SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यादि वदता खरतर श्रीजिनदत्सरीणामेवं बहुमानो दत्तः, ततः गुरुशिष्ययोरुभयोरपि प्रदीपकारयोः कः प्रशंसास्पदं १, शिष्येण गुरुवाक्यमपि श्रुतवरं वा भविष्यति, तथा "व्याख्याताऽभयदेवमुरिरमलप्रज्ञो नवांग्याः पुनः भव्यानां जिनदत्त रिरददादीक्षां सहस्रस्य तु । मटिं श्रीजिनवल्लभो गुरुरधाद् ज्ञानादिलक्ष्म्या पुनः ग्रन्थान् श्रीतिलकचकार विविधचन्द्रमभाचार्यवत् । १।” इति श्रीमुनिसुन्दरस्रयस्त्रिदशतरङ्गिण्यां तथा “पुरा श्रीपत्तने राज्यं, कुर्वाणे भीमभूपतौ । अभूवन् भूतले ख्याताः श्रीजिनेश्वरसूरयः | १| सूरयोऽभयदेवाख्यास्तेषां पट्टे दिदीपिरे । येभ्यः प्रतिष्ठामापन्नो गच्छः खरतराभिधः | २|" इति तपासोमसुंदररिक्रमकमळमराठमहोपाध्यायश्रीचारित्ररत्नगणितद्विनेय पं० सोमधर्मगणिविरचितायां उपदेशसप्ततिकायां युष्मत्माचः (पूर्वजः), तथा "खरतरपक्षे श्रीनवाङ्गीवृत्तिकारकाः श्री अभय देवसूरयस्तच्छिष्याचारित्रिणोऽनेकग्रन्थकर्त्तारः श्रीजिनवल्लभम्ररय इत्यनुक्रमेण सातिशयाः सूश्विराः बभूवुः” एवंप्रकारो वार्त्तिकः कल्पान्तर्वा च्ये तपागच्छीयश्री हेम हंससूरयः । तथा "वत्सरैर्द्वादशशतै- चतुर्भिरधिकगतेः । भावी विक्रमतो गच्छः ख्यातः (खरतरगच्छशाखा-रुद्रपल्ली य खरतराख्यया | १|” इति दीपालिकाकल्पे तपाश्रीजिनसुन्दरसूरयः एवञ्चैतेषु भवत्पूर्वजेष्वेको ऽस्मद्गुरुगुणोक्तिमपरः खरतरगच्छप्रतिष्ठा मन्यः खरतरगच्छीयाचार्याणां सातिशयत्वमन्योऽस्मद्गच्छस्य ख्यातिं प्राह. नावर्णवाद, गुरुतत्त्वप्रदीपकारस्त्वेवं (पूर्वोक्तं) वक्तीति, एवमेकस्मिन्नेव गच्छे सर्वेऽस्मद्गणप्रशंसामुक्तवन्त, अयं त्वविराधितो विराधितो वा निन्दक इति सतां चेतसि वैरुध्यं विधत्ते परं मतानुरागरक्तः स इति न मतीतिपात्रं तदप्रतीतौ तद्वाक्यमपि नोपादेयं भ्रान्तविमलम्भकवाक्यवत्, अपरञ्च स तदानीन्तनैः साम्भोगिकैः समनोज्ञैरसाम्भोगिकैः सत्तीर्णैश्च शिक्षितोऽपि भविष्यति परं केनाप्युत्कटद्वेषानुगतत्वादिहेतुनाऽभिनिवेशावेशमेव प्राप्तो ग्रन्थं गुरुतत्त्वमदीपमारचितवान्, मोक्षार्थिभिर्गच्छ्वासिभिरेकगच्छनिवासित्वदाक्षिण्यादेः स उपेक्षितः, पुनः कालान्तरे भवद्भिर्गच्छान्तरद्वेषिभिस्तत्मायैः कुतश्चित्तं For Private And Personal Use Only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy