SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kasagarsuri Gyanmandir व्याख्या-'एव'मित्युक्तप्रकारेण ईर्यापयिकास्वरूपं विद्वांसः शोधयन्तु इत्यन्वयः, किम्भूताः विद्वांसः ? 'मसनमनसा' प्रसन्न-मत्सरादि दोषाषितं स्वच्छ मनश्चित्तं येषां ते प्रसन्नमनसः, रागद्वेषमत्सरेादिदोषदुष्टमानसा विद्वांसः शाखं न सम्यक्तया शोधयन्ति विशुद्धिमत्वेन, अविबांसोऽपि शास्त्रायेत्तारो न शोधनसमर्थाः, ततो विद्वांसः प्रसन्नमनसश्चेति पदद्वयमपि युक्तिमदेव, किम्भूतमीर्यापथिका(स्वरूप) विचारं ? नभो-नीरधि-रस-शशधर-वर्षे,अङ्कानां विपरीतगत्या गणनात् १६४०वर्षे जयसोमेन लिखित' विततगम्भीरार्थसार्थसन्दर्भितान्यान्यशाखमध्यसङ्कलितमपि विनेयजनजिज्ञापयिषया विविच्य लिपिसास्कृतं, न तु स्वकपोलकल्पनया नवीनं कृतमिति भावः, किं कृत्वा ? 'जिनचन्द्रगुरूणां' श्रीमद्वृहत्खरतरगणनायकानां श्रीजिनमाणिक्यमूरिपट्टोदयाचलचूलिकासहस्रकरशोभाविधायकानां श्रीमज्जिनचन्द्रसरिगुरूणां उपदेश' आज्ञामादेशमिति यावत् 'लब्ध्वा' प्राप्य, किम्भूतानां जिनचन्द्रगुरूणां ? 'लब्धजयाना' लब्धा-पाप्तो जयो यैस्ते लब्धजयाः, साभिप्राय विशेषणमिदं, तद्यथा-पुरा हि श्रीगुरवो जिनचन्द्र सूरयः सद्भूतप्रभूतभाग्यप्रारभाराः गोर्जरत्रायै कृतविहाराः श्रीमदणहिलपुरपत्तने कृतवर्षाचतुर्मासास्तपार्मसागरपाठकेन सह श्रीनवाकृत्तिकारकश्रीमदभयदेवाचार्याः खरतरगच्छाधीश्वरा उतान्य. गच्छीयाः वा ? इति विमर्श जायमाने सकलजैनदर्शनसमुदायाध्यक्ष समस्तान्यान्यगच्छीयोपासकराशिसमक्षं तद्वास्तव्यसकलगच्छोयाचार्योपाध्यायवाचनाचार्यपण्डित शिष्यादिसुविहितजैनदर्शनेन नाना शास्त्राणि विचार्य विपरीतवादिनं दर्शनादपसार्य श्रीजिनचन्द्रसूरीणां सन्मानदानपूर्वक श्रीनवाङ्गचिकारकश्रीअभयदेवसूरि खरतरगच्छीय एवेति निर्धार्य सर्वजैनगच्छसम्मततया स्वस्वनामसन्दर्भितस्वस्वगच्छनामगर्मितसम्मतिपत्रदानेन कृतसुबहुमानाः समभूवन्निति लब्धजयत्वं तेषां, पुनः किम्भूतानां ? 'गुरुप्रमोदानां' गुरुः गुरुषु वा प्रमोदोहर्षी येषां ते गुरुप्रमोदास्तेषां, यत एवं लब्धजया अत एव गुरुप्रमोदाः, अथवा 'गुरुप्रमोदानां' श्रीप्रमोदमाणिक्यगुरूणामुपदेशं लब्ध्वा, For Private And Personal Use Only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy