________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kal
s u Gymandir
ईर्यापथिकी घनिशिका ॥१०॥
गमनं, गमनस्य जिनभवने एवालोचितत्वेन कल्पमानत्वादुक्तं तु गमनागमनालोचनमेवेति बहुविमृश्य, साधूनामपि त्यक्तसंगत्वेन चेतःशुद्धि खरतर जयरूपतया कृत्यफलाभिकांक्षावत्त्वात् , यथा साधोस्तथा देशविरतानामपि पौषधादिषु स एव विधिरिति, तदेवमविरतिसम्यग्दृष्टीनां विरतानां सोमीया विरताविरतानां च ईर्यापथिकी विनाऽपि चैत्यवन्दनस्योपलभ्यमानत्वात्सिद्धान्तवाक्यानां महानिशीथवाक्येन सह भवदुक्त्या विरुद्धता स्यात्, न च तेषां विरुद्धत्वं, तस्मान्महानिशीथवावयं चैत्यवन्दना विशेषपरं, न सामान्यचैत्यवन्दना परमिति ।१५। एवं महानिशीथवाक्यस्यान्यग्रन्थैः सह तदभिप्रायेण विरुद्धतामुद्भाव्य साम्प्रतं पुनस्तदभिप्रायेण परस्परं महानिशीथवाक्यैर्विरोधमाविर्भावयन्पूर्वपक्षिणं शिक्षयितुमाह
किंचिवि सदेण इह, जइ गहियं धम्मकिच्चमविसेसं । ता उवहाणं पढमं, इरियापाढं विणा कहन्नु ।१६। __व्याख्या-'यदि इति पूर्वपक्षोहोधकवाक्यं, यदिइहे'ति श्रीमहानिशीथे 'किंचिवि सहेण ति “न कप्पइ चेव काउं किंचिचि चियवंदण" इत्यादिवाक्ये "किंचिकि" शब्देन सर्वमपि धर्मकृत्य 'अविशेष विशेपनिरपेक्षं यथास्यात्तथा यदि भवदुक्त्या गृहीतं स्थविरैरिति विशेषः, 'ता' | इति तर्हि 'प्रथम'माय'मुपधान तपोविशेषस्तत्रैव नु' इति वितर्के. ईर्यापाठं विना 'कथं' कथमपि घटने ?, न घटत इत्यर्थः, परस्परविरोधात, | यदि ईर्यापथिकी प्रतिक्रमण बिना निर्विशेष न किमपि शृद्धयेत्तर्हि ईर्यापथिक्या अध्ययनं विना कथं (नमस्कार) प्रथमोपधानविधानं रे तव ग्रन्थे प्ररूपितं ?, उपधानस्य विशिष्टक्रियावत्त्वादिति भावः, साम्प्रतं स्व स्वगुरुसम्पदायविशेषादुपधानादितपसां विसदृशक्रियाकलापो पलब्धावपि श्रीमहानिशीथसिद्धान्ते तस्मिन्नेव तृतीयाध्ययने एवमेव सप्रपञ्चमुक्तं, तद्यथा-" से भय ! एवं जहुत्तविणओबहाणेणं
॥१०॥ पंचमंगलमहासुभरखंधहिकित्ताणं पुछाणुपुछीए अणाणुपुदीप सरविंजणमत्ताविंदुपयऽस्वरविमुद थिरपरिचिय काऊण महया महया पर्वणं सुत्तऽत्थं च विनाय तो ण किमऽहिज्झिज्जा, गोयमा! ईरियावहियं, से भयवं ! केणं अढणं एवं बुच्चइ ?, जहा-पंचमंगलमहा
For Private And Personal Use Only