SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra Acharya Shri Kalasagas Gyamandir प्रत्युपेक्षणपूर्वकं सामायिकमिति स्फुटाक्षरस्ते कथमलिखिष्यन् ?, लिखितश्चैतत्तेन सामायिके तर्कसहकारिणा प्रत्यक्षममाणेनैव समर्थिता विधिमुखनिषेधमुखाभ्यां तत् ईमितिक्रमणपूर्वकता न इति गाथार्थः ।२३। ननु तावदास्तामन्ये पूर्वाचार्याः, ये त्वस्माकमुपकारकारकाः गुरवस्तः पूर्वमेवेसामायिकदण्डकादुपदिष्टा भविष्यति, ततः परम्परयाऽस्माभिरपीत्यमेवोपदिश्यते इति पराभिमायमपाकुर्वनाह देविंदायरिएहिं, अन्नेहिं वि तुम्ह पुव्वसूरिहिं । सामाइअपाढाओ, पच्छा इरिया सयं लिहिया ।२४। व्याख्या-श्रीदेवेन्द्राचार्यैरन्यैरपि कुलमण्डनमरिप्रमुखै'युष्माकं पूर्वसूरिभिः' युष्मत्पूर्वजगणेशः 'स्वय'मात्मना 'सामायिकपाठात' सामायिकदण्डकोच्चारात 'पश्चात्तदनन्तर मीर्या' ईपिथिकी 'लिखिता' लिपिसात्कृतेति गाथार्थः, भावार्थस्तु-श्रीदेवेन्द्राचार्यरपि श्रावकदिनकृत्यप्रकरणे "तओ विशालवेलाए, अस्थमंते दिवायरे। पुत्रुत्तेण विहाणेण. पुणो वंदे जिणुत्तमे।२२८तओ पोसहसालं तु, गंतूर्ण तु पमज्जए । ठावित्ता तत्थ सूरिं तु. तओ सामाइभं करे ।२२९। काऊण य सामाइय, इरि पडिकमिय गमणमालोए । वंदितु मूरिमाई, सज्झायावस्सयं कुणइ ।२३०॥" एवं तिसभिर्गाथाभिः सामायिकविधि प्रतिपादयद्भिर्विद्भिरविरुद्धमेवेर्यायाः सामायिकदण्डकात्पवादेव पतिक्रमणं यथा| सूत्रमसत्रि, यथाश्रद्धानमेव शुद्धानां प्ररूपणात, तथा चैतद्गाथात्रयस्य वृत्तौ "साम्पतमष्टादर्श सत्कारबारमाह-'तभी वि०' ततो पैकालिकानन्तरं-विकालवेलायामन्तर्मुहूर्तरूपायां, तामेव व्यनक्ति अस्तमितेदिवाकरे' अर्द्धविम्बादर्वागित्यर्थः, पूर्वोक्तेन विधानेन पूजां कृत्वेति शेषः, पुनर्वन्दते जिनोत्तमान्मसिद्धचैत्यवन्दनविधिनेति ।२२८। अथैकोनविंशतिवन्दनकोपलक्षितमावश्यकद्वारमाह-"तओ पो०' ततस्तृतीयपूजानन्तरं श्रावकः पौषधशालायां गत्वा यतनया प्रमाष्टि, ततो नमस्कारपूर्वकं, व्यवहित'तु'शब्दस्यैवार्थत्वात् , स्थापयित्वैव तत्र 'सुर्ति' स्थापनाचार्य ततो विधिना सामायिकं करोति ।२२९॥ अथ यत्र साधवोऽपि सन्ति श्रावकेण गृहे सामायिकं कृतं ततः सोऽसौ साधु For Private And Personal Use Only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy