SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kal s u Gymandir ईर्यापथिकी खरतर जय सोमीया पतिशिका ॥१८॥ क्तार्थाभासेन 'गता'नाशमाप, तथा च कतितपिअितरूत'कर्मणा'ऽभाग्येन कसं जातमासीत्, अर्थश्लेषश्चार्य-कथमपि बहुतराशुभकर्मक्षयोपशमेन धर्मेण दानाद्यर्जितपुन्येन पुराकृतेन 'ई' गमनागमनादिदोषव्यावृत्तिहेतुरावश्यकपाठविशेषा'स्वयमात्मनाकथिता' पाठगोचरीकृता 'अनर्थन' सावधकरणीयेन 'गता'याता-प्रतिक्रान्ताऽप्यप्रतिक्रान्ताऽऽसीत् , उपाख्यानार्थस्तु स एवेति गाथार्थः श्लेपार्थश्व, भावार्थस्तुधर्मकीर्तिना कथञ्चित्सामायिकाधिकारे सलाचारे पुष्कलिदृष्टान्तेन सर्वाऽन्यकृत्येष्विव सामायिकेऽपि ईर्या माक्साधिता साऽपि भवता गर्भश्रायेणेव गमिता, तद्यथा "तएणं से पुख्खली समणोवासगे जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छइ उवागच्छित्ता गमणागमणाए पडिक्कमइ, ग० पडिक्कमित्ता संखं समणोवासगं बंदइ नमसइ" इति श्रीव्याख्यामज्ञप्तिसत्कद्वादशशतकप्रथमोद्देशकनिबद्धपदैकदेशव्याख्यायां (५५५ पत्रे) “गमणागमणाए पडिकमइत्ति-ईर्यापथिकी प्रतिक्रामतीत्यर्थः” एवंविधं श्रीपरमगुरुश्रीमदभयदेवाचार्याणां वाक्यं प्रतिभूपायं परिकल्प्य "श्रुत्वैवमल्पमपि पुष्कलिनाऽनुचीर्ण"मित्यादि पाठेन पुष्कलिदृष्टान्तेन तेन सामायिकपाठात्याक् यथाकथञ्चिदीर्यापथिकी साधिता तथापि ईर्यायाः भवदीयार्थकल्पनया श्रीपज्ञप्तित्तावपि ईर्यापथिक्याः गमनब्यावृत्तिरूपार्थसमर्थनेन दृष्टान्तासङ्गत्या काकनाशं नाशिता, तथा च सति कथश्चिदुपार्जितार्थोऽपि तदर्थमोपेण भवता धर्मकीतिरपि निःस्वीकृतः, अपरश्च वस्तु गत्याऽनर्थकस्याप्यर्थान्तरस्य करणेन भवता धर्मकीतिरस्माकमभिमतार्थसाधक एव कृतः, युष्माकं त्वभिमतोऽपि त्वयाऽनभिमतकारी कृतः, तदेवमियं कल्पना परविघ्रकरणाय प्रवत्तिताऽपि वस्तुच्या स्त्रोक्तार्थविघ्नकारिण्येवासीत, यतस्तेनापि "ईर्याप्रतिक्रमणतः" इति पदं “तदेव स्वनासा निकलनेन परविन्नकरणमिवेय कल्पना परविभकरणाय प्रवर्तिताऽपि स्वनासानिकरांनमिष वस्तुपस्या स्वात्मकार्यविनकारिण्येव, अस्मान तु शत्रुनासा निकलनमिव परपक्षम्लानिरेव माल" इति प्रत्यन्तरे। ॥१८॥ For Private And Personal use only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy