________________
Shri Mahavir Jain Aradhana Kena
www.kobatim.org
Acharya Shri Kalgarsu Gymandir
ईर्यापथिकी पत्रिंशिका ॥२७॥
खरतर जयसोमीया
किम्भूतानां तेषां ? 'जिनचन्द्रगुरूणां जिनचन्द्रा:-श्रीजिनचन्द्रसूरिनामान: गुरवो येषां ते जिनचन्द्रगुरवस्तेषां, पुनः किम्भूतानां ? 'लब्धजयाना' लब्धः-प्राप्तः प्रस्तावाच्छिष्यतया जयो-जयसोमो यैस्ते लब्धजयारतेषां, किम्भूतमीर्यापथिका(स्वरूप)विचारं ? 'दर्शनसहितानां हितकर' सम्यग्दर्शनयुतानां पथ्यान्नवद्धितदायक, न तु दर्शनवाह्यानां, अन्यदपि लिखितं दर्शनसहितानां' लोचनयुतानामेव हितकर स्यादिति गाथाद्वयार्थः।३५-३६। तथाच समर्थितमीर्यापथिकीष त्रिंशिकाप्रकरणं । जीर्णप्रतिद्वयेऽपि १६ गाथावृत्तौ १७ अङ्केन ३६ अङ्काः।
ग्रन्थकृत्मशस्ति:-राजन्वति श्रीजिनचन्द्रसरि-गच्छाधिराजैरिह राजगच्छे । प्रमोदमाणिक्यगणेविनेय-लेशेन साक्षाजयसोमनाम्ना ।। चन्द्राब्धिसच्चन्द्रकला(१६४१)मिताब्दे, समर्थिता वृत्तिरिय मुखेन । श्रीपार्थनाथेष्टगुरुप्रसादा-अन्याश्चिरं धीधनसाध्यमाना ।२। युग्मम् । यदत्र किञ्चिन्मतिमान्यदोपात , सिद्धान्तमार्गाद्विपरीतगत्या। विनिर्मितं तद्विबुधाः सुबुद्धचा, मदाग्रहात्साधु विशोधयन्तु ।३। ग्रथान १०३५। थुइ-नमो अरिहंतादिने. थापना थापी, त्रिविधे वांदी. साधु साखे जी । करेमि भंते ! सामाइय. सावज, पाप जोगने पहेली. पञ्चख्खे जी। पछी इरियावहिए. शुद्धि करीने, सज्झाय चैत्य. वंदन कीजे जी। आवश्यक टीकादि. महानिशीथमां, करो सुर सहाय. ए श्रद्धिजे जी॥१-४॥ थुइ-कल्याण ते श्रेय रूपे मानिया ए, माता वे कूखे महावीर तो। सर्व जिन जननी कूखे ए. आवq कल्याण तिम धारतो ॥ भाखी जिन पडिमा पूजा ए, ऋतुर्वतो न पूजे देव तो। पूजती ऋतुवंती जे थाय ए, पूजे न ते प्रभाविक देव तो ॥१-४॥ थुइ-श्रीजिन पडिमा पूजा भाँखी पण, ऋतुवंती नहीं पूजे नार जी। धन हाणी काया रोग इह भवे होवे, शासन मलिनता कारजी ॥ जिन अंग पूजती ऋतुवंती थाय जे, करे देव प्रभाव निसार जी । ते स्त्री न पूजे देवाधिष्ट मूल चिंच, जे शासन उन्नति कार जी ॥१॥ धुइ-आच्या पूर्वनवाणुं आदिजिन, चोमासी अजित शांति कीधीजी। तीरथ आशातना प्रभाव नष्टकारी, ऋतुर्वती पूजा निषेधोजी ॥ चोमासे तलाटी देरे, जिन दर्शन पूजन, नर स्त्री केम निषेधुं जी। अढी कोश उंचा गिरि जावानु, कल्पसूत्र वीरे कीधुं जी ॥१॥
For Private And Personal use only