SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shehavit Jan Aachana Kendra Acharya Shri Kalasagasari Gyanmandir दिष्टा, ततस्तच्छिष्यवाक्यं तु "श्रुत्वैवमल्पमपि पुष्कलिनाऽनुचीर्ण-मीर्याप्रतिक्रमणतः किल धर्मकृत्यं । सामायिका दिविदधीत त(त:)था प्रभूतं, तत्पूर्वमत्र च पदावनिमार्जनं त्रिः॥१॥" इत्येवंरूप. ततो गुरुवाक्ये प्रत्यक्षोपलब्धमीर्यापथिकीपश्चाश्वमपाकृत्य प्रवृत्तेन शिष्याभिप्रायेण गुरूणामाशयस्तथैव कथमनुमीयते ?, प्रत्यक्षबोधितेऽर्थेऽनुमानेन निषेधानवकाशात, साक्षादुपलब्धे धूमध्वजस्योष्णत्वे तत्रैव | पुनर्दाहकत्वेन हेतुना हिमानीव शीतलत्वानुमानवद , एतस्यापि कालात्ययापदिष्टदोषदुष्टत्वमेव, श्रावकदिनकृत्यवाक्योक्तार्थाद्धर्मकीर्तिवाक्ये विपरितत्वमेव बोध्यत इति भावः, तथापि न शिष्याभिप्रायो गुर्वभिप्रायमवगमयति, इतरथा कल्पकिरणावल्या "यनु कश्चिद्बहुवचनं बहुकल्याणकापेक्षं तदुपेक्षणीय" इत्यादिवदतो वृत्तिकार(वावदूक)स्याभिप्रायेण स्वशिक्षिता अपि शिष्याः साधु कुलमण्डनाचार्याभिप्रायमनुमास्यन्ते, तैस्तु श्रीविनयेन्दुसरिकृतचिरन्तनकल्पनिरुक्तमुपजीव्य स्वकृतकल्पव्याख्यायां बहुवचनं बहुकल्याणकापेक्षतयैव व्याख्यातं, शिष्याभिप्रायेण तु तदुपेक्षणीयमिति युक्तमस्मदुवर्त, नैतावताऽपि कृतं, गुरूणां प्रवचनानुपयोगिस्वमिति कल्पकिरणावलीकारवक्तव्यमधिकं गुरोगौरवमापादयति, तथा च शिष्याभिप्रायेण गुर्वभिप्रायानुमानमपि कल्पकिरणावलीकारेण निराकारीति दृश्य ।२६। अथ इपिथिकायाः नूतनार्थकरणेन न केवलं देवेन्द्राचार्याणामेव वाक्यस्य वैपरीत्यं कृतं किन्तु धर्मकीतैरपि गाहमपातमित्याह कहमवि धम्मेण सर्य, कहिआ इरिआ गया अणत्थेण । कत्तियपिंजियरूयं, जायं कम्मेण कप्पासं ।२७) व्याख्या-कथमपि महता कष्टेन 'धर्मण'इति पदेकदेशे पदसमुदायोपचाराद्धर्मकीर्तिना-सगचारकारेण कविता प्रतिपादिता स्वय'मित्यात्मना, न तु गुरुसम्पदायेन 'ईय'ति ईर्यापथिका सामायिकोचारात्यागिति शेषः 'अनर्थेन' गमनब्यावृत्तिरूपेण कुत्सितार्थन भवदु१"अकल्याणकभूतस्ये"ति किरणावल्युत्सूत्रवाक्यमपेक्ष्य "बहुकल्याणकार्थ बहुवचनमिति प्रणेतारो बालिशा एवं ति कल्पयोधिकाद्वितीयावृत्तौ १. पत्रे टिप्पनकारप्रसर्यानन्दीयवचनमपि । For Private And Pessoal Lee Only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy