SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org AcharyaShriKalassagarsturi Gyanmandir ईर्यापथीकी पत्रिंशिका व खरतर जयसोमीया सविशेषत्वं गुरुभिरातमित्यायातोऽयं “घटकुट्यां प्रभात" मिति न्यायः इति गाथार्थः।२०। ननु सामायिकेऽपि चेताशुद्धितारूपफलकल्पनया आवश्यकतृत्त्यादावनुक्तापि पूर्वमीर्या भविष्यति इत्याशङ्कामपाकुर्वन्नाह कहियं इरियावहिअं, अकस्तो अकहिअंपकप्पंतो। सामाइअपत्यावे, मूढो अंधं विसेसेइ ।२१। ___ व्याख्या-'सामायिकपस्तावे' नवमव्रतरूपसामायिकाधिकारे “पच्छा इरियावहियाए पडिकमई" इत्यावश्यकबृहत्याधक्षरैः कथितामीर्यापथिकी गमनच्यावृत्तिरूपार्थसमर्थनेनाकथयन् 'अकथितां'सामायिकाधिकारे केनाप्यनिरूपितामीर्यापथिकी पूर्व (प)कल्पयन्'(प्रकर्षण) कल्पनागोचरीव कुर्वन् मूढ' इति मूर्खः 'अन्ध' चक्षुविकलं 'विशेषयति' अन्धादपि स मूर्योऽतिरिच्यते, अयम्भावोऽत्र-यस्त्वन्धः स वर्तमानमग्रेन्यस्तं वस्तुं न पश्यति असदपि न पश्यति. अयं तु मूर्खः सद्रूपामीर्यापथिकीं न पश्यति असद्भूतामीयाँ च दृग्गोचरीकुरुत इति, तस्मादयं सातिशय इत्याशय इतिगाथार्थः, भावार्थस्त्वयं-तेषामयमभिप्राय:-ननु सामायिकेऽपि शुद्धिपूर्वकत्वमनुमतमिति कथं तस्यापि न तत्पूर्वकतेति चेत्तन्न, आरोपे सति निमित्तानुसरणं, न तु निमित्तमस्तीत्यारोप इति, तान्त्रिकाम्नातादेतत्पग्नितमप्राश्निकत्वमेव व्यनक्ति, न व्यक्तत्वं, न चानुक्ताऽपि सामायिकाधिकारे ईर्या यत्पूर्व तेनैव हेतुनाऽनुमास्यते इति (वाच्य)चेन्न, तथा सति श्रीमदावश्यकविवरणादिग्रन्थेषु कृतसामायिकस्यानृद्धिमाप्तस्य साध्वादिसमीपे पुनः साधुसाक्षिकसामायिककरणव्यतिकरे ईर्याप्रतिक्रमणानन्तरमेवागमनालोचनं कथं न्यस्तं भवेत् ?, यदीर्या सामायिकदण्डकात्यागेव भवदुक्त्या तेन प्रतिक्रान्ता तदा गृहादागमनमपि तदेवालोचित, हस्तशतात्परतः समागमने ईर्यागमनालोचनयोः सम्मिलितयोरेव सद्भावात् , तथा च सति सामायिकदण्डकपाटादनु पाठसिद्धेर्यापथिकीपतिक्रमणादन्वेवागमनालोचनं शास्त्रोक्तं कथं घटते ?, पुनर्गमनालोचनकारणभूतस्थानान्तरगमनागमनानुपलम्भादिति भावार्थः, नन्वावश्यकचूर्यभिप्रायेण For Private And Personal use only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy