभावयन्नाह सीसम्मि अकाऊणं, अत्थस्स परूवगं गुरुं गीयं । जो परिकप्पइ अत्थे, सो साइसयो व सच्छंदो ।३०॥ - व्याख्या--'अर्थस्य प्ररूपक' अर्थप्रकाशकं शिरसि अकृत्वा 'गीतं गीतार्थ गुरुं' तत्त्वोपदेष्टारं यः स्वमत्या अर्थ आगमार्थं परिकल्पयति स'सातिशयो विशिष्टज्ञानवानात्माऽऽगमादिः 'वा' अथवा 'स्वच्छन्दः स्वेच्छाचारी-सपिशदः सम्यक्त्वादिगुणविकलो ज्ञेय, एतावता यो यमाग्रही परम्परायातमर्थ विमुच्य स्वमत्या प्रज्ञावलेपावलिप्तचित्तो नव्यमर्थ प्ररूपयति स स्वच्छन्दो विज्ञेयो, न तु सातिशयो, जातिस्मृतिविशिष्टश्रुतकेवलाद्यतिशयाभावात, तदभावत्वं तु साम्पतमुभयवादिसिद्धमेव, कदाग्रह एवात्र निवन्धनमिति, आग्रहिकअनाग्रहिकयोरयं विशेषः, तथा चाहुः पूज्यपादाः "आग्रही बत निनीपति, युक्तिस्तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु, युक्तियत्र तत्र मतिरेति निवेशम् ।।" इत्यार्षमाकलय्य नव्यार्थप्ररूपणां परिहर, गीतार्थाचरणामाचरेति शिष्टोक्तिः॥३०॥अथ गीतार्थाचरिताया आचरणाया अपि पामाण्यं समर्थयबाह-RA लाभविसेसं जाणिय, रागदोसाइदोसनिरविख्खा । किंचिवि समायरंता, गीया आराहगाणेया।३१। व्याख्या-'गीता'इति गीतार्थाः 'किश्चित् कृत्यविशेष 'अपि' एवकारार्थः, स पुरस्सम्बध्यते, 'समाचरन्तः सम्यग्यतनया आचरन्तः | समाचरन्तः, सूक्ष्मेक्षिकया किश्चित्कुर्वन्तोऽपि आराधकाः ज्ञेयाः, एवकारेण ज्ञानदर्शनचारित्राणां जिनाज्ञायाश्चेति योज्य, किं कृत्वा ?, ES 'लाभविशेष विज्ञाय' एकस्मात्सामान्यलाभादन्यो विशिष्टो लाभो लाभविशेषस्तं विज्ञाय-विशिष्टज्ञानेन विषयीकृत्य, किं विशिष्टाःगीतार्थाः?, 'रागद्वेषादिदोषनिरपेक्षा रागश्च द्वेषश्च रागद्वेषौ, तावादी येषां ते रागदेषादयस्ते च ते दोषाच रागद्वेषादिदोपास्तेषु निर्गता अपेक्षा येषां ते रागद्वेषादिदोषनिरपेक्षा, एवम्भूताः गीतार्थाः किश्चित्समाचरन्तोऽप्याराधका इति भावार्थः, एतावता च शुद्धमेधाजितमुरसूरिभिः For Private And Personal use only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsur Gya mandir ईर्यापथिकी पत्रिंशिका ॥२३॥ खरतर जयसोमीया श्रीजिनदत्तमूरिभिर्यजिनप्रतिमानां पूजा स्त्रीषु निषिद्धाऽस्ति तदुष्टमित्युक्तं प्रत्युक्तं द्रष्टव्यं, न हि तैः सर्वासां स्त्रीणां सर्वप्रकारः सर्व| जिनप्रतिमामु पूजा निषिद्धा, तथा च तद्वचः “मूलपडिमं सुइभृइवि छिवइ न साबियइ" इति चर्चरीमकरणे, तथा "पूएइ मूलपडिमें पि, साविया चियनिवासिसम्मत" इत्युत्सूत्रपदोद्घाटनकुलके, अपरं "तं पुण सपाडिहेरं, अपाडिहेरं च मूलजिणविंबं । पूइजइ पुरिसेहि, १ एतद्विषये सागरमतोत्पत्ती जीर्णपत्रे च एवमस्ति तपोष्ट्रिकापरपर्यायस्य तापसमतस्योत्पत्तियथा-एकः कश्चिज्जगचन्द्रनामा स्तम्भनपोशालयवासिश्रीमणिरत्नमूरिशिष्यः कुतश्चिनिमित्तात्सातकोपः स्वकीयगुरुपाश्च निर्गतः सनवीनविधिनाम्न्या निजमतिकल्पितसामाचार्या कतिचिजनात्मक समुदाय स्वायत्तीकृत्य स वेषधारी जगवान्दाचार्टीभूय प्रवर्त्तमान: स्वाङ्गीकृतमतजये उच्छिष्टचाण्डालिकाऽऽराधनावाप्सचाण्डालिकसंशकः कियता कालेन पत्तने समागतः, अन्यदा व तेन जिनालयं गतेन रुधिर पतितं दृष्ट्वा अहो !! न अपावित्र्य| भाजनं खिय इति विचिनय पूजां कुर्वती भापती भवन्ती बी अधिष्ठायकेन चमत्कारिकापां श्रीजिनशासमोन्नतिकारिकाणां श्रीजिनप्रतिमानो पूजाफरी योग्या इति प्ररूपित, तथा प्रहपणाव्यतिकर च विज्ञाय पत्तनस्वधीसहेन भणित-अहो !! श्रीजिनशासनोभतिनाशकं प्रवचनोपपातकमेतद्वचनं अवाणो जगचन्दाचार्यः प्रावः शिक्षणीयः, यदि सङ्घन ताडितः सन्सकीयं कदापई न त्यत्यति तदा तिरस्कृत्य राकारक्तवाहिः कर्षयिष्यते, इत्येवं सहविचारणां श्रुत्वा भीतः सन् संवत् १२८५ वर्षे उष्ट्रिकाबाइनारुढो नष्ट्या स्तम्भनपुरे गतः, तत्रत्यजनेरूचे लोक्त-पत्तने कबिदुपदर्य सम्भाव्य ऑष्ट्रिकी विद्या स्मृत्वाऽवाऽऽयातोऽह, तदानीं जने औष्टिक इति नाम्ना रूडिर्जाता, तनामनवणेन सनातकोपो जगचन्द्राचार्यः परुषपचनर्जनेन सह सटि कुणिस्तापप्रकृतिकवादहो !!, अयं तपौष्ट्रिको रक्ष्यते इति अद्वितीय तपोष्ट्रिक नाम दत्त, पर कियकालानन्तर सदपत्येय तपेन तपा इति कृत्वा जनस्तपा इत्याख्यायते इत्यर्थान्तरं निजचित्ततुष्टये नाम्नोऽथै पृच्छतां जनानां प्रत्युत्तराय च विकल्प्यानभिमतमप्यभिमतीकृतं, यतः संवत् १३.०प्राक्तनेषु प्रन्येषु कापि नास्ति एतत, यदुत सं. १२८५ वर्षे अमुकनगरे अमुकनाम्ना राशा वा अमुकनाम्न्या राश्या श्रीजगचन्द्रदिशवर्षाणि यावत् आचाम्लतपः दृष्ट्वा तपागच्छविरुदं दत्त, इति तात्कालिनग्रन्थेषु तदूगन्धोऽपि नास्ति, प्रत्युत देवेन्दाचार्यप्रभृतिभिः कतिचिभिस्तु स्वकृतधर्मरत्नप्रकरणवृत्त्यादिषु चत्रवालकगच्छ एवं स्पष्टतयोल्लिखितः, पर पूर्वनृत्तान्तयुत तपागच्छविरुदं प्राप्तं न लिखित, तदनु गैस्तु कियभिस्तु स्वाभिनिवेशेन अनाभोगेन वा लिखितमपीति तपामतोत्पतिः । तथा एवमपि रश्यते "कलिकाले समुद्भूतो, धर्मसागरनिन्हवः । तपोष्टिकमतरतस्मात, समुद्भूतः कदापहात् १" धर्मसागरेण स्वोपज्ञईपिथिकीर्तिशिकायां खरतरमवोत्पत्तियथाऽलेसि तथव तपामतोत्पत्तिः पुण्यसागरेणालेखि, भतो दोषस्तस्य एवं ज्ञेयः, यदूरागतपरहित युक्तं च तव्यमाणं शेयमिति, एवमेव प्रख्यरात्मजानन्दस्य निन्दवत्वस्थ क्तं च तव्यमाणं शेयमिति, एवमेव प्रख्खरात्मजानन्दस्य निन्हवत्वस्थापनावादयुतो मूलपुरुषवादोऽपि शेयः। ॥२३॥ For Private And Personal use only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir न इत्थियाए असुइभावा | १|" इत्यष्टादशगाथाप्रमितपूर्वाचार्यकृतविधिविचारसारकुलकेऽपि पूर्वाचार्या अपि तथैवोक्तवन्तः, न हि तेषां गुरूणां जिनपूजां कुर्वाणाः स्त्रियः स्नानादिकृत्येन शीतकाले मा भूवन् दुःखिता इति स्त्रीषु रागोऽङ्गपूजामात्र निषेधकारणं, उष्णकाले स्नानादिना सुखस्यापि तासु सम्भवात्, यदि शीतकाले एव तास जिनपूजा तैर्निषिद्धा भवेत्तदा रागमूलकखमपि तन्निषेधे भवेत्, मौलमसिद्धप्रतिमाव्यतिरिक्तानां जिनप्रतिमानां पूजायास्तासु साक्षादेवानिषेधान्मौलजिनप्रतिकृतिपूजायाः निषेधाच, नापि जिनप्रतिमासु द्वेषात्तैः स्त्रीणां पूजा निषिद्धा, स्थाने स्थाने विधिचैत्ये विधिपूजायास्तैः प्रशंसितत्वात्, अविधिपूजाप्रतिषेधे त्वविधावेव विद्वेषः, तद्वेषस्य न्याय्यत्वेन नोक्तदोषः, नापि स्त्रीषु जिनपूजाजनितफलं माऽभूदिति द्वेषाद्वा पूजा निषिद्धा, सुगन्धिधूपाक्षतकुसुमप्रकरदीप नैवेद्यफलजलगीतनाट्यवाद्यादिविधिपूजानां तास्वनिषेधात् न च मालिन्यवदनिताजनितसंस्पर्शादधिष्ठायकापगमो मा भूदिति जिनप्रतिमासु रागान्निषिद्धेति प्रतिबन्दी दोषावहा, इष्टापत्तेः तद्रागस्य गुणकारणत्वात् यदाहुः "अरहंतेसु अ रागो, रागो साहू बंभयारीसु । एस पसत्थो रागो, अन्नत्थ रागो ण साहूणं । १।" तत एव गुरूणां वेगविघातजनितार्त्तिनिवृत्यै रागाद्वन्दनादेरपि निषेधस्यागममूलकत्वमप्यभ्यूह्यमिति, तथा च सातिशयमौलजिनप्रतिमानां जिनशासनोन्नतिकारिकाणामकालसमुद्भूतमालिन्यभावेन दूषितायाः योषितः करस्पर्शेनाधिष्ठायकदेवताऽपगमो मा भूदिति लाभविशेषमाकलय्य सातिशयमौलजिनप्रतिमासु तासां स्पर्शेन तैः पूजा निषिद्धेति सिद्धं, तस्याश्वाधिष्ठात्देवताऽपगमे च विशिष्टपूजाऽयोगान्न भविकानां जिनमतिमादर्शनेऽपि विशिष्टा निर्जरा म्लेच्छादिभिर्भङ्गसम्भवाच्च, सातिशयप्रतिमायाः जिनशासनोन्नतिकारकत्वं सिद्धमेव, प्रतिमापूजाकर्तॄणां स्त्रीणां यद्यपि लाभोऽस्त्येव परं प्रतिमातोऽधिष्ठायकापगमे वांछितैहिकार्यापूर्त्तेजैनास्था पूजाऽपगमेनालाभस्य बहुत्वं स्यात्, बहु व्ययपरिहारार्थमल्पलाभपरिहारस्यापि प्रवृत्त्यङ्गखात् तेन लाभालाभविशेष विभावन For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी। पत्रिंशिका ॥ २४ ॥ (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुरस्सरेयमाचार्याणामाचरणा स्वगच्छे वर्त्तमाना केन वाध्या ?, प्रत्युत सद्भिराराध्या, ननु सकृदेवेवंभूताशातनायां देवादाविर्भवन्त्यां प्रतिमाभऽभिनवनिर्मापणमिर्वैवंप्रायाणां स्त्रीणां प्रायश्चित्तेन दत्तेन प्रायश्चित्तवृद्धिमाधाय भवद्भिः पुनस्ताभ्यस्तत्पूजनं विशेषतो विधापनीय, यत्तु एकस्यास्तथाभूतापराधे तज्जातीयानां सार्वासां सर्वथा तन्निषेधविधानं तद्विपरीततापरीतमेवेति चेन्न प्रतिगणं दृश्यमानानामेकस्य मन्तुमात्रमादाय दोषप्रवृत्तिनिवृत्त्यै सर्वथैव तन्निवारणतया समाचीर्णानां वाच्यानां सर्वथा निषेधापत्तेः तथा च तद्गतमपि निषेध्यत्वं, तथा चात्यन्तमासमञ्जस्यं स्यात्, कियन्ति च तानि वाच्यानि बोच्यन्ते १, दिङ्मात्रदर्शन निर्बन्धे तु श्रीज्ञाताङ्गे द्रौपद्यधिकारे " मत्थर अंजलि क एवं क्यासिनमुत्थुण "मित्यादिपाठे सत्यपि " एतावता शक्रस्तवपाठादावप्यासां शिरस्य अलिन्यासो न युज्यते, तथा करणे हृदादिदर्शनप्रसक्ते” रिति सङ्घाचारभाप्यवृत्तिवाक्यात्कस्याश्चित्त्रियाः प्रमाददोषाच्छ्कस्तवपाठादौ गोप्याङ्गदर्शनेऽपि तज्जातीयानां सर्वासामपि तन्निषेधनं भवत्पित्राऽपि समाश्रितं भवदुक्त्या तद्ग्रन्थस्य देवेन्द्राचार्याणामाज्ञामवाच्य कृतत्वेन तत्प्ररूपणायाः देवेन्द्राचार्या एव मूलं, तथा च तेषां सिद्धान्तविरुद्धस्य सकलान्यगच्छसत्कगीतार्थासम्मतस्य शक्रस्तवपाठ सिद्धमुद्राभङ्गस्य प्रकटनेन महाप्रायश्चित्तापत्तौ भवता का गतिरनुसरणीया ?, 'इतस्तटीतो व्याघ्र' इति तव सङ्कटप्रकटनं २ तस्मादङ्गीकुरु जैनदत्तीं तदाचरणां परिहर वा स्वगुरुगच्छ १ अतोऽप्यधिकतरा आचरणा स्त्रीणां संयम निषेधरूपा तपोगच्छीये रेवप्रवर्तिता, सा तु अहमदावादस्थ शा. बालाभाइ कफलभाइद्वारा सम्पादितसंविझखाघुयोग्यनियमसह पुस्तिकायां १६७७ वर्षे विजयदेवसूरिणा स्वप्रकाशिते साधुमर्यादापके जयत्तिमा मर्यादा यथा-"मुख्य वृत्तिए हमणां श्राविकाने दीक्षा न देवी, सास जरूर लागे तो पण ३५ वर्षनी अंदरनी वयवालीने न देवी, उपरांत यय (उमर) होय तो देवी, तेमां लेने वेष पात्रादिक लागवानी शक्ति न होय तो सर्वधा न देवी" इत्यनेन मुख्यवृत्त्या सर्वासां स्त्रीणां प्रवज्यादानं सर्वथा निषिद्धं विजयदेवेन, अतो निन्द्रवत्वं व्यवस्थितं तथाऽयतनेः प्रसरिकात्मजनिन्दवानन्यार्थः केचितपोगच्छीयेस्तासां गुरुवन्दनमपि निषिद्धं एतत्सर्वे कथमुत्सूत्रतां निन्दयतां च न व्यनक्ति है। २ दृश्यन्ते च यथा केचिच्छरीरे क्षतस्फोटकादिनाऽकस्माइसीरुधिरनिस्सरणभयेन जिनप्रतिभाऽङ्गपूजा न कुर्वन्ति तथैव अकालसमुद्भूततुमालिन्यभयेन ता अपि पूजां न कुर्वन्ति । For Private And Personal Use Only खरतर जय सोमीया ॥ २४ ॥ Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवस्थां, सेयं दुरुत्तरा प्रतिबन्दितरङ्गिणी, भवतस्त्वन्धगजन्यायसत्यीकारस्य स्वस्वरूपं भवद्विधा एवावगच्छन्ति, तत्र च वस्तुवृत्त्याऽनन्यगत्या भुजङ्गगतिन्यायेनान्ततो गला लाभालाभगवेषणैव भवता समाश्रयणीयेति, तस्मात् "कृतश्च शीलविध्वंसो, न चानङ्गः शमं गतः " इति न्यायादसमञ्जसमप्युक्तं कार्यमप्येतन्न सिद्धमिद्धमित्युक्तिलेशः, प्रयोगश्चात्र - इयमाचरणा प्रमाणं, अथ प्रशस्तरागद्वेषाविषयत्वे सति लाभविशेषविषयत्वात्, चतुर्थ्यां पर्युषणाचरणावत् इत्यलं प्रासङ्गिकोक्तेन, प्रकृतमेवोच्यते तथा च वयमागमपद्धतिमवृत्त सुविहितसंविद्मप्राक्तनसूरिपरम्परानुगतत्वादागमं परम्पराश्चेति द्वयमप्याराधयन्तः परिधान (अधोवस्त्र परिधानपूर्वकं कटीदवरकं दृढयन्तो जना इव नोपहसतिपात्रं, भवस्तु शुद्धागमप्रधानश्रीयुगप्रधान सूरिस्वगुरुपरम्परायाः पराङ्मुखत्वात्तदुभयभ्रष्टाः, ततो विपरीतव्यूते कसूत्रपाठमात्रसूत्रतन्तुघटितकटीसूत्रसद्भावेऽपि परम्परारूपवरासि (स्थूलवस्त्र) परिहितेरभावाद् भवदुक्ता शोभा (भवतां विनीता - सुन्दरा) स्वकल्पितार्थप्ररूपणान्न भविष्यतीति कण्टकोद्धार इति गाथार्थः । ३१ । एवं सकलगीतार्थानामत्रैकवाक्यतां निश्चित्याधुनिककल्पितपरम्परायाश्च निर्मूलत्वेन परम्पराभासतां संसूच्य पारम्परिकार्थपरिहारेण स्वमतसिद्धये नव्यार्थकारिणं ( निन्दयन् ) निदर्शयन्नाह - जो समयसाण, सीसाणहियया व निरवेखो। भिंदद्र सिद्धं सो तेसिं अपणो अहिओ | थ व्याख्या- 'यो's निर्दिष्टनामाऽग्राह्याभिधानत्वेन वा यदिति कर्त्तृनिर्देशः 'सिद्धान्तायै' सिद्धान्तस्य पूर्वाचार्यलिखितशास्त्रस्य योऽर्थी गुरुपरम्पराऽऽयातानुयोगः सिद्धान्तार्थस्तं 'भिनत्ति' विदारयति स तेषां प्रस्तावाच्छिष्याणामात्मनश्च अहितः स्यादित्यन्वयः किम्भूतो यः १, 'निरपेक्षः' निर्गता अपेक्षा शास्त्रान्तराणां गुर्वाम्नायस्य वा यस्मात्स निरपेक्षः किमिति तमर्थ भिनत्ति ? इत्याह-' स्वमतसाधनायें' स्वकीयं मतं स्वमतं, तस्य यत्साधनं यथा तथा शास्त्रं निरपेक्ष्य स्वकपोलकल्पितयुक्तिभिर्निष्ठामापणं तदर्थं स्वमतसाधनार्थ 'च' पुनः 'शिष्याणां’ For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ईर्यापथिकी पत्रिशिका ॥ २५ ॥ (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदन्तेवासिनां भविष्यत्कालभाविनां हितार्थे ' हिताय, अयं भावः स स्वयमात्मना पण्डिताभिमानी सदाऽभिमानी स्वशिक्षित शिष्यमशिष्यपरिपन्मध्यवर्त्ती विद्वच्चक्रवर्त्तिनमिवात्मानं कलयन्स गृहेनद यथा तथाऽर्थं कल्पयन्नपि स्वशिष्यप्रशिष्याणामसमर्थार्थकल्पनया तथाविधानर्थनिर्वाहासमर्थत्वेन विचारचञ्चुभिर्विवेचकैः सप्रपञ्च साक्षेपपरिहारमुक्तानां युक्तिमुक्तानां 'अहितः' शत्रुभृतः, भावत उन्मार्गप्ररूपणाद्द्रव्यतस्तदुत्तरदानासमर्थत्वेन तेषां मानम्लानिकारित्वात् 'आत्मनः' स्वस्याहितत्वं तत्त्वदृत्याऽनन्तसंसारपारावारसंसरणकारणस्योत्सूत्रस्य प्ररूपकत्वादर्थान्तरन्यासः, यः 'समयसाधनार्थ' समयस्य- सिद्धान्तस्य सूत्रान्तरवाक्यश्रवणसञ्जातव्या मोहमोहितमतिकपल्लवग्राहिजनविसंवादितार्थस्य यत्साधनं सम्यगनवगतमूत्रपरमार्थप्ररूपणया निष्ठामापणं-विसंवादविद्ध्वंसनमिति यावत्तदर्थं तन्निमित्तं समयसाधनार्थ 'सिद्धान्तार्थं ' विसंवादवीजभूतागम्रपदार्थ 'भिनत्ति' विवेचयति नियुक्त्यादिप्रयुक्तविधिना, किमर्थं ? 'शिष्याणां सम्यगुत्थानेनोत्थितानां शुश्रूषणां'हितार्थ मनुग्रहार्थ, मा सिद्धान्तविपरीतार्थप्ररूपणेन दुर्लभबोधित्वमनन्तसंसारिकत्वमेते प्राप्नुयुरिति हितहेतुत्वं किम्भूतो यः ? 'निरपेक्षो' निर्गता अपेक्षा शिष्येभ्यो ऽर्थशुश्रूषेभ्यो वस्त्रान्नपानादेरादित्सादिरूपा यस्मात्स निरपेक्षः, सापेक्षी हि सम्यगपि व्याख्येयं व्याख्याति विपरीतमपि शिष्यवेतोऽनुष्या व्याकुरुते, सस्पृहत्वात् ततो निरपेक्ष इति व्याकर्तुः विशेषणं, स तेषां शिष्याणां च पुनरात्मनो हितः सन्मार्गप्ररूपकत्वेनात्मनो हितत्वं तत्त्ववृत्त्या शिष्याणामुन्मार्गनिवर्त्तकत्वेन च हितत्वं सुप्रतीतमेव, उभयथाऽपि दर्शनमोहनीय कर्मनिर्वर्त्तनविघातनेनात्महितत्वात् शिष्याणामपि सांशयिकरूपतूर्यमिध्यात्वापगमनेन शुद्धसम्यक्त्वलाभदातृत्वाद्धितत्वं समवसेयं यथा श्रीज्ञाताने द्रौपद्याः मुकुमालिकाभवे विराधितश्रामण्याया अपीशान कल्पे उत्पत्तिं समवगच्छतः श्रीव्याख्याप्रज्ञप्तौ विराधितश्रामण्यस्य जघन्येन भवनपति - पूत्कर्षतः सौधर्मकल्पे इति गतिविसंवादं श्रुतिपथमासाद्य उभयशास्त्रविरोधेन व्याकुलितमतीन् शिष्यानुपलभ्य विराधकत्वे मूलगुणो For Private And Personal Use Only खरतर जय - सोमीया ॥ २५ ॥ Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra (www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir तरगुणविषयविशेषं श्रीगुरुचरणा निजगदुः तद्यथा - मुकुमालिकाया उत्तरगुणविषया वकुशत्वमात्रकारिणी विराधनाववादीशाने उत्पाद इति, विशेषविराधनया तु सौधर्म इति, अत्रेद मैदम्पयै- सामायिकाधिकारे प्रतिश्रुतं "पच्छा इरियावहियाए पडिक्कमइ” इत्यावश्यकवृत्यादि पदं "अपडिकंताए इरियावहियाए न कप्पड़ चैव कार्ड किंचिवि चेहयवंदणसज्झायाणाइये” इत्यादि श्रीमहानिशीथपदेन केनचित्पल्लवग्राहिणा पल्लवकेनेव जनेन विसंवाद्यमानमधिगम्य तदुपेक्षापरिहारेण शिष्यव्युत्पत्तिप्रवृत्त्या विसंवादकाभासभूतपाश्चात्य पदस्याविवेकीजनचेतश्चमत्कारकारि शास्त्रान्तरविरोधि स्वबुद्धिबोध्यबुधजननिधिपतिनिधिसामान्यं प्रतिव्यक्तिवृत्तिरूपमर्थमपार्थीकृत्य सकलसमयवेदिसंवादिनं व्यक्तिविशेषविषयतयाऽर्थविशेषं परिकल्पयन्तो विद्वज्जनावष्टम्भाः पूर्वाचार्यास्तदनुयायिनश्वात्मनः शिष्याणां च हितपरा एवेति गाथार्थः |३२| तदियता सामायिकाधिकारे 'ईर्यापथिका पदस्य' गमननिवृत्तिरूपनव्यार्थ निर्वर्त्तकस्य संयतापशदस्यात्मपराहितत्वरूपं फलमुपदर्थं परपक्षविघटनापूर्वकं तद्दत्तकण्टकोद्धारपुरस्कारेण स्वपक्षं निगमयन्नाह - तम्हा इरिआवहिआ, पुव्वायरिएहिं निव्विरोहेहिं । सामाइया उ पच्छा, कहिया लिहिआ य सद्दहिया |३३| व्याख्या- 'तस्मा' दिति निगमनवाक्यं पूर्वोक्तयुक्ति लेशम रूपणादि हेतोः 'पूर्वाचार्यैः' श्रीहरिभद्रमूरिश्री अभयदेवरश्रीयशोदेवसूरिश्रीविजयसिंहाचार्थश्रीयशोदेवोपाध्याय श्री देवगुप्तरि श्री हेमाचार्य श्रीदेवेन्द्राचार्यादिभिः 'सामायिकात् सामायिकदण्डकात् " करेमि भंते ! सामाइअं" इत्यादिपाठरूपात् 'पश्चात्' अनन्तरं 'ईर्यापथिकी' श्रीमहानिशीथोक्तशुद्धिफलरूपा 'कथिता' "कथत्कवाक्यमबन्धे " इति धातुप्रयोगाद् वाक्यमबन्धतां मापिता-जनसमक्षमाक्षेपपरिहारादिना मरूपिता, ननु तेषामदृष्टत्वेन कथं तत्कथनमेवमवगतं ? तत्राह 'लिखिता'च' “लिखि अक्षरविन्यासे” इति प्रकृतिप्रयोगादक्षर विन्यासी कृता च, पूर्वजानां हि कथितं लिखितेनानुमीयन एव, लौकिकानामपि देयोद् For Private And Personal Use Only. Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kaligans Gymandir खरतर जयसोमीया ईर्यापथिकी ग्राहणिकादिकं पूर्वजानामक्षरविन्यासेनैव निर्धार्यते, ततो लिखितेति युक्तमेवोक्तं, ननु तेषां कथनं लिखनश्च समधिगतमेव हेतुमद्भाव- पत्रिंशिका || सम्बन्धेन, लिखितस्य कथनाऽविनाभूतखात , परं तेषां चेतसि तथा श्रद्धानं न भविष्यति ? अदित्सोवणिजः पनलिखितश्वस्तनदिनभण॥२६॥ न न्यायेन, तत आह-'अद्धिता च' श्रद्धाविषयीकृता, "काकाक्षिगोलक"न्यायेन मध्यस्थः च शब्द उभयत्रापि सम्बध्यते, तथा च सतां करणत्रयेऽपि समानत्वं ध्वनितं, यदाहु:-"यथा चित्ते तथा वाचि, यथा वाचि तथा क्रिया । चित्ते बाचि क्रियायां च, साधूनामेकरूपता ।।" इति कथितेत्यनेन वाचाम्पत्तिनिर्दिष्टा, लिखितेत्यनेनाक्षरविन्यासस्य कायिकखात्कायिकप्रवृत्तिरपि समुपदिष्टा, अद्धितेत्यनेन श्रद्धानस्य मनोधर्मत्वान्मनः प्रवृत्तिः, एवं करणत्रयेऽप्येकतैवात्र तेपामिति गाथार्थः ॥३३॥ अथ पूर्वाचार्यानुयायिनां फलमाह तं तह य सद्दहंता, परूवयंता य कारता य । जिणचंदाणाणुगया, भविया निस्सेयां पावंति ।३।। . व्याख्या-'ता'मीर्यापथिका चस्यैवार्थत्वात्तथैव' पूर्वाचार्यप्ररूपणानुगततया सामायिकदण्डकपाठादनु श्रद्दधतः' श्रद्धाविषयीकुर्वन्तः 'प्ररूपयन्त' उपदिशन्तश्च पुनः कारयन्तोऽन्येभ्याकुर्वद्भ्यो 'जिनचन्द्राज्ञानुगता' जिनचन्द्राणां-'जिनेषु सामान्यकेवलीषु चन्द्रेव ये ते जिनचन्द्रास्तीर्थङ्करा अर्हन्तस्तेषां गुरूणां वा श्रीजिनचन्द्रसूरीणां अनुगताः 'भविकाः' मुक्तिगमनयोग्या जीवा 'निम्यां' सिद्धि प्राप्नुवन्तीति गाथार्थः ।३४। तदियता नियतागमाधिगमनेन सदाचरणया च निश्चित स्वाभिधेयमभिधाय साम्प्रतमेतत्पकरणसमर्थनार्थ गाथाद्वयमाहएवं लद्धजयाणं, जिणचंदगुरूण गुरुपमोयाणं । नह नीरहि रस ससहर, वरिसे लहिऊण उवएस ३५॥ इरियावहिअसरूवं, दंसणसहियाण हियकरं लिहिअं। जयसोमेण सुविहिणा, सोहिंतु विउ पसन्नमणा।३६। युग्मम् । H२६॥ For Private And Personal use only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsuri Gyanmandir व्याख्या-'एव'मित्युक्तप्रकारेण ईर्यापयिकास्वरूपं विद्वांसः शोधयन्तु इत्यन्वयः, किम्भूताः विद्वांसः ? 'मसनमनसा' प्रसन्न-मत्सरादि दोषाषितं स्वच्छ मनश्चित्तं येषां ते प्रसन्नमनसः, रागद्वेषमत्सरेादिदोषदुष्टमानसा विद्वांसः शाखं न सम्यक्तया शोधयन्ति विशुद्धिमत्वेन, अविबांसोऽपि शास्त्रायेत्तारो न शोधनसमर्थाः, ततो विद्वांसः प्रसन्नमनसश्चेति पदद्वयमपि युक्तिमदेव, किम्भूतमीर्यापथिका(स्वरूप) विचारं ? नभो-नीरधि-रस-शशधर-वर्षे,अङ्कानां विपरीतगत्या गणनात् १६४०वर्षे जयसोमेन लिखित' विततगम्भीरार्थसार्थसन्दर्भितान्यान्यशाखमध्यसङ्कलितमपि विनेयजनजिज्ञापयिषया विविच्य लिपिसास्कृतं, न तु स्वकपोलकल्पनया नवीनं कृतमिति भावः, किं कृत्वा ? 'जिनचन्द्रगुरूणां' श्रीमद्वृहत्खरतरगणनायकानां श्रीजिनमाणिक्यमूरिपट्टोदयाचलचूलिकासहस्रकरशोभाविधायकानां श्रीमज्जिनचन्द्रसरिगुरूणां उपदेश' आज्ञामादेशमिति यावत् 'लब्ध्वा' प्राप्य, किम्भूतानां जिनचन्द्रगुरूणां ? 'लब्धजयाना' लब्धा-पाप्तो जयो यैस्ते लब्धजयाः, साभिप्राय विशेषणमिदं, तद्यथा-पुरा हि श्रीगुरवो जिनचन्द्र सूरयः सद्भूतप्रभूतभाग्यप्रारभाराः गोर्जरत्रायै कृतविहाराः श्रीमदणहिलपुरपत्तने कृतवर्षाचतुर्मासास्तपार्मसागरपाठकेन सह श्रीनवाकृत्तिकारकश्रीमदभयदेवाचार्याः खरतरगच्छाधीश्वरा उतान्य. गच्छीयाः वा ? इति विमर्श जायमाने सकलजैनदर्शनसमुदायाध्यक्ष समस्तान्यान्यगच्छीयोपासकराशिसमक्षं तद्वास्तव्यसकलगच्छोयाचार्योपाध्यायवाचनाचार्यपण्डित शिष्यादिसुविहितजैनदर्शनेन नाना शास्त्राणि विचार्य विपरीतवादिनं दर्शनादपसार्य श्रीजिनचन्द्रसूरीणां सन्मानदानपूर्वक श्रीनवाङ्गचिकारकश्रीअभयदेवसूरि खरतरगच्छीय एवेति निर्धार्य सर्वजैनगच्छसम्मततया स्वस्वनामसन्दर्भितस्वस्वगच्छनामगर्मितसम्मतिपत्रदानेन कृतसुबहुमानाः समभूवन्निति लब्धजयत्वं तेषां, पुनः किम्भूतानां ? 'गुरुप्रमोदानां' गुरुः गुरुषु वा प्रमोदोहर्षी येषां ते गुरुप्रमोदास्तेषां, यत एवं लब्धजया अत एव गुरुप्रमोदाः, अथवा 'गुरुप्रमोदानां' श्रीप्रमोदमाणिक्यगुरूणामुपदेशं लब्ध्वा, For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kena www.kobatim.org Acharya Shri Kalgarsu Gymandir ईर्यापथिकी पत्रिंशिका ॥२७॥ खरतर जयसोमीया किम्भूतानां तेषां ? 'जिनचन्द्रगुरूणां जिनचन्द्रा:-श्रीजिनचन्द्रसूरिनामान: गुरवो येषां ते जिनचन्द्रगुरवस्तेषां, पुनः किम्भूतानां ? 'लब्धजयाना' लब्धः-प्राप्तः प्रस्तावाच्छिष्यतया जयो-जयसोमो यैस्ते लब्धजयारतेषां, किम्भूतमीर्यापथिका(स्वरूप)विचारं ? 'दर्शनसहितानां हितकर' सम्यग्दर्शनयुतानां पथ्यान्नवद्धितदायक, न तु दर्शनवाह्यानां, अन्यदपि लिखितं दर्शनसहितानां' लोचनयुतानामेव हितकर स्यादिति गाथाद्वयार्थः।३५-३६। तथाच समर्थितमीर्यापथिकीष त्रिंशिकाप्रकरणं । जीर्णप्रतिद्वयेऽपि १६ गाथावृत्तौ १७ अङ्केन ३६ अङ्काः। ग्रन्थकृत्मशस्ति:-राजन्वति श्रीजिनचन्द्रसरि-गच्छाधिराजैरिह राजगच्छे । प्रमोदमाणिक्यगणेविनेय-लेशेन साक्षाजयसोमनाम्ना ।। चन्द्राब्धिसच्चन्द्रकला(१६४१)मिताब्दे, समर्थिता वृत्तिरिय मुखेन । श्रीपार्थनाथेष्टगुरुप्रसादा-अन्याश्चिरं धीधनसाध्यमाना ।२। युग्मम् । यदत्र किञ्चिन्मतिमान्यदोपात , सिद्धान्तमार्गाद्विपरीतगत्या। विनिर्मितं तद्विबुधाः सुबुद्धचा, मदाग्रहात्साधु विशोधयन्तु ।३। ग्रथान १०३५। थुइ-नमो अरिहंतादिने. थापना थापी, त्रिविधे वांदी. साधु साखे जी । करेमि भंते ! सामाइय. सावज, पाप जोगने पहेली. पञ्चख्खे जी। पछी इरियावहिए. शुद्धि करीने, सज्झाय चैत्य. वंदन कीजे जी। आवश्यक टीकादि. महानिशीथमां, करो सुर सहाय. ए श्रद्धिजे जी॥१-४॥ थुइ-कल्याण ते श्रेय रूपे मानिया ए, माता वे कूखे महावीर तो। सर्व जिन जननी कूखे ए. आवq कल्याण तिम धारतो ॥ भाखी जिन पडिमा पूजा ए, ऋतुर्वतो न पूजे देव तो। पूजती ऋतुवंती जे थाय ए, पूजे न ते प्रभाविक देव तो ॥१-४॥ थुइ-श्रीजिन पडिमा पूजा भाँखी पण, ऋतुवंती नहीं पूजे नार जी। धन हाणी काया रोग इह भवे होवे, शासन मलिनता कारजी ॥ जिन अंग पूजती ऋतुवंती थाय जे, करे देव प्रभाव निसार जी । ते स्त्री न पूजे देवाधिष्ट मूल चिंच, जे शासन उन्नति कार जी ॥१॥ धुइ-आच्या पूर्वनवाणुं आदिजिन, चोमासी अजित शांति कीधीजी। तीरथ आशातना प्रभाव नष्टकारी, ऋतुर्वती पूजा निषेधोजी ॥ चोमासे तलाटी देरे, जिन दर्शन पूजन, नर स्त्री केम निषेधुं जी। अढी कोश उंचा गिरि जावानु, कल्पसूत्र वीरे कीधुं जी ॥१॥ For Private And Personal use only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kchatirtm.org Acharya Shri Kasagarsun Gymandir भविकभावुकसङ्गमकारक, सकलशाखलताजलदायकम् । जलदवर्णधरं हरिणाङ्कित, नमत पाचनिनं तिमिरीस्थितम् ।। प्रबल-1 मोहतमस्तपन प्रभ, सुमतिचित्रशिखण्डिज सन्निभम् । मदनपङ्ककदं मुगुणान्वित, नमत०२। विदलिताशुभकर्ममतजं, पणमितेश्वरमस्तपतङ्गजम् । नवकनिर्जरपङ्कजपत्रितं, नमत०।अधरकान्तिविनिर्जितविद्रुम, शमवर शिवमार्गवरमम् । इरिवराशनसंस्थित मऽचितं, नमत।४। श्रीमत्पाजिनेन्द्रमिन्दुसहशाऽऽस्य तापपापापई, पक्ष्वाकान्वयनिर्मलाम्बुधिनिशानार्थ नमस्याम्यहम् । देवेन्द्राऽमरमौलिमौलिशिखरश्रेणिप्रकाशिकम, कल्याणं 'जयसोम सेवकमुनेः श्रीपार्श्वकल्पद्रुमम ।। इति श्रीतिमिरीग्रामस्थपार्श्वनाथस्तवनम् । देववंदन देवेंद्रे कयु. श्रीवीर विमकुले जाण । गर्भ पुरुषोत्तम शकस्तये, न गर्भ नीच अकल्याण ।। आषादि सुदि छठे गर्भाधाने, सरि हरिभद्रे कल्याण । अभयदेवमरि श्रेयः कयु, न विपकुले अकल्याण ।२। न आये आव्या गोत्र कमथी, श्री वीर ब्राह्मणी कूख । अवतरिया क्षत्रिकुंडे प्रभु, त्रिशला राणीनी कूख ।३। ते आसोज वदि तेरसे, मान्यु त्रिशलाए कल्याण । फल वीरे विप नीच कुलथी, ते किम कहूं अकल्याण ?।४। इंद्रे भद्रबाहुए कहयुप, श्रेय कल्याण फल जे। निंद्य अकल्याणकभूत किम ?, अहो जिनचंद्र वीर ते।। ___श्रीवीरस्तवन-नारे वीर ! नहीं मार्नु रे, नहीं मानुं नहीं मार्नु रे। नहीं मानुं तारु अकल्याण, प्रभु गर्भकल्याण प्रमाण ।। नारे वीर ! नहीं मानु रे, किम मार्नु किम मार्नु रे ? । प्रभु ! अकल्याणकभूत, जे गर्भापहार तात !, नारे वीर ! ।। आषाढि सुदी छठी दिने रे, आव्या देवानंदा कूख रे । ते दिन गर्भाधाने कल्याण श्रेय, ए पंचाशक साख, नारे वीर ! ।३। आसोज वदी तेरस दिने रे, गर्भधारण त्रिशला कूख रे !। इंद्रे श्रेय कल्याण माताए, मान्यु कल्पसूत्र मूल साख, नारे वीर !० ।४। जन्म दीक्षा केवल मोक्ष थy रे, कल्याण श्रेय छ ए जाण रे। अकल्याण गंध सूत्रे नहीं रे, जिनचंद्र बीर बखाण, नारे वीर !014 सूर्य। २ वृहस्पति । प्रवालकं । ४ हरिपराशनः-सिंहासनस्तत्र स्थित। For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aathana Kendra www.kobaith.org Acharya Shri Kasagarsun Gymandir इपिथिकी पत्रिंशिका // 28 // श्री जिन स्तोत्रादि | थुइ-कल्याण ते श्रेय रूपे मानिया ए, माता बे कूखे महावीर तो, सर्व जिन जननी कूखे ए. आयवु कल्याण तिम धार तो // भांखी जिन पडिमा पूजा ए, ऋतुवंती न पूजे देव तो। जिन पूजती ऋतुर्वती थाय ए, पूजे न ते प्रभाविक देव तो // 1 // स्तवन-चोमासु सिद्धाचल करिये रे, मंदिर तलाटीये नित जइये रे / हारे जिन दर्शनना द्वेषो न थइये, जातीडा ! जिन दर्शन सुखकंदो रे / हारे ए तो टाले भवनो फंदो, जातीटा ! जिन दर्शन मत निंदो रे / 11 अमे जयणाथी इहां जासु रे, प्रभु आणा ते दिलमांहे धरमुं रे / हारे तेथी आराधक अमे तरसुं, जातीडा ! चोमासु सिद्धाचल करिये रे, मजा जि०।२। अमे जिन दर्शनना रंगी रे, हूंढकना नहिं अमे संगी रे / हारे किम थइये जिन दर्शनना भंगी?, जातीडा ! चो०म० // 3 / वर्षाले गिरि मुनि जाये रे, कोश अढी | श्रीवीर फरमावे रे / हारे कल्पसूत्र विरुद्ध किम कहावे ?, जातीडा ! चो०1४1 सिद्धगिरि जिनदर्शन सारु रे, ए तो लागे मुझ मन प्यारु रे। हारे जिन दर्शने जिनचंद्र तारु, जातीडा ! चो०म०।। - (थुइ) श्रीसिद्धाचले, आदि जिन आब्या, पूर्व नवाणु वार जी। अजित शांति, चोमासु कीg, गणधर मुनि परिवार जी // दर्शन पूजन, भविजन कीर्छ, देशना अमृत पीधुं जी। चोमासे तलाटी देरे, जिन दर्शन पूजन, नर स्त्री किम निषेधु जी ? // 1 // श्रीजयसोममहोपाध्यायविरचितस्वोपज्ञवृत्तियुतं श्रीई-पथिकोषट्त्रिंशिकाप्रकरणं समाप्तम् For Private And Personal use only