________________
Shri Mahavir Jain Aradhana Kendra
www.kobatitm.org
Acharya Shri Kalasagasun Gymandir
खरतर जय| सोमीया
ईर्यापथीको
स्कारः, पुरुषादेयखात्समातिहार्यखादा तन्नमस्करणमुचितमेव, अय लोकोपकारकखज्ञापक विशेषणेन तमेव विशिनष्टि, किम्भूतं ? पट्त्रिंशिका व 'जनितानन्द जनित आनन्दो येन स जनितानन्दस्त, केप ? 'प्रणतानां' मनोवाकायैः प्रहीभूतानां जनानां'लोकानां, प्रणमताना- |
मानन्दसम्पादकत्वेन समर्थत्वं तस्य समर्थित तथा तेनैव शास्त्रादौ विघ्नविनाशाय समीप्सितसम्पादनाय च समुपादेयत्वं तस्य प्रशंसितं, ईरणमीर्या-गमनमित्यर्थः, तत्प्रधानः पन्था ईर्यापथः, तत्र भवा ऐर्यापथिका, अथवा पथि जाता पथिका. ईर्यायां ईरणे वा पथिका ईर्यापथिका, गच्छतः पथि या काचिद्विराधना सा ऐर्यापथिका ईर्यापथिका वा, तस्याः प्रतिक्रमणत्वप्ररूपिका सूत्रपद्धतिरपि ईर्यापथिकेत्युपर्यते, तस्याः यो विचारचर्चा, सामायिकवते सामायिकदण्डकोच्चारात्पूर्व वा पश्चाद्वा श्रमणोपासकानामीर्यापथिकाप्रतिक्रमणमिति विप्रतिपत्तिविषयतयोपलब्धस्तमिति कर्मनिर्देशः, केन करणभूतेन ? 'सुगुरूपदेशेन' मुगुरूणां-श्रीमयुगप्रवरखरतरगणनायकानां श्रीजिनचन्द्रमूरिराजानां उपदेश-आज्ञा तेन. अथवा सुगुरूणां-पूर्वाचार्याणामुपदेशो-विधिनिषेधात्मको वामसरस्तेनेत्यनेन परमोपकारिश्रीमद्गुरुपरम्परायाः समनुगतत्वेन समस्तसुविहितयतिजनादेयत्वमेतस्य ध्वनितं, एतावताऽभिधेयमुक्तं, 'वक्ष्य' इत्यात्मनेपदिकरूपोपादानेनात्मन एवार्थ:-प्रयोजनमाविष्कृतं परार्थस्यापि वा वस्तुवृत्त्याऽऽत्मार्थत्वमेवाबसेयं, सम्बन्धादिकं स्वयमभ्यूहां, न च 'जयति रागद्वेषाविति जिन' इत्येतदव्युत्पत्या तस्मिानितानन्दत्वमसिद्धमिति वाच्य, तस्याचिन्त्यमहात्म्योपेतत्वेन चिन्तामण्यादेरिव मनश्शुद्धचाऽऽराधयन्तोऽभीष्टफलमाप्नुवन्ति प्रणताः इति चालना प्रत्यवस्थाने, इति गाथार्थः ।। अथाधिकृतग्रन्थे सामायिकरूपनवमव्रताधिकारे एवेर्यामतिक्रान्तेः पौर्वापर्यरूपविचारो विचारयितुमुपक्रान्तोऽतः प्राक् सामायिकस्वरूपमेव निरूपयन् गाथामाह
सावजजोगपरिव-जणाउ अणवजजोगसेवणओ । देसेण य सामाइयं, इत्तरियं देसविरयाणं ।२।
For Private And Personal Use Only