________________
Shri Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shin Kasagarsun Gymandir
सकलभट्टारकपुरन्दरसंविज्ञचूडामणियुगमधानाचार्यवर्यश्रीमज्जिनचन्द्रसरिशेखरसाम्राज्यवर्तीवाचनाचार्यश्रीमत्ममोदमाणिक्यवाचंयमविनेयावतसश्रीमदकब्बरसाहिसंसल्लब्धजयमहोपाध्यायश्रीजयसोमगणिवरविनिर्मिता स्वोपज्ञवृत्तिविभूषिता प्रखरिकात्मजनिन्हवानन्दपूर्वजोत्सूत्र
भाषकशिरोमणिधर्मसागरीयेर्यापथिकीपत्रिंशिकायाः प्रत्युत्तररूपा
ईर्यापथिकीपट्त्रिंशिका.
जैनचन्द्रं वचः स्मृत्वा, ध्यात्वा श्रीश्रुतदेवतां । पत्रिंशिका मिहेर्यायाः, विवृणोमि समासतः ॥१॥ इह हि तावदेवाभिमतप्रकरणसमयाव्यवहितपूर्वसमये समयानुसारेण समभिधेयप्रयोजनं संबंधादिनिवेदनपुरस्सरं निर्विघ्नशास्त्रसमाप्तिप्राप्तये शिष्यानुशिक्षायै च समुचितेष्टदेवतानमस्काररूपं वाचिकं मङ्गलं निरूपयन्पथमा गाथामाह
पणमिय पासजिणिंद, जणिआणंदं जणाण पणयाणं । इरियावहियवियारं, वुच्छं सुगुरूवएसेणं ।१। व्याख्या-'संहितादिक्रमेणैव व्याख्यान'मिति शिष्टजनसङ्केतात्संहितापदयोः सूपपाद्यखात्तेऽपहाय पदार्थाद्याह-पार्वजिनेन्द्र प्रणम्येपिथिकाविचारं वक्ष्ये इति सम्बन्धः, पार्वश्चासौ जिनेन्द्रश्च पार्वजिनेन्द्रस्तं पार्वजिनेन्द्र, श्रीवर्द्धमानजिनस्यासनोपकारकस्य सत्वेऽपि श्रीमत्परमगुरुनबाङ्गविवरणकरणप्रवणश्रीमदभयदेवाचार्याणामासनतरोपकारकत्वेनास्माकं मुतरामुपकारिखात्पार्षनाथस्यैवेष्टदेवत्वेनाप्र पुर
t०प०
For Private And Personal use only